समाचारं

२०२४ तमे वर्षे अनहुई प्रान्ते प्रान्तीयसरकारीसंस्थाभिः सिविलसेवकानां लोकचयनविषये घोषणा

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिविलसेवककानूनस्य, "सिविलसेवकानां स्थानान्तरणस्य नियमाः", "सिविलसेवकानां लोकचयनस्य उपायाः" इत्यादीनां प्रासंगिककानूनानां नियमानाञ्च अनुसारं प्रान्तीयदलसमितेः संगठनविभागः तथा च प्रान्तीयमानवविभागः संसाधनं सामाजिकसुरक्षा च २०२४ प्रान्तीयसरकारीसंस्थानां (सिविलसेवककानूनस्य सन्दर्भेण प्रशासनिकसंस्थाः इकाइः च समाविष्टाः, अधः एव) ) सिविलसेवकानां मुक्तचयनं कर्तुं निर्णयं कृतवन्तः अधुना प्रासंगिकाः विषयाः निम्नलिखितरूपेण घोषिताः सन्ति ।

1. पदम्

मुक्तचयनपदानि द्वयोः वर्गयोः विभक्ताः सन्ति: एकः योग्यसिविलसेवकानां कृते तथा सिविलसेवककानूनस्य सन्दर्भेण प्रबन्धितानां एजेन्सीनां (इकायानां) कर्मचारिणां कृते उद्घाटितः अस्ति, अपरः विशेषतया योग्यचयनितछात्राणां कृते उद्घाटितः अस्ति। एषा योजना प्रथमस्तरीयमुख्यकर्मचारिपदाधिकारिणः अन्येषां समकक्षपङ्क्त्यानां च अधः १९७ सिविलसेवकानां सार्वजनिकरूपेण चयनं करणीयम् (विवरणार्थं परिशिष्टं १ पश्यन्तु)

2. पञ्जीकरणस्य व्याप्तिः शर्ताः च

(1) आवेदकानां व्याप्तिः

1. अनुभागस्तरात् न्यूनाः सिविलसेवकाः ये सिविलसेवकरूपेण पञ्जीकृताः सन्ति तथा च वर्तमानकाले अस्मिन् प्रान्ते नगरपालिकास्तरात् अथवा ततः अधः एजेन्सीषु कार्यरताः सन्ति।

2. विभागस्तरात् अधः ये कर्मचारीः ये अस्मिन् प्रान्ते नगरपालिकास्तरात् अथवा ततः अधः सिविलसेवाकानूनप्रबन्धनसंस्थासु (इकाईषु) पञ्जीकृताः सन्दर्भार्थं दाखिलाः च सन्ति।

विभागस्तरात् अधः योग्याः सिविलसेवकाः (सिविलसेवककानूनस्य सन्दर्भेण प्रबन्धिताः कर्मचारीसदस्याः) नगरपालिकास्तरस्य तथा अधः केन्द्रीयप्रान्तीयसंस्थानां इकाइषु (ऊर्ध्वाधरप्रबन्धनएककाः, प्रेषिताः इकाइः इत्यादयः समाविष्टाः) अपि आवेदनं कर्तुं शक्नुवन्ति।

ये चयनितछात्राणां कृते पदानाम् आवेदनं कुर्वन्ति ते ते भवितुमर्हन्ति ये चयनितछात्रप्रभारी प्रान्तीयविभागेन एकरूपरूपेण नियुक्ताः चयनितछात्रत्वेन प्रबन्धिताः च भवेयुः।

(2) पञ्जीकरणार्थं पात्रतायाः शर्ताः

आवेदकाः निम्नलिखितयोग्यतानां पूर्तये भवेयुः : १.

1. दृढराजनैतिकस्थितिः उत्तमराजनैतिकगुणवत्ता च भवतु, "द्वयोः प्रतिष्ठानयोः" निर्णायकं महत्त्वं गभीरं अवगन्तुं, "चतुर्चेतनाः" सुदृढाः कुर्वन्तु, "चत्वारि आत्मविश्वासाः" सुदृढाः कुर्वन्तु, "द्वौ रक्षणौ" च प्राप्तुं शक्नुवन्ति।

2. उत्तमव्यावसायिकगुणाः, सद् आचरणं, उत्कृष्टं प्रदर्शनं च भवतु, जनसमूहेन च मान्यतां प्राप्नुयात्।

3. सिविलसेवकस्य अथवा सिविलसेवककानूनद्वारा प्रबन्धितस्य एजेन्सी (इकाई) इत्यस्य कर्मचारीरूपेण 2 वर्षाणाम् अधिकः तृणमूलकार्यानुभवः तथा च 3 वर्षाणाम् अधिकः कार्यानुभवः भवतु, तथा च मूलभूतदक्षतायाः अधः मूल्याङ्कनं न कृतम् विगतत्रिषु वर्षेषु वार्षिकमूल्यांकने।

तृणमूलकार्यानुभवः काउण्टी (नगर, जिला, बैनर), टाउनशिप (नगर, गली) दल तथा सरकारी एजेन्सी (सिविलसेवककानूनस्य सन्दर्भेण प्रबन्धितसार्वजनिकसंस्थानां सहित), ग्राम (समुदाय) दलसङ्गठनेषु अथवा ग्रामे (परिसरस्य) कार्यं कर्तुं निर्दिशति ) समितिषु, तथा च विभिन्नेषु उद्यमषु संस्थासु च कार्यं कृतवान्। सैन्यरेजिमेण्ट्-मध्ये, समतुल्य-रेजिमेण्ट्-अधः यूनिट्-मध्ये च विनियोगित-सैन्य-कार्यकर्तृणां कार्यानुभवः, सैन्यसेवायां सक्रियसेवायां सेवां कुर्वतां सेवानिवृत्तानां सैनिकानाम् अनुभवः च तृणमूल-कार्य-अनुभवः इति गणयितुं शक्यते केन्द्रसर्वकारस्य प्रत्यक्षतया अन्तर्गतं नगरपालिकानां (काउण्टीनां) सरकारीसंस्थासु कार्यानुभवः तृणमूलकार्यानुभवः इति गण्यते। तृणमूलकार्यानुभवस्य आरम्भसमयस्य गणना मानवसंसाधनसामाजिकसुरक्षाविभागेन जारीकृतदस्तावेजसङ्ख्या ५९ [२०१० कार्य-एकके परिवर्तनस्य कारणेन बाधितः समयः संचितः भवितुम् अर्हति

चयनितछात्राः तृणमूलप्रशिक्षणार्थं निर्धारिताः आवश्यकताः पूर्तव्याः।

4. सामान्यतया आवेदकः एजन्सीमध्ये एकस्मिन् स्तरे 2 वर्षाणाम् अधिकं कार्यं कृतवान् भवितुम् अर्हति स्म।

स्थानान्तरणछात्राणां कृते विशेषतया मुक्तचयनपदार्थानाम् आवेदनस्य अतिरिक्तं अन्यपदार्थानाम् आवेदकाः एजन्सीमध्ये कार्यं कृत्वा न्यूनतमवर्षं समानस्तरस्य पूर्तिं कुर्वन्तु यदि आवश्यकता नास्ति तर्हि अधिकार्थं एजन्सीमध्ये एव कार्यं कर्तव्यम् २ वर्षाणाम् अपेक्षया अधिकम् ।

5. मुक्तचयनपदेषु आवश्यकं कार्यक्षमता अनुभवश्च भवतु।

आवेदकानां आयुः सामान्यतया ३५ वर्षाणाम् अधः भवति (सितम्बर १९८८ तमस्य वर्षस्य अनन्तरं जन्म प्राप्यमाणानां आवेदकानां आयुः वर्तमानकाले विभागस्तरस्य पूर्णकालिकं नेतृत्वपदं वा प्रथमस्तरीयनिदेशकस्य पदं वा ४० वर्षाणाम् अधः भवति () । १९८३ तमे वर्षे सितम्बरमासस्य अनन्तरं जन्म अभवत्)। केषाञ्चन पदानाम् कृते येषु व्यावसायिकप्रतिभानां तत्काल आवश्यकता भवति, आवेदकानां आयुः ४० वर्षाणाम् अधः यावत् शिथिलः भवति (विवरणार्थं कार्यसूचीं पश्यन्तु)।

6. स्नातकपदवी वा ततः परं वा भवतु।

7. सामान्यरूपेण कर्तव्यं कर्तुं शारीरिकदशा मानसिकगुणः च भवतु।

8. मुक्तचयनपदेषु आवश्यकानि अन्ययोग्यतानि पूरयन्तु।

9. कानूनविनियमैः निर्धारिताः अन्याः शर्ताः।

वर्षाणां कार्यानुभवस्य गणनासमयः २०२४ तमस्य वर्षस्य डिसेम्बरमासे समाप्तः भवति ।

(३) येषु परिस्थितिषु पञ्जीकरणं निषिद्धं भवति

येषां निम्नलिखितपरिस्थितिषु कश्चन अपि परिस्थितिः अस्ति तेषां मुक्तचयनस्य भागं ग्रहीतुं न शक्यते ।

1. ये चीनस्य साम्यवादीदलात् निष्कासिताः सन्ति।

2. कानूनानुसारं विश्वासभङ्गस्य संयुक्तदण्डस्य लक्ष्यरूपेण सूचीकृतः भवति।

3. येषां विषये अनुशासनानाम्, कानूनानां च उल्लङ्घनस्य शङ्का वर्तते, तेषां समीक्षा, अन्वेषणं च प्रासंगिकविशेषसंस्थाभिः क्रियते, अद्यापि कोऽपि निष्कर्षः न कृतः।

4.

5. नवनियुक्ताः टाउनशिप-सिविलसेवकाः नगर-एजेन्सीषु 5 वर्षाणाम् न्यूनकालं (परीक्षा-कालः सहितम्) कार्यं कृतवन्तः सन्ति।

6. प्रासंगिकविनियमानाम् अनुसारं ये कठिनसुदूरक्षेत्रेषु अथवा लक्षित-एककेषु कार्यं कुर्वन्ति तेषां सेवावर्षं न सम्पन्नम् अथवा स्थानान्तरणविषये अन्ये प्रतिबन्धकविनियमाः सन्ति।

7. ये अद्यापि परिवीक्षायां सन्ति अथवा एकवर्षात् न्यूनकालं यावत् नेतृत्वपदेषु पदोन्नतिं प्राप्तवन्तः।

8. कानूनविनियमैः निर्धारिताः अन्याः परिस्थितयः।

आवेदकाः कार्यभारग्रहणसमये सिविलसेवककानूनस्य अनुच्छेद 74, अनुच्छेद 1 इत्यस्मिन् सूचीकृतानां परिस्थितीनां निर्माणं करिष्यन्ति इति पदानाम् आवेदनं न कर्तुं शक्नुवन्ति, न च तेषां व्यक्तिभिः सह पदानाम् आवेदनं कर्तुं शक्नुवन्ति येषां वैवाहिकसम्बन्धः, प्रत्यक्षरक्तसम्बन्धः, त्रयाणां अन्तः आनुषङ्गिकरक्तसम्बन्धः अस्ति पीढयः, अथवा व्यक्तिना सह निकटविवाहसम्बन्धः नियोक्तुः नेतृत्वसदस्यस्य स्थितिः।

यस्मिन् सन्दर्भे पञ्जीकरणस्य अनुमतिः नास्ति, तस्मिन् सन्दर्भे प्रभावकालस्य, परिवीक्षाकालस्य, पदोन्नतिकालस्य, अन्येषां समयसीमानां च गणनासमयः ९ सितम्बर् २०२४ यावत् भविष्यति, सेवावर्षस्य गणनासमयः च डिसेम्बर् २०२४ यावत् भविष्यति

3. प्रक्रिया

(1) उद्घोषणा

२०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के सिविलसेवकानां कृते सार्वजनिकचयनघोषणा पदसूची च अनहुई पायनियर नेटवर्क् (www.ahxf.gov.cn) तथा अनहुई प्रान्तीयकार्मिकपरीक्षासंजाले (www.apta.gov.cn) इत्यत्र प्रकाशिता पदस्य विषये पृच्छनार्थं भवान् कार्यसूचौ प्रकाशितं दूरभाषसङ्ख्यां कृत्वा चयन-एककेन सह सम्पर्कं कर्तुं शक्नोति।

(2) पञ्जीकरण एवं योग्यता समीक्षा

1. ऑनलाइन पञ्जीकरणं कुर्वन्तु। इदं सार्वजनिकचयनं व्यक्तिगतस्वैच्छिकतायाः संगठनात्मकसिफारिशस्य च संयोजनेन क्रियते पञ्जीकरणजालस्थलं अनहुई प्रान्तीयकार्मिकपरीक्षाजालम् अस्ति। आवेदकानां पञ्जीकरणानुरोधं दातुं समयः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के ९:०० वादनतः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के १६:०० वादनपर्यन्तं भवति । पञ्जीकरणकाले भवन्तः "पञ्जीकरणनिर्देशाः" सावधानीपूर्वकं पठित्वा अखण्डताप्रतिबद्धतापत्रे हस्ताक्षरं कुर्वन्तु, आवश्यकतानुसारं पञ्जीकरणप्रपत्रं पूरयन्तु, स्वस्य इलेक्ट्रॉनिकचित्रं अपलोड् कुर्वन्तु च। प्रत्येकं आवेदकः एकस्मिन् पदे सीमितः भवति, तथा च प्रस्तुता आवेदनसामग्री सत्या, समीचीना, सम्पूर्णा, आवेदनशर्तैः सह आवेदितपदस्य आवश्यकताभिः च सङ्गता भवितुमर्हति

2. योग्यता समीक्षा। योग्यतासमीक्षा अनहुई प्रान्तीयकार्मिकपरीक्षायां ऑनलाइनरूपेण क्रियते, सितम्बर् ३ दिनाङ्के ९:०० वादनतः ११ सितम्बर् दिनाङ्के १६:०० वादनपर्यन्तं, तथा च "पूर्वपरीक्षा" "समीक्षा" इति द्वयोः चरणयोः विभक्तम् अस्ति

(1) प्रारम्भिक समीक्षा। प्रत्येकं चयन-एककं निर्धारित-आवेदन-शर्तानाम्, कार्य-आवश्यकतानां च अनुसारं समये एव आवेदकानां योग्यतायाः पूर्वपरीक्षां करिष्यति। आवेदकाः कदापि पूर्वपरीक्षणपरिणामेषु ध्यानं दातव्यम्। ये पूर्वपरीक्षायां उत्तीर्णाः सन्ति ते अन्यपदेषु आवेदनं कर्तुं न शक्नुवन्ति;

(2) समीक्षा। पूर्वपरीक्षां उत्तीर्णं कृत्वा आवेदकानां स्वयमेव उत्पन्नं "2024 लोकचयनसिविलसेवकपञ्जीकरणप्रपत्रं" (अतः परं "पञ्जीकरणप्रपत्रम्" इति उच्यते) अनहुईप्रान्तीयकार्मिकपरीक्षाजालतः डाउनलोड् मुद्रणं च करणीयम्, तथा च परिवर्तनस्य अनुमतिः नास्ति। आवेदकाः संवर्गप्रबन्धनप्राधिकरणस्य अनुसारं समीक्षायै कार्मिकविभागस्य आयोजनार्थं नियुक्ति-निष्कासन-प्राधिकरणाय पञ्जीकरण-प्रपत्रं प्रस्तूयन्ते। नियुक्ति-निष्कासन-प्राधिकरणस्य अथवा सिविलसेवाविभागस्य दलसमितिः (दलसमूहः) चेक-इन-दायित्वं प्रभावीरूपेण निर्वहति तथा च अभ्यर्थीनां राजनैतिकगुणवत्ता, व्यावसायिकगुणवत्ता, कार्यप्रदर्शनं, सुसंगतं कार्यप्रदर्शनं च पूर्णतया विचारयिष्यति येषां कृते पञ्जीकरणयोग्यता, आवेदकस्य सञ्चिका अभिलेखानां तथा प्रासंगिकप्रमाणीकरणसामग्रीणां आधारेण, पञ्जीकरणप्रपत्रे पूरितानां सूचनानां सावधानीपूर्वकं समीक्षां कुर्वन्तु, आवेदनमतेषु हस्ताक्षरं कुर्वन्ति तथा च दलसमित्याः (समूहस्य) मुहरं मुद्रयन्ति ये पञ्जीकरणयोग्यतां न पूरयन्ति तेषां अनुमोदनं न भविष्यति अथवा पञ्जीकरणार्थं अनुशंसितम्। आवेदकानां अनुमोदितं मुद्रितं च पञ्जीकरणप्रपत्रं ११ सितम्बर् दिनाङ्के १२:०० वादनात् पूर्वं इलेक्ट्रॉनिकप्रतिबिम्बे (रङ्गचित्रं, jpg प्रारूपं, आकारः १०००*१४१४ पिक्सेलः, १mb अन्तः) परिवर्तयितुं, पञ्जीकरणप्रणाल्याः माध्यमेन अपलोड् करणीयः च। प्रत्येकं चयन-एककं आवेदकैः अपलोड् कृतस्य मुद्रित-पञ्जीकरण-प्रपत्रस्य समीक्षां करिष्यति, ये च अपलोड् न कृताः तेषां समीक्षा न भविष्यति ।

यदि आवेदकः केवलं प्रपत्रं ऑनलाइन पूरयति अथवा पूर्वपरीक्षायां उत्तीर्णः भवति परन्तु निर्दिष्टसमये मुद्रांकितं आवेदनपत्रं अपलोड् कर्तुं असफलः भवति तर्हि पञ्जीकरणं त्यक्तवान् इति गण्यते।

योग्यतासमीक्षा सम्पूर्णा मुक्तचयनप्रक्रियायाः माध्यमेन भवति। यदि कस्मिन् अपि चरणे आवेदकः अयोग्यः इति ज्ञायते तर्हि चयन-एककं तस्य योग्यतां रद्दं कर्तुं वा चयन-प्रक्रियाम् समाप्तुं वा शक्नोति तथा च चयनार्थं अभ्यर्थीरूपेण कार्यं न कर्तुं शक्नोति।

3. भुक्तिपुष्टिकरणम्। ये आवेदकाः योग्यतासमीक्षां उत्तीर्णाः सन्ति (पूर्वपरीक्षा पुनर्परीक्षा च द्वौ अपि योग्यौ स्तः) ते तृतीय- पार्टी भुगतान मंच (yibao)। समये भुक्तिं न कृत्वा पञ्जीकरणं त्यक्त्वा गण्यते।

पञ्जीकरणस्य समयसीमायाः अनन्तरं यदि आवेदकानां संख्यायाः योजनाकृतपदसङ्ख्यायाः अनुपातः ३:१ न भवति इति पुष्टिः भवति तर्हि तदनुसारं योजनाकृतपदसङ्ख्या रद्दीकृता वा न्यूनीकृता वा भविष्यति। येषां आवेदकानां पदं रद्दं कृतम् अस्ति ते १३ सितम्बर् दिनाङ्के १०:०० वादनतः १६:०० वादनपर्यन्तं अन्यपदेषु आवेदनं कर्तुं शक्नुवन्ति।

आवेदकाः २६ सितम्बरतः २७ सितम्बरपर्यन्तं अनहुई प्रान्तीयकार्मिकपरीक्षाजालतः स्वप्रवेशटिकटं डाउनलोड् कृत्वा मुद्रयन्तु।

(3) परीक्षा

परीक्षा लिखितपरीक्षायां साक्षात्कारे च विभक्ता अस्ति, यत्र विश्लेषणं समस्यानिराकरणं च मार्गदर्शयितुं दलस्य अभिनवसिद्धान्तस्य उपयोगस्य क्षमतायाः परीक्षणं भवति पूर्णाङ्कः १०० अंकाः सन्ति। यदि प्रत्येकं चयन-एककं साक्षात्कारसत्रे पदस्य व्यावसायिकस्तरस्य अतिरिक्तपरीक्षां करोति तर्हि साक्षात्कारात् पूर्वं समयस्य व्यवस्था भविष्यति, तथा च पूर्णाङ्कः १०० अंकाः भविष्यति अतिरिक्तपरीक्षायाः विशिष्टविवरणानि पृथक् घोषितानि भविष्यन्ति। अतिरिक्तपरीक्षाअङ्काः साक्षात्काराङ्काः च ४:६ अनुपातेन समग्रसाक्षात्काराङ्के संयोजिताः भवन्ति । लिखितपरीक्षाअङ्काः साक्षात्काराङ्काः च (अथवा साक्षात्कारसमष्टाङ्काः) ६:४ अनुपातेन व्यापकपरीक्षााङ्के संयोजिताः भवन्ति । लिखितपरीक्षाअङ्काः, अतिरिक्तपरीक्षाअङ्काः, साक्षात्काराङ्काः, साक्षात्कारसमष्टाङ्काः, परीक्षासमष्टिअङ्काः च सर्वे "गोलीकरण" नियमानुसारं दशमलवस्थानद्वयं यावत् गोलरूपेण भवन्ति

1. लिखितपरीक्षा। लिखितपरीक्षासमयः 28 सितम्बर 2024 (शनिवासर) प्रातः 8:30-11:30 यावत् परीक्षा कक्षः तस्मिन् नगरे भविष्यति यत्र आवेदकः स्थानविवरणार्थं प्रवेशटिकटं पश्यन्तु। आवेदकाः लिखितपरीक्षां दातुं स्वस्य वैधपरिचयपत्रं प्रवेशटिकटं च अवश्यं प्रस्तुतं कुर्वन्तु। लिखितपरीक्षायाः समाप्तेः अनन्तरं प्रान्तीयदलसमित्याः संगठनविभागः लिखितपरीक्षायाः उत्तीर्णाङ्कस्य निर्धारणं करिष्यति, घोषयिष्यति च।

2. साक्षात्कारः। प्रान्तीयदलसमितेः संगठनविभागस्य मार्गदर्शनेन प्रत्येकेन चयन-एककेन साक्षात्कारस्य आयोजनं भवति । आवेदकाः साक्षात्कारस्य घोषणां द्रष्टुं anhui pioneer network तथा चयन-एककस्य जालपुटे प्रवेशं कर्तुं शक्नुवन्ति।

साक्षात्कारार्थं अभ्यर्थिनः उच्चतः निम्नपर्यन्तं लिखितपरीक्षाफलानाम् आधारेण समानपदस्य उपरि योग्याङ्कानां च चयनं भवन्ति, तथा च नियोजितपदसङ्ख्यायाः अनुपातः सामान्यतया ३:१ भवति यदि समानलिखितपरीक्षाफलयुक्ताः बहुविधाः आवेदकाः सन्ति तर्हि अन्तिमः साक्षात्काराय चयनितः भविष्यति। अतिरिक्तपरीक्षाणां आवश्यकतां विद्यमानपदानां कृते अतिरिक्तपरीक्षाणां साक्षात्काराणां च अभ्यर्थिनः उच्चतः निम्नपर्यन्तं लिखितपरीक्षाअङ्कानां आधारेण चयनिताः भविष्यन्ति तथा च निम्नलिखितप्रमाणेन निर्धारिताः भविष्यन्ति: यदि योजनाकृतसङ्ख्यायाः पदं १-२ जनाः, अभ्यर्थीनां संख्या तथा नियोजितपदसङ्ख्या अनुपातः ६:१ भवति यदि ३ जनाः अधिकाः सन्ति तर्हि अभ्यर्थीनां संख्यायाः नियोजितपदसङ्ख्यायाः अनुपातः ५:१ भवति

साक्षात्कारात् पूर्वं प्रत्येकं चयन-एककं साक्षात्कार-अभ्यर्थीनां योग्यतायाः समीक्षां करिष्यति। योग्यतासमीक्षासामग्रीषु भवतः वैधपरिचयदस्तावेजः, मूलआवेदनप्रपत्रं, मूलशैक्षणिक(उपाधि) प्रमाणपत्रं, तृणमूलकार्यानुभवस्य प्रमाणम् इत्यादयः सन्ति ये योग्यतासमीक्षायां असफलाः भविष्यन्ति ते साक्षात्कारात् अयोग्याः भविष्यन्ति। यदि साक्षात्कार-अभ्यर्थीनां कृते रिक्तस्थानानि सन्ति तर्हि निर्दिष्टसमये समानसङ्ख्यायां पूरिताः भविष्यन्ति।

संरचितसाक्षात्कारादिभिः पद्धत्या साक्षात्कारः क्रियते। स्थलगतसाक्षात्कारस्य अतिरिक्तं आवश्यकतानुसारं ऑनलाइन दूरस्थसाक्षात्कारः, वीडियोसाक्षात्कारः इत्यादयः अपि कर्तुं शक्यन्ते । अत्र ७ साक्षात्कारपरीक्षकाः भविष्यन्ति, येषु ६ बाह्यपरीक्षकाः न्यूनाः न भविष्यन्ति, येषां चयनं प्रान्तीयदलसमितेः संगठनविभागेन भविष्यति।

यदि साक्षात्कारे भागं गृह्णन्तः जनानां वास्तविकसङ्ख्या नियोजितपदसङ्ख्यायाः न्यूना वा समाना वा भवति तर्हि अग्रिमपदे प्रवेशात् पूर्वं साक्षात्कारस्य स्कोरः ७५ अंकं वा तस्मिन् दिने परीक्षाकक्षे वास्तविकसाक्षात्कारिणां औसतं स्कोरं वा प्राप्तुं अर्हति

(4) शारीरिकपरीक्षा एवं निरीक्षण

शारीरिकपरीक्षानिरीक्षणकार्यं प्रत्येकं चयन-एककेन आयोजितं भविष्यति, प्रथमं शारीरिकपरीक्षायाः क्रमेण ततः निरीक्षणस्य च क्रमेण क्रियते। प्रत्येकं चयन-एककं व्यापकपरीक्षा-अङ्केषु उच्चतः निम्नपर्यन्तं क्रमेण शारीरिकपरीक्षायाः निरीक्षणस्य च वस्तुनः निर्धारणं करोति (यदि व्यापकपरीक्षा-अङ्काः समानाः सन्ति तर्हि ते लिखितपरीक्षा-अङ्कानां क्रमेण क्रमबद्धाः भविष्यन्ति): यदि नियोजितपदानां संख्या १-२ जनानां भवति, अन्तरं १ व्यक्तिः भविष्यति; यदि अभ्यर्थीनां चयनं रिक्तस्थानं भवति तर्हि व्यापकपरीक्षाअङ्कानुसारं अभ्यर्थिनः समानमात्रायां पूरिताः भविष्यन्ति, तथा च कुलरूपेण द्विगुणाधिकं पूरणं न कर्तुं शक्यते।

1. शारीरिकपरीक्षा। शारीरिकपरीक्षायाः आयोजनं प्रत्येकचयन-एककेन कार्यसूचौ प्रकाशितशारीरिकपरीक्षायाः आवश्यकतानुसारं भविष्यति। यदि शारीरिकपरीक्षायाः आयोजनं भवति तर्हि सिविलसेवकनियुक्त्यर्थं शारीरिकपरीक्षायै निर्दिष्टे चिकित्सासंस्थायां करणीयः शारीरिकपरीक्षायाः विषयाः मानकानि च "सिविलसेवकनियुक्त्यर्थं शारीरिकपरीक्षायाः सामान्यमानकानां (परीक्षणस्य) अनुसारं कार्यान्विताः भविष्यन्ति। " तथा संचालनपुस्तिका । विशेषशारीरिकावश्यकतायुक्तानां पदानाम् कृते "सिविलसेवकनियुक्त्यर्थं शारीरिकपरीक्षायाः विशेषमानकाः (परीक्षणम्)" इत्यस्य अनुसारं प्रासंगिकशारीरिकपरीक्षावस्तूनाम् मानकानि च कार्यान्विताः भविष्यन्ति। यदि शारीरिकपरीक्षायाः आयोजनं न भवति तर्हि आवेदकानां कृते विगत 6 मासानां अन्तः प्रान्ते सिविलसेवकनियोगाय वा काउण्टीस्तरात् वा ततः उपरि वा व्यापकचिकित्सालये निर्दिष्टेन चिकित्सापरीक्षाचिकित्सासंस्थायाः निर्गतं स्वास्थ्यस्थितिशारीरिकपरीक्षाप्रपत्रं दातव्यम्।

2. निरीक्षणम्। प्रत्येकं चयन-एककं विषयस्य नैतिकतायाः, क्षमतायाः, परिश्रमस्य, कार्यप्रदर्शनस्य, अखण्डतायाः, राजनैतिक-व्यावसायिक-गुणानां, चयनित-पदस्य उपयुक्ततायाः च व्यापक-निरीक्षणं कर्तुं निरीक्षण-दलस्य निर्माणार्थं द्वौ वा अधिकौ औपचारिक-कर्मचारि-सदस्यौ प्रेषयति, राजनैतिक-मानकान् प्रकाशयति तथा च -राजनैतिकसिद्धान्तस्य अध्ययनं, व्यवस्थानिष्पादनं, कर्तव्यनिष्पादनक्षमता, कार्यनिष्पादनं जनमान्यतां च, सख्तीपूर्वकं नियन्त्रणं च कृत्वा राजनीतिस्य गहननिरीक्षणम् राजनीतिः, आचरणं, क्षमता च , कार्यशैली, अखण्डता च, अयोग्यराजनैतिकगुणाः, नैतिकआचरणं, अखण्डता च येषां जनानां प्रान्तीयसंस्थासु प्रवेशं न कुर्वन्ति इति दृढतया निवारयन्ति। निरीक्षणदलः संवर्गस्य (कार्मिक) सञ्चिकानां समीक्षां करिष्यति, सिविलसेवकानां सत्यापनम् अपि करिष्यति अथवा सिविलसेवककानूनप्रबन्धनसंस्थायाः (इकाई) कर्मचारीपञ्जीकरणप्रपत्रं, अन्यसूचनाः च सन्दर्भयिष्यति, येषां सत्यापनस्य आवश्यकता वर्तते (यथा अनुशासनात्मकं उल्लङ्घनं, सामाजिकऋणअभिलेखाः इत्यादयः .). यत्र निरीक्षणलक्ष्यं भवति तत् एजेन्सी (इकाई) निरीक्षणदलस्य कार्यस्य सक्रियरूपेण समर्थनं सहकार्यं च कर्तव्यं तथा च निरीक्षणलक्ष्यस्य वास्तविकस्थितिं वस्तुनिष्ठतया यथार्थतया च प्रतिबिम्बितव्यम्।

यदि आवेदकः स्वेच्छया चयनयोग्यतां त्यजति तर्हि निरीक्षणस्य समाप्तेः अनन्तरं 3 कार्यदिनान्तरे यदि आवेदकः पश्चात् योग्यतां त्यजति तर्हि आवेदकस्य अखण्डता अभिलेखे अभिलेखिता भविष्यति।

(5) प्रचार एवं प्रक्रिया

1. सार्वजनिक घोषणा। निरीक्षणस्य स्थितिः पदस्य आवश्यकताः च आधारीकृत्य, तथा च संवर्गप्रबन्धनप्राधिकरणस्य तथा च कर्मचारिणां पदानाञ्च संगततायाः सिद्धान्तस्य अनुसारं प्रत्येकं चयन-एककं सामूहिकरूपेण चयनार्थं अभ्यर्थीनां विषये चर्चां करिष्यति, चयनं च करिष्यति केवलं अभ्यर्थीनां चयनं न करिष्यति, अपितु अपि च अनहुई पायनियर नेटवर्क् इत्यत्र अभ्यर्थिनः प्रकाशयन्तु, चयन-एककस्य वेबसाइट् तथा चयनित-अभ्यर्थिनः यत्र भवान् कार्यं करोति तत् सार्वजनिकघोषणाम् करिष्यति, प्रचारस्य अवधिः च ५ कार्यदिनानि सन्ति।

2. औपचारिकतानां माध्यमेन गच्छतु। प्रचारकालस्य समाप्तेः अनन्तरं यदि कोऽपि समस्या नास्ति अथवा यदि निवेदितसमस्याः नियुक्तिं प्रभावितं न कुर्वन्ति तर्हि यदि गम्भीराः समस्याः निवेदिताः सन्ति तर्हि प्रान्तीयदलसमितिसङ्गठनविभागं प्रति प्रतिवेदनं कृत्वा परिवीक्षा-स्थानांतरणप्रक्रियाः सम्पन्नाः भविष्यन्ति तथा प्रमाणितं चेत् चयनयोग्यता रद्दीकृता भविष्यति। प्रत्येकं चयन-एककं पदस्य आवश्यकतायाः आधारेण चयनित-अभ्यर्थीनां कृते परिवीक्षा-कालः निर्धारयितुं शक्नोति, यत् सामान्यतया ३ मासात् अधिकं न भवति परिवीक्षाकालस्य कालखण्डे स्वस्य मूलकार्यस्थले चयनितस्य अभ्यर्थीनां कर्मचारिणां वेतनसम्बन्धाः लाभाः च अपरिवर्तिताः भविष्यन्ति।

यदि सार्वजनिकघोषणायां परीक्षणकाले च चयनीयानां अभ्यर्थीनां रिक्तस्थानं भवति तर्हि चयनसंस्था पदं पूरयितुं वा इति अनुशंसा करिष्यति, यस्याः समीक्षा प्रान्तीयदलसमितेः संगठनविभागेन निर्धारितं कृत्वा वह्यते नियमानुसारं बहिः।

मुक्तचयनसङ्गठनस्य कार्यान्वयनकाले आपत्कालस्य सन्दर्भे लिखितपरीक्षाणां, साक्षात्कारस्य, शारीरिकपरीक्षाणां, निरीक्षणस्य च समयस्य, स्थानं, संगठनात्मकपद्धतीनां च समुचितं समायोजनं कर्तुं शक्यते यत् वास्तविकआवश्यकतानां आधारेण भवति यत् सर्वं कार्यं सम्पन्नं भवति इति सुनिश्चितं भवति सुरक्षिततया, सुचारुतया, सुचारुतया च।

नीतिपरामर्श हॉटलाइनः 0551-62609724।

परीक्षा एवं तकनीकी परामर्श हॉटलाइन : 0551-63457903।

पर्यवेक्षण रिपोर्टिंग हॉटलाइन: 0551-62608161।

उपर्युक्तः दूरभाषसङ्ख्या पञ्जीकरणकाले नियमितकार्यालयसमये उपलभ्यते।

संगठन विभाग के anhui प्रांतीय समिति के साम्यवादी पार्टी चीन

अनहुई प्रान्तीय मानव संसाधन एवं सामाजिक सुरक्षा विभाग

२०२४ अगस्ट २९ तारिख

प्रतिवेदन/प्रतिक्रिया