समाचारं

विद्यालयस्य आरम्भात् पूर्वं अहं तनावग्रस्तः अनुभवामि यत् "back-to-school syndrome" कथं दूरीकर्तुं शक्यते?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा ग्रीष्मकालीनावकाशस्य अन्तिमः पृष्ठः परिवर्तयितुं प्रवृत्तः भवति तदा बहवः बालकाः "स्वगृहकार्यं ग्रहीतुं रात्रौ विलम्बेन जागरितुं आरभन्ते" ते अपि वदन्ति यत् "लेखः, दीपः, एकः व्यक्तिः च मिथकं निर्माति स्वतन्त्रतायाः माधुर्यं वायुना नास्ति अपितु चिन्ता-तनाव-मिश्रिता सूक्ष्मा आभासः अस्ति ।विद्यालयस्य आरम्भस्य पूर्वसंध्यायां बालकाः मातापितरः च केषां "तनावसंकेतानां" विषये सावधानाः भवेयुः? “बैक टु स्कूल सिण्ड्रोम” कथं दूरीकर्तुं शक्यते ? ग्वाङ्गझौ चिकित्साविश्वविद्यालयस्य द्वितीयसम्बद्धस्य अस्पतालस्य जठरान्त्रविज्ञानविभागस्य प्रोफेसरः याङ्ग हुई इत्यनेन उत्तरं दत्तम्।
विद्यालयस्य आरम्भस्य पूर्वसंध्यायां बालकाः मातापितरः च केषां "तनावसंकेतानां" विषये सावधानाः भवेयुः?
1. बालकानां कृते तासु रात्रौ यदा ते गृहकार्यस्य समुद्रेण अभिभूताः भवन्ति तदा बालस्य शरीरं शान्ततया तनावहार्मोनस्य “सिम्फोनी” मुक्तं करोति-कोर्टिसोल्, एड्रेनालिन च
एते हार्मोनाः न केवलं हृदयस्पन्दनस्य रक्तचापवर्धनस्य च त्वरकाः सन्ति, अपितु अस्माकं पाचनतन्त्रेण सह मौनेन "गुप्तयुद्धं" अपि कुर्वन्ति विशेषतः अपेक्षाकृतं कठोरशिक्षणवातावरणे विद्यालयं प्रति प्रत्यागमनस्य पर्यावरणीयपरिवर्तनं प्रायः बालकानां कृते तनावस्य गुप्तं स्रोतः भवति
यदा मनोवैज्ञानिकसमायोजनतन्त्रम् अद्यापि परिपक्वं न भवति तदा बालकाः शारीरिकलक्षणद्वारा स्वस्य आन्तरिकं असुविधां चिन्ताञ्च प्रतिबिम्बयितुं शक्नुवन्ति ।विशिष्टानि अभिव्यक्तयः जठरान्त्रस्य प्रतिक्रियाः यथा उदरेण वमनं च, अथवा केन्द्रीयतंत्रिकातन्त्रस्य प्रतिक्रियाः यथा चक्करः, शिरोवेदना, अपि च अविशिष्टलक्षणाः यथा धड़कन, श्वासप्रश्वासयोः, उदरवेदना च
2. प्रौढानां कृते अन्यः रक्ततनावस्य “अलार्म” संकेतः यस्य विषये अपि ध्यानस्य आवश्यकता वर्तते, सः चिड़चिड़ा आन्तरिकलक्षणम् अस्ति ।
विशेषज्ञाः वदन्ति यत् चिकित्साचिकित्सायाः व्यावसायिकक्षेत्रे मनोदशा-विकारस्य जठरान्त्र-विकारस्य च सम्बन्धः चिड़चिड़ा आन्तरिक-लक्षणस्य (ibs) मूल-अभिव्यक्तिषु अन्यतमः इति समीचीनतया परिभाषितः अस्ति चिन्ता, तनावः, तनावः च न केवलं मनोवैज्ञानिकस्तरस्य जटिलतनावप्रतिमानं निर्माति, अपितु प्रत्यक्षतया आन्तरेषु "वार्तालापं" करोति, पाचनमार्गस्य लक्षणानाम् एकां श्रृङ्खलां प्रेरयति, यत्र उदरवेदना, अतिसारः, कब्जः च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति
यदि भवन्तः यदा कदापि धक्काः धक्कायितुं आगच्छति तदा स्नानगृहं गन्तुं आवश्यकतां अनुभवन्ति तर्हि भवन्तः ibs इत्यनेन सह आव्हानानां सामनां कुर्वन्ति स्यात्। चिड़चिड़ा आन्तरिकलक्षणं उदरवेदना, प्रकोपः, आन्तरिक-अभ्यासेषु परिवर्तनं, असामान्य-मल-लक्षणं, श्लेष्म-आदिरूपेण प्रकटितुं शक्नोति ।प्रायः २० तः ५० वयसः मध्ये अयं भवति, पुरुषाणाम् अपेक्षया महिलासु अधिकः भवति तदतिरिक्तं चिड़चिड़ा आन्तरिकलक्षणं प्रायः अन्यैः जठरान्त्रविकारैः सह भवति, यथा कार्यात्मकं अपचः । यदा एषः रोगः भवति तदा रोगी कार्ये, अध्ययने, दैनन्दिनजीवने, मानसिकस्वास्थ्ये च गम्भीररूपेण बाधां जनयिष्यति, रोगी समग्रजीवनस्य गुणवत्तां च न्यूनीकरिष्यति
“बैक टु स्कूल सिण्ड्रोम” कथं दूरीकर्तुं शक्यते ?
विशेषज्ञपरामर्शः, २.यदि भवतः बालकः "बैक टु स्कूल सिण्ड्रोम" इति रोगेन पीडितः अस्ति तर्हि भवतः बालस्य सुरक्षाभावना वर्धयितुं भवतः मनः शान्तं भवितुं आवश्यकं नास्ति, येन भवतः चिन्ता घबराहटं च भवतः बालकं प्रति न प्रसारितं भवति तथा च भवतः बालस्य चिन्ताम् अपि वर्धयन्तु तस्मिन् एव काले भवतः बालकस्य सकारात्मकमार्गदर्शनस्य जीवनशैलीयाः च आदतयः विकसितुं सक्रियरूपेण सहायता कर्तव्या।
1
गृहकार्य समय कैप्सूल
अन्तिमनिमेषे आतङ्कं परिहरितुं स्वसमयस्य योजनां बुद्धिपूर्वकं कुर्वन्तु तथा च गृहकार्यं लघुकार्यं कृत्वा विभजन्तु। नियमितं समयसूचना, पर्याप्तनिद्रा च शरीरस्य समग्रस्वास्थ्यं निर्वाहयितुं साहाय्यं कर्तुं शक्नोति तथा च लक्षणानाम् उत्पत्तिं न्यूनीकर्तुं शक्नोति । मातापितरः स्वसन्ततिभ्यः सक्रियरूपेण नूतनसत्रपाठ्यक्रमं अवगन्तुं, उचितसत्रस्य अध्ययनयोजनानि निर्मातुं, व्यवहार्यानि अल्पकालिकदीर्घकालीनलक्ष्याणि च निर्धारयितुं साहाय्यं कर्तुं शक्नुवन्ति, येन चिन्ता न्यूनीकर्तुं शिक्षणपरिणामेषु सुधारः च कर्तुं साहाय्यं कर्तुं शक्यते।
2
श्वसनस्य ध्यानस्य च शान्तक्षणाः
गभीरश्वासस्य अथवा ध्यानस्य अभ्यासं कुर्वन्तु येन स्वशरीरस्य आरामः भवति तथा च तनावहार्मोनस्य उत्पादनं न्यूनीकर्तुं शक्यते। अनुशंसितं यत् बालकाः विद्यालयस्य आरम्भात् एकसप्ताहपूर्वं स्वकार्यस्य विश्रामस्य च समयसूचनायाः समायोजनार्थं, जैविकघटिकानां १ तः २ घण्टापर्यन्तं उन्नतिं कर्तुं, क्रमेण प्रातः उत्थाय प्रातः शयनस्य लयस्य अनुकूलतां च कुर्वन्तु तस्मिन् एव काले ते पर्याप्तनिद्रां सुनिश्चित्य इलेक्ट्रॉनिक-उत्पादानाम् क्रीडने व्ययितसमयं न्यूनीकर्तुं शक्नुवन्ति ।
3
स्वस्थ भोजन रक्षण
आन्तराणां कृते मैत्रीपूर्णं वातावरणं निर्मातुं सन्तुलितं आहारं धारयन्तु तथा स्निग्धं वा चिड़चिड़ां वा आहारं परिहरन्तु। सन्तुलित आहारस्य विषये ध्यानं दत्त्वा अधिकं तन्तुयुक्तानि आहारपदार्थानि खादन्तु।
4
व्यायामस्य सुखदः हार्मोनः
व्यायामः तनावस्य निवारणे सहायकः भवति तथा च भवतः शारीरिक-मानसिक-स्थितेः नियमनं करोति । मातापितरः अधिकानि बहिः क्रीडां कर्तुं, व्यायामं कर्तुं, तेषां शरीरं सुदृढं कर्तुं, तनावस्य सहनक्षमतायां सुधारं कर्तुं च स्वसन्ततिभिः सह समुचितरूपेण गन्तुं शक्नुवन्ति
5
भावनात्मक स्वीकार उद्यान
बालकान् परिवारेण मित्रैः वा सह स्वचिन्ता साझां कर्तुं प्रोत्साहयन्तु वार्तालापः स्वयमेव मुक्तिदायी भवितुम् अर्हति। शैक्षणिककार्यं, पारस्परिकसम्बन्धं च इत्यादीनां आव्हानानां सम्यक् अवगमनं, सकारात्मकं मनोवृत्तिः, कठिनताः अतितर्तुं शक्नुवन्ति इति विश्वासः च शिक्षन्तु।
स्रोतः cctv.com
सम्पादकः ली यु
समीक्षकः : यांग ज़ुएजुआन
अनुमोदनम् : लियू पिंग
२०२४ तमे वर्षे "चीनीमहिलानां" सदस्यतां प्राप्तुं स्वागतम्
1. डाकघर सदस्यता। भवान् देशे सर्वत्र डाकघरेषु तस्य सदस्यतां प्राप्तुं शक्नोति, यत्र शिपिङ्गकोड् २-४० अस्ति, वर्षे पूर्णे १२ अंकाः २४ खण्डाः च सन्ति, यस्य कुलमूल्यं १९२ युआन् अस्ति ।
2. मोबाईल सदस्यता। सदस्यतां प्राप्तुं अधोलिखितं qr कोडं स्कैन् कुर्वन्तु अथवा परिचययन्तु।
3. wechat सदस्यता। wechat "me" → "सेवा" → "नगर सेवा" → "सेवा हॉल" → "सुविधा सेवा" → "चीन पोस्ट समाचारपत्र तथा आवधिक सदस्यता" → "सदस्यता मुखपृष्ठ" चीन पोस्ट - माइक्रो मॉल, खोज "चीनी महिला" सदस्यतां ग्रहीतुं।
4. दूरभाषेण ईमेलद्वारा च सदस्यता। सदस्यतां प्राप्तुं चीन महिला पत्रिकायाः ​​प्रकाशनवितरणविभागेन सह सम्पर्कं कुर्वन्तु।
पता : सं 24, शिजिया हुतोंग ए, डोंगचेंग जिला, बीजिंग
दूरभाषः 010-65126980, 65125075
ईमेलः [email protected]
प्रतिवेदन/प्रतिक्रिया