समाचारं

सिचुआन् : "एकः उद्यमः, एकः नीतिः" इति राज्यस्वामित्वस्य उद्यमसुधारस्य नूतनं दौरं प्रवर्धयति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीन आर्थिक साप्ताहिक" संवाददाता शि किंग्चुआन
मम देशस्य पश्चिमे द्रुततरं आर्थिकवृद्धियुक्तेषु प्रान्तेषु अन्यतमः इति नाम्ना सिचुआन्-नगरस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् अर्थव्यवस्थायां अतीव स्पष्टः चालनप्रभावः भवति सिचुआन प्रान्तीयराज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य आँकडानुसारं २०२३ तमे वर्षे सिचुआनप्रान्ते स्थानीयनियामक उद्यमानाम् कुललाभः देशे तृतीयस्थानं प्राप्तवान्, यत्र अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः जारीकृतः यत् सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्याः आधुनिकीकरणस्य च प्रवर्धनस्य विषये", सुधारस्य अधिकं गभीरीकरणस्य प्रमुखव्यवस्थाः कृता राज्यस्वामित्वस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् च। राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारार्थं पूर्वत्रिवर्षीयस्य कार्यस्य, राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य गहनीकरणस्य, सुधारस्य च प्रचलनस्य कार्यस्य च सिचुआनस्य विन्यासः कथं अस्ति? अग्रे कथं बलं प्रयोक्तव्यम् ?
चेंगडु गाओटौ इलेक्ट्रॉनिक्स समूहस्य नेतृत्वे निर्मितस्य चेङ्गडु बुद्धिमान् कम्प्यूटिंग केन्द्रे साक्षात्कारिणः |
विज्ञानं प्रौद्योगिक्यां च निवेशः सिचुआन-राज्यस्वामित्वयुक्तानां उद्यमानाम् एकः प्रमुखः प्रतिस्पर्धाक्षेत्रः अभवत्
अस्मिन् वर्षे आरम्भे सिचुआनप्रान्ते राज्यस्वामित्वयुक्तानां सम्पत्तिनां, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारस्य विकासस्य च विषये पत्रकारसम्मेलने पार्टीसमितेः सचिवः निदेशकश्च सिचुआनप्रान्तीयराज्यस्वामित्वस्य सम्पत्तिनिरीक्षणस्य निदेशकः च फेङ्ग वेन् अवदत् तथा प्रशासनआयोगेन उक्तं यत् सिचुआन् प्रान्तीयराज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः अस्मिन् वर्षे स्वस्य मुख्यकार्यस्य ७०% अधिकं सम्पन्नं करिष्यति। सिचुआन-प्रान्तेन प्रकाशितानां आँकडानां अनुसारं २०२३ तमे वर्षे सिचुआन-प्रान्ते स्थानीय-नियामक-उद्यमानां कुल-सम्पत्तयः, कुल-सञ्चालन-आयः, कुल-लाभः च देशे क्रमशः ५, ७, तृतीयः च स्थानं प्राप्तवान्, येन अभिलेखः उच्चतमः अभवत्
२०२३ तमे वर्षे सिचुआन् प्रान्ते स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः १३७.९ अरब युआन् करशुल्कं च दत्तवन्तः, यत् वर्षे वर्षे १४.२% वृद्धिः अभवत्, प्रान्तीय उद्यमाः च वर्षे १.३३८ अरब युआन् राज्यस्वामित्वयुक्ताः पूंजीलाभाः अभवन् -वर्षस्य वृद्धिः १२.९%।
अनेकदत्तांशयोः अभिलेख-उच्चतायाः पृष्ठतः एतत् प्रतिबिम्बयति यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् विकासस्य गतिः निरन्तरं मुक्तः भवति ।
पार्टीसमितेः सदस्यः तथा सिचुआनविकास (होल्डिंग) कम्पनीयाः (अतः "सिचुआनविकासः" इति उच्यते) उपमहाप्रबन्धकः जिंग पिंगः चीन आर्थिकसाप्ताहिकस्य संवाददातारं प्रति प्रकटितवान् यत् २०२३ तमे वर्षे सिचुआनविकासस्य समेकितसम्पत्तयः प्रायः २ खरबः भविष्यति युआन्, कुलसञ्चालनआयः ४२५.१ अरब युआन्, कुललाभः २१ अरब युआन्, करभुगतानः १७.८७९ अरब युआन, २०२३ तमे वर्षे च अन्तर्राष्ट्रीय "ए" ऋणरेटिंग् च ।
चेङ्गडु उच्चप्रौद्योगिकीनिवेशस्य सहायककम्पनी इलेक्ट्रॉनिकसूचनाउद्योगसमूहः अपि उत्तमं परिणामं प्राप्तवान् ।
२०२३ तमे वर्षात् एकां कम्पनीं सिचुआन-उद्योगेन "चेङ्गडु-इंटेलिजेण्ट्-टर्मिनल-शृङ्खला-मास्टर" इति उच्यते, एषः एव उद्यमः यस्य संवर्धनं सशक्तीकरणे च चेङ्गडु-गाओटौ-समूहः केन्द्रितः अस्ति - हुआकुन् झेन्यु २०२० तमे वर्षे स्थापिता एषा कम्पनी २०२१ तमे वर्षे १.०८६ अरब युआन् राजस्वं प्राप्तवती, प्रवृत्तिम् अङ्गीकृत्य २०२२ तमे वर्षे ३.४२४ अरब युआन् यावत् स्वस्य प्रदर्शनं दुगुणीकृत्य, प्रायः राजस्वं च प्राप्तवती २०२३ तमे वर्षे ८ अरब युआन्...
एतेषां उपलब्धीनां पृष्ठतः सिचुआन्-नगरस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् विज्ञान-प्रौद्योगिक्याः क्षेत्रे राज्यस्वामित्वस्य पूंजी-दक्षः उपयोगः अस्ति ।
चीन आर्थिकसाप्ताहिकस्य संवाददातृणां साक्षात्कारे चेङ्गडु गाओटौ इलेक्ट्रॉनिकसूचनाउद्योगसमूहस्य प्रभारी प्रासंगिकव्यक्तिः प्रकटितवान् यत् २०२२ तमे वर्षे सुधारस्य एकीकरणस्य च आरम्भे इलेक्ट्रॉनिक्ससमूहेन प्रथमवारं स्वस्य मूलसार्वजनिकमूलसंरचनानिर्माणव्यापारस्य, अचलसम्पत्त्याः च विनिवेशः कृतः व्यापारं, तथा च औद्योगिकपरिवर्तनं प्रति स्वस्य ध्यानं पूर्णतया स्थानान्तरितवान्। विगतवर्षद्वयेषु इलेक्ट्रॉनिक्ससमूहेन प्रारम्भे स्थानीयविद्युत्सूचनाउद्योगशृङ्खलायां केन्द्रीकृत्य, प्रमुखलिङ्कोद्यमेषु निवेशं कृत्वा, संवर्धयित्वा एकीकृतपरिपथानाम्, नवीनप्रदर्शनानां, स्मार्टनगरानां, नवीनतायाः च त्रयोः प्रमुखपट्टिकासु औद्योगिकसमूहस्य निर्माणं कृतम् अस्ति शृङ्खलायाः उपरि अधः च ।
“उदाहरणार्थं, एकीकृतसर्किटस्य क्षेत्रे इलेक्ट्रॉनिक्ससमूहेन लाइपु टेक्नोलॉजी, झिन्जिन् इलेक्ट्रॉनिक्स, मिंगयी इलेक्ट्रॉनिक्स, इनोडा, ऐकी टेक्नोलॉजी, शिक्सिन् सेमीकण्डक्टर, सिन्हुओ माइक्रोटेस्ट इत्यादिषु उद्यमषु निवेशः कृतः, यत्र औद्योगिकडिजाइनसॉफ्टवेयरं, उच्चस्तरीयचिप्स् की च कवरं कृतम् अस्ति लिङ्क् मध्ये डिजाइन, पायलट् परीक्षणं, चिप् परीक्षणं च सन्ति” इति प्रभारी व्यक्तिः अवदत् ।
सिचुआन् विकासस्य उदयमानानाम् उद्योगानां, भविष्यस्य उद्योगानां च विषये विशेषा रुचिः अस्ति । जिंग पिंग इत्यनेन प्रकटितं यत् सिचुआन् विकासः मुख्यतया निधिनिवेशस्य माध्यमेन उदयमानानाम् उद्योगानां भविष्यस्य उद्योगानां च परिनियोजनं करोति, सामरिकरूपेण उदयमानानाम् उद्योगेषु प्रायः ४० अरब युआन् निवेशं कृतवान्, तथा च शैक्षणिकनिधिः, डिजिटलनिधिः, सैन्य-नागरिक-एकीकरण-निधिः अन्ये च व्यापक-निधिः स्थापितः यस्य कुलपरिमाणेन लगभग 36 अरब युआन जीवनचक्रविज्ञानं प्रौद्योगिकी नवीनता निवेशसेवानिधिसमूहः कृत्रिमबुद्धिः, नवीनपीढीसूचनाप्रौद्योगिकी, उच्चस्तरीयसाधनं, जैवचिकित्सा इत्यादिषु क्षेत्रेषु केन्द्रितः अस्ति, एवीआईसी यूएवी, कोआला यूरान् इत्यादिषु 157 रणनीतिक उदयमानउद्योगपरियोजनासु निवेशं करोति , rongxin energy and chengdu hua hong semiconductor तथा अन्ये प्रमुखाः राष्ट्रियरणनीतिकबैकअपपरियोजनाः।
उच्चप्रौद्योगिकीक्षेत्रे सिचुआन् विकासे निवेशः अपि प्रतिवर्षं विस्तारं प्राप्नोति । जिंग पिंग इत्यनेन प्रकटितं यत् २०२३ तमे वर्षे अनुसन्धानविकासे सिचुआनस्य विकासनिवेशः ७८३ मिलियन युआन् यावत् भविष्यति, यत् वर्षे वर्षे १०.७५% वृद्धिः भविष्यति, तथा च अनुसंधानविकासनिवेशस्य तीव्रता विगतत्रिषु वर्षेषु वैज्ञानिकसंशोधनक्षेत्रे सञ्चितनिवेशः २.५२% यावत् भविष्यति has been approximately 2 billion yuan, with an average annual increase of more than 25% पेटन्टस्य संख्या वर्षे वर्षे वर्धिता अस्ति , कुलम् 1,743 पेटन्ट् प्राप्तम् अस्ति।
at9508 g3 सर्वर उत्पादस्य साक्षात्कारकर्ता huakun zhenyu, chengdu gaotou इलेक्ट्रॉनिक्स समूहस्य एक होल्डिंग कम्पनी |
"१४ तमे पञ्चवर्षीययोजना" कालखण्डे सिचुआन-प्रान्ते उत्पादनार्थं स्थापिता प्रथमा गैस-विद्युत्-परियोजना सिचुआन्-निवेश-याङ्ग-गैस्-शक्तिः २५ कोटि-किलोवाट्-घण्टाभ्यः अधिकं ग्रिड्-सम्बद्धस्य विद्युत्-सञ्चयं कृतवती साक्षात्कारकर्ता|फोटो प्रदत्त
राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते मौलिकप्रौद्योगिक्याः स्रोतस्य निर्माणं त्वरितं कुर्वन्तु
वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य उपयोगेन नूतनानि क्षेत्राणि विकासस्य नूतनानि च पटलानि उद्घाटयितुं विकासाय नूतनाः गतिः, नवीनाः लाभाः च सृज्यन्ते इति सामान्यप्रवृत्तिः अस्ति अतः नवीनता क्रमेण सिचुआन-राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य मूलचालकशक्तिः अभवत् .
सिचुआन् प्रान्तीयविज्ञानप्रौद्योगिकीब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे सिचुआनप्रान्ते राज्यस्वामित्वयुक्तैः उद्यमैः अनुसंधानविकासे २१.४ अरब युआन् निवेशः कृतः, यत् वर्षे वर्षे १२.२% वृद्धिः अभवत्, यस्मात् प्रान्तीयराज्यस्वामित्वयुक्तैः उद्यमैः ९.१७ अरब युआन् निवेशः कृतः , वर्षे वर्षे २८.९% वृद्धिः अभवत्
नवीनतायाः क्षेत्रे राज्यस्वामित्वयुक्तराजधानीयाः महत्त्वपूर्णः चालनप्रभावः भवति । प्रान्तीय उद्यमानाम् वैज्ञानिकसंशोधनस्य महती निवेशस्य अनन्तरं सिचुआन् प्रान्तः १० "विज्ञानसुधारप्रदर्शनउद्यमान्" "डबलशत उद्यमाः" च प्राप्तवान्, पश्चिमप्रान्तेषु प्रथमस्थानं प्राप्तवान्
भविष्यं दृष्ट्वा प्रौद्योगिकी-नवीनीकरणे निवेशः अद्यापि सिचुआन-राज्यस्वामित्वयुक्तानां उद्यमानाम् दीर्घकालीनकेन्द्रबिन्दुः भविष्यति ।
"चीन आर्थिक साप्ताहिक" संवाददातारः सिचुआन निवेशसमूहात् ज्ञातवन्तः यत् समूहः इलेक्ट्रॉनिकसूचनाघटकानाम् विकासाय रेलपारगमनगुप्तचर्यायाश्च प्राथमिकताम् अददात्, प्रमुखकोरप्रौद्योगिकीसंशोधनं सुदृढं करोति, तथा च सशक्तविज्ञानस्य निर्माणे सहायतार्थं १ तः २ मौलिकप्रौद्योगिकीस्रोतान् निर्मातुं प्रयतते तथा च प्रौद्योगिकी प्रान्त।
जिंग पिंग इत्यनेन प्रकटितं यत् सिचुआन् विकासः इलेक्ट्रॉनिकसूचना, उपकरणनिर्माणं, नवीनशक्तिः इत्यादीनां रणनीतिक-उदयमानानाम् उद्योगानां भविष्यत्-उद्योगानाम् अपि सक्रियरूपेण संवर्धनं कुर्वन् अस्ति, तथा च शिक्षा-सांस्कृतिकपर्यटनादिभ्यः "द्वयोः आफ्रिका"-व्यापारेभ्यः दृढतया निवृत्तः अस्ति
चेङ्गडु गाओटौ इलेक्ट्रॉनिक्स समूहः अपि भविष्ये नवीनतायां च केन्द्रितः अस्ति । प्रभारी सम्बन्धितव्यक्तिः चीन आर्थिकसाप्ताहिकस्य संवाददात्रे अवदत् यत् सिचुआन्-नगरे राज्यस्वामित्वयुक्तैः उद्यमैः सिचुआन्-नगरे प्रारब्धानां तटीयक्षेत्रेषु अधिकानि उच्च-ऊर्जा-परियोजनानि आकर्षयितुं प्रवर्धयितुं च निगम-रणनीतयः निर्मातुं सामरिक-अन्तर्भूमिस्य आवश्यकताः निकटतया एकीकृतव्याः।
"उदाहरणार्थं चेङ्गडु गाओटौ इलेक्ट्रॉनिक्स समूहेन गतवर्षे चेङ्गडु गाओटौ लिङ्गचुआङ्ग डायनामिक एनर्जी टेक्नोलॉजी कम्पनी लिमिटेड् इति संस्था स्थापिता, या अत्याधुनिकप्रौद्योगिकीषु निवेशं आकर्षयितुं केन्द्रीक्रियते। प्रयत्नार्थं तटीयक्षेत्रेषु केन्द्रीय उद्यमैः 'बृहत्संस्थाभिः' च निकटतया सम्बद्धः अस्ति for the implementation of future technology projects चेङ्गडुनगरे आईसी डिजाइनस्य कृत्रिमबुद्धेः च क्षेत्रेषु १० अधिकानि परियोजनानि कार्यान्वितवान्, येन क्षेत्रीय अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासः चालितः।" इति प्रभारी व्यक्तिः अवदत्। व्याख्यातु।
“एकः उद्यमः, एकः नीतिः” इति सिचुआनस्य नूतनस्य राज्यस्वामित्वयुक्तस्य उद्यमसुधारस्य चक्रस्य मुख्यविषयः अभवत्
सिंघुआ विश्वविद्यालयस्य चीन आधुनिकराज्यस्वामित्वयुक्तेन उद्यमसंशोधनसंस्थायाः अध्ययनेन ज्ञायते यत् राज्यस्वामित्वयुक्ताः पूंजीनिवेशः परिचालनकम्पनयः च मुख्यतया केभ्यः बाजारेभ्यः निवृत्ताः भूत्वा, शासनस्तरं सुधारयित्वा परिचालनदक्षतायां सुधारं कृत्वा अनुकूलनक्रियाकलापं कुर्वन्ति। स्वामित्वयुक्ताः उद्यमाः कष्टात् बहिः गच्छन्ति, प्रभावः च अस्ति मध्यपश्चिमप्रदेशेषु अधिकं महत्त्वपूर्णम् अस्ति।
चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितस्य अनुमोदितस्य च "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति स्पष्टतया उक्तं यत् एतत् आवश्यकम् अस्ति राज्यस्वामित्वयुक्तानि पूंजीम्, राज्यस्वामित्वयुक्तानि उद्यमाः च सशक्ताः, उत्तमाः, बृहत्तराः च भवितुम्, मूलकार्यं वर्धयितुं, मूलप्रतिस्पर्धां वर्धयितुं च प्रवर्धयितुं। विभिन्नप्रकारस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् कार्यात्मकस्थापनं अधिकं स्पष्टीकर्तुं, मुख्यदायित्वस्य मुख्यव्यापाराणां च प्रबन्धने सुधारं कर्तुं, राज्यस्वामित्वयुक्तपुञ्जस्य प्रमुखनिवेशक्षेत्राणि दिशाश्च स्पष्टीकर्तुं च।
अस्मिन् वर्षे सर्वकारीयकार्यप्रतिवेदने स्पष्टतया उक्तं यत् “राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य सुधारस्य च गहनतया कार्यान्वयनम्, मुख्यव्यापारस्य सुदृढीकरणं अनुकूलनं च, मूलकार्यं वर्धयितुं मूलप्रतिस्पर्धासु सुधारः च।”.
अस्मिन् वर्षे सिचुआन-प्रान्तस्य सर्वकारीयकार्यप्रतिवेदने उल्लेखः कृतः यत् “एकः उद्यमः, एकः नीतिः” कार्यप्रदर्शनप्रबन्धनस्य मूल्याङ्कनस्य च पद्धत्यासु सुधारं करिष्यति, मुख्यदायित्वस्य मुख्यव्यापाराणां च सुदृढीकरणस्य मार्गदर्शनं करिष्यति, तथा च स्केल-अप-पैच-अप-प्रदर्शनस्य, कार्यप्रदर्शनस्य च व्याप्तेः व्यवहारं सम्यक् करिष्यति |.
“मूलकार्यं वर्धयितुं” “मुख्यदायित्वस्य मुख्यव्यापाराणां च सुदृढीकरणम्” इत्यादीनां कीवर्डैः सिचुआनप्रान्ते राज्यस्वामित्वयुक्तानां उद्यमानाम् विकासदिशा सूचिता अस्ति
सिचुआन-राज्यस्वामित्वयुक्तानां उद्यमानाम् मूलकार्यं मूलप्रतिस्पर्धा च कानि सन्ति?
सिचुआन विकासः सिचुआन प्रान्ते बृहत्तमा सम्पत्तियुक्तः राज्यस्वामित्वयुक्तः उद्यमः अस्ति यत् सिचुआन विकासस्य मूलकार्यं पारिस्थितिकपर्यावरणसंरक्षणस्य, उन्नतसामग्रीणां, जैवचिकित्सायाः, एयरोस्पेसस्य च चतुर्णां प्रमुखानां वास्तविकउद्योगानाम् सुदृढीकरणं, सामरिक-उदयमानानाम् उद्योगानां, भविष्यस्य च संवर्धनं च अन्तर्भवति industries, and at the same time doing अस्माभिः सामरिकभागधारणा, वैज्ञानिकं प्रौद्योगिकी च नवीनीकरणं, मुक्तनिवेशकर्षणं च इति त्रयः प्रमुखाः मञ्चाः अनुकूलिताः भवेयुः, तथा च पूंजीसञ्चालनद्वारा वास्तविकउद्योगानाम् विकासं प्रवर्धयितुं बहुस्तरीयपूञ्जीबाजारेषु अपि अवलम्बनीयाः।
चेङ्गडु गाओटौ इलेक्ट्रॉनिक्स समूहस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् तस्य मूलकार्यं क्षेत्रीयविद्युत्सूचना-उद्योगस्य "सशक्तशृङ्खलायाः निर्माणे" सहायतां कर्तुं तथा च देशस्य उच्चस्तरीयप्रौद्योगिकीस्वतन्त्रतायाः आत्मनिर्भरतायाः च उपलब्धौ योगदानं दातुं वर्तते। इलेक्ट्रॉनिक्स समूहस्य मूलप्रतिस्पर्धा एकतः औद्योगिकशृङ्खलायाः सटीकसमझः, हुआकुन् झेन्यु इत्यादीनां प्रौद्योगिकी-आधारित-औद्योगिक-उद्यमानां निवेशः अधिग्रहणं च, संसाधन-तकनीकी-बाधानां स्थापना, तथा च विपण्य-प्रतिस्पर्धात्मक-लाभानां निर्माणं च निहितं भवति यत् सन्ति अपरपक्षे, इलेक्ट्रॉनिक्ससमूहाः उद्योगेषु अपि ध्यानं दत्तुं शक्नुवन्ति तथा च औद्योगिकप्रौद्योगिकीसेवाः डिजिटलसेवाः इत्यादीनां अत्यन्तं लचीलानां न्यूनलाभानां च व्यवसायानां परिनियोजनं कर्तुं शक्नुवन्ति, तथा च विपण्यपरिवर्तनानां अनुकूलतां समायोजितुं च शक्नुवन्ति
प्रत्येकं कम्पनी भिन्नक्षेत्रेषु कार्यं करोति, यस्य परिणामेण तस्याः मूलप्रतिस्पर्धायां अपि भेदाः भवन्ति । अतः “एकः उद्यमः, एकः नीतिः” इति सुधारः सिचुआनस्य नूतनस्य राज्यस्वामित्वयुक्तस्य उद्यमसुधारस्य चक्रस्य मुख्यविषयः अभवत् ।
सिचुआन-विकासस्य मूलकार्यस्य विषये, तस्य औद्योगिक-चालन-भूमिकायाः ​​विषये च, जिंग्-पिंगः चीन-आर्थिक-साप्ताहिक-पत्रिकायाः ​​संवाददात्रे अवदत् यत् "एकः उद्यमः, एकः नीतिः" इति दृष्ट्या सिचुआन्-विकासः "एकं लघु मुख्यालयं, विशालं समूहं च... एकः विशालः उद्योगः" तथा "लेआउटनिर्माणम् 1~ "द्वौ सामरिकौ उदयमानौ उद्योगविज्ञानं प्रौद्योगिकी उद्यानौ" इत्यादीनां आवश्यकतानां सुधारः तथा च "उद्योगस्य एकीकरणं कार्यान्वयनञ्च एकीकरणं च वैज्ञानिकप्रौद्योगिकीनवाचारस्य विकासाय समर्थनं च"।
सिचुआन प्रान्तीयराज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य प्रभारी प्रासंगिकव्यक्तिः अस्मिन् वर्षे फरवरीमासे पत्रकारसम्मेलने अवदत् यत् १९ प्रान्तीयउद्यमानां एकैकशः अध्ययनं विश्लेषणं च कृतम्, तदनुसारं उद्यमानाम् निवेशोद्यमेषु विभक्तिः कृता अस्ति वर्गीकरणसुधारस्य आवश्यकताभिः सह "एकः उद्यमः, एकः नीतिः" इति चत्वारि प्रमुखवर्गाः परिचालनस्य, आधारभूतसंरचना, ऊर्जासंसाधनानाम्, आधुनिकसेवानां च वर्गेषु विभक्ताः सन्ति, सुधारस्य नूतनचक्रस्य मुख्यदिशा एकैकं स्पष्टीकृताः सन्ति , यथा "विहितकर्मसु नवीनता वैकल्पिककर्मसु व्यक्तिगतता च" इति ।
(अयं लेखः "चीन आर्थिक साप्ताहिक" अंकः १६, २०२४ इत्यत्र प्रकाशितः)
प्रतिवेदन/प्रतिक्रिया