समाचारं

एयर चाइना इत्यस्य प्रथमं c919 आधिकारिकतया सेवायां प्रवेशं करोति: रिपोर्टरः प्रकटयति: दीर्घतरं दूरं, आसनानां विस्तृतं च अन्तरं

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तदिनाङ्के प्रायः ११:२३ वादने एयर चाइना सी९१९ इति विमानं बीजिंगराजधानी अन्तर्राष्ट्रीयविमानस्थानकं सफलतया आगतं विमानस्थानकं सर्वोच्चं नागरिकविमाननशिष्टाचारं कृतवान् - बृहत्विमानस्य पङ्क्तौ स्वागतार्थं "वाटरगेट्" इति समारोहः

अस्मिन् समये शाङ्घाई-नगरात् बीजिंग-नगरं प्रति विमानयाने आसीत् कप्तानः वाङ्ग यान् अवदत् यत् - "एयर चाइना-सी९१९-माडलस्य विषये अहं गर्वितः अस्मि, c919-विमानस्य पायलट् इति अपि अहं गर्वितः अस्मि" इति



एयर चाइना इत्यस्य प्रथमस्य c919 विमानस्य अन्तः बहिश्च नूतनानि रहस्यानि सन्ति।

यात्रिकाणां आरामं वर्धयितुं मध्यपीठं १८.५ इञ्च् अस्ति

एयर चाइना इत्यस्य c919 केबिनेन एयर चाइना इत्यस्य आन्तरिकं उत्पादं "fengwu cloud" इति चयनं कृतम् अस्ति ।



एयर चाइना इत्यस्य c919 इत्यस्य बृहत् विमानस्य आसनस्य पिचः विस्तृतः, गल्ल्याः च विस्तृताः सन्ति, यत् साधारणसंकीर्णशरीरविमानानाम् अपेक्षया विस्तृतं भवति । एयर चाइना इत्यस्य c919 विमानस्य कुलम् १५८ आसनानि सन्ति, येषु ४० इञ्च् पिचयुक्तानि ८ बिजनेस क्लास् आसनानि, ३०-३१ इञ्च् पिचयुक्तानि १५० इकोनॉमी क्लास् आसनानि, सुरक्षानिर्गमनस्थाने ४५ इञ्च् पिच् च सन्ति

अन्येषां विमानसेवानां १६४ आसनयुक्तस्य विन्यासस्य तुलने एयर चाइना इत्यनेन अर्थव्यवस्थावर्गस्य आसनानां एकपङ्क्तिः न्यूनीकृता अस्ति, अतः प्रत्येकपङ्क्तौ आसनपिचः २ इञ्च् वर्धितः, यत् समानविदेशीयमाडलानाम् आसनपिच् इत्यस्मात् श्रेष्ठम् अस्ति

१.८ इञ्च् ऊर्ध्वः एकः यात्री तस्य अनुभवानन्तरं अवदत् यत् पादस्थानम् तुल्यकालिकरूपेण आरामदायकं भवति, सः पूर्णतया पादौ प्रसारयितुं शक्नोति। यदा मध्यपीठस्थः यात्री स्वपीठं त्यजति तदा गल्ल्याः यात्रिकस्य सहजतया गन्तुं केवलं किञ्चित् पार्श्वतः भ्रमणस्य आवश्यकता भवति ।

एयर चाइना इत्यस्य c919 विमानस्य आसनविन्यासे अपि चतुरः मौलिकः च डिजाइनः अस्ति, यत् खिडकी-गलियारा-आसनयोः विस्तारः १८ इञ्च्, मध्यपीठस्य विस्तारः १८.५ इञ्च् च अस्ति एवं मध्यपीठे उपविष्टाः यात्रिकाः अपि आरामदायकं सवारीं कर्तुं शक्नुवन्ति ।

चलयन्त्रधारकसहितं आसनं

यात्रिकाणां कृते चलयन्त्राणां उपयोगः सुलभः भवतु इति कृत्वा आसनस्य पृष्ठतः पृथक् धारकं कृत्वा विमानस्य डिजाइनं कृतम् अस्ति । यात्रिकाः बटनं नुदन्ति ततः कोष्ठकं न्यूनीकरोति, यत्र मोबाईलफोनः, पीएडी इत्यादीनि उपकरणानि स्थापयितुं शक्यन्ते एषा स्थितिः भोजनमेजस्य अपेक्षया अधिका भवति तथा च दृष्टिरेखायाः समानान्तरा भवति, येन यात्रिकाणां कृते नाटकानि सहजतया ग्रहीतुं अधिकं उपयुक्ता भवति .

आसनस्य अधः उच्चशक्तियुक्तं usb-c चार्जिंग् पोर्ट् डिजाइनं कृतम् अस्ति, अतः यात्रिकाः उड्डयनकाले मोबाईलफोन, सङ्गणकादियन्त्राणि चार्ज कर्तुं शक्नुवन्ति । एयर चाइना अपि प्रथमा विमानसेवा अस्ति या c919 विमाने केबिन् wifi कार्यं कार्यान्वितवान्, येन यात्रिकाः चलच्चित्रं अन्यमाध्यमकार्यक्रमं च ऑनलाइन द्रष्टुं शक्नुवन्ति

एयर चाइना सी९१९ बृहत् विमानस्य कार्यक्षमतायाः लक्षणम्

एयर चाइना इत्यनेन प्रवर्तितं c919 इत्येतत् विस्तारितं परिधि (er) विमानम् अस्ति, सम्प्रति त्रयाणां प्रमुखविमानसेवानां मध्ये एतत् उपप्रकारं चयनं कृत्वा एकमात्रं कम्पनी अस्ति । मूलभूतमाडलस्य तुलने c919 विस्तारिते परिधिमाडलस्य अधिकतमं उड्डयनभार (78.9 टन) तथा इञ्जिनस्य चोदना (30,000 पाउण्ड्) अधिकं भवति, दीर्घपरिधिः च अस्ति पूर्णतया भारितविमानदूरता २,००० समुद्रीमाइल, मूलभूतमाडलात् ७०० समुद्रीमाइलदीर्घता अधिकतमं उड्डयनपरिधिः ५ घण्टाः, मूलभूतमाडलात् १.७ घण्टाः अधिकः, तथा च उत्तमः विपण्यप्रयोज्यता अस्ति

c919 विस्तारितपरिधिमाडलं leap-1c30 इञ्जिनद्वयेन सुसज्जितम् अस्ति अस्य इञ्जिनस्य जीवनभागाः ब्लेडाः च (रोटर्-स्टेटर-ब्लेड्-सहिताः) तथा च leap-1a (a320neo श्रृङ्खला) इञ्जिनं पूर्णतया सामान्यम् अस्ति, यत् अस्य इञ्जिनस्य अर्थव्यवस्थायां सुधारं कर्तुं साहाय्यं करोति विमानम् ।

कप्तानस्य अनुभवः : १.

c919 विमानस्य डिजाइनस्य, कार्यक्षमतायाः च दृष्ट्या अतीव उच्चस्तरं प्राप्तम् अस्ति ।

कप्तानः वाङ्ग यान् इत्यनेन उक्तं यत् सः बोइङ्ग् ७७७, एयरबस् ३२१ विमानं च उड्डीयत, २०२४ तमस्य वर्षस्य जुलैमासे च सी९१९ विमानस्य परिवर्तनप्रशिक्षणं सफलतया सम्पन्नवान्, नूतनं विमानस्य अनुज्ञापत्रं च प्राप्तवान् अस्य विमानसमायोजनस्य सज्जतायां विमानमार्गाः, प्रस्थान-अवरोहणविमानस्थानकानि, वैकल्पिकविमानस्थानकानि, मौसमः, असामान्यस्थितियोजना इत्यादयः सन्ति ।



"प्रथमस्य c919 विमानस्य संख्या b-919x अस्ति। मम मते 'x' घरेलुविमानानाम् असीमितक्षमता, परमवैभवं, उत्तरदायित्वं, मिशनं च प्रतीकं भवति," इति वाङ्ग यान् बेइकिंग् न्यूजस्य संवाददात्रेण सह साक्षात्कारे अवदत्। अस्माकं घरेलुबृहत्विमानं c919 अतीव उत्तमं मॉडल् अस्ति यत् इदं डिजाइनस्य प्रदर्शनस्य च दृष्ट्या अत्यन्तं उच्चस्तरं प्राप्तवान् अस्ति, तथैव नियन्त्रणस्य भावस्य दृष्ट्या च मानव-कम्प्यूटर-अन्तर्क्रियायाः दृष्ट्या वयं "उड्डयनस्य लाभः भविष्यति" इति मातृभूमिस्य नीलगगने स्वदेशनिर्मिताः बृहत् विमानाः सुचारुतया उड्डीयन्ते इति सुनिश्चितं कुर्वन्तु” इति ।

एयर चाइना फ्लाइट् कोर्प्स् इत्यस्य ७ समूहस्य प्रथमस्क्वाड्रनस्य उपस्क्वाड्रननेता वाङ्ग युकुन् एकस्मिन् साक्षात्कारे अवदत् यत्, "एयर चाइना सी९१९ इति नूतनं मॉडलम् अस्ति। अस्माकं न केवलं परिचालनकौशलं निपुणतां प्राप्तुं आवश्यकम्, अपितु इन्- गहनतया तस्य सिद्धान्तानां तस्य पृष्ठतः ज्ञानस्य च अवगमनं सैद्धान्तिकशिक्षणपदे, व्यापकरूपेण दिवसे ज्ञातस्य ज्ञानस्य निपुणतां प्राप्त्वा, वयं रात्रौ स्वतन्त्रसमीक्षायै comac बुद्धिमान् शिक्षणकेन्द्रस्य उपयोगं कृतवन्तः प्रणालीं कृत्वा उत्तमपरिणामेन c919 विमानसंशोधनकार्यं सफलतया सम्पन्नवान्” इति ।

"c919 परिचालन गारण्टी योजना" विमोचित

नवम्बर २०१० तमे वर्षे एव एवीसी-समूहेन कोमाक्-सहितं सी९१९-प्रक्षेपण-उपयोक्तृ-सम्झौते हस्ताक्षरितम्;

२०२३ तमस्य वर्षस्य जनवरी-मासस्य १२ दिनाङ्के एवीसी-समूहेन c919 विमानसञ्चालनस्य सज्जतायाः कृते प्रक्षेपणसभा आयोजिता; समूहाः ।

२०२३ तमस्य वर्षस्य मार्चमासे अनुरक्षण-इञ्जिनीयरिङ्ग-विभागः, अमेको च कम्पनी-पुस्तिकायाः ​​लेखनं आरब्धवन्तः । २०२३ तमस्य वर्षस्य अप्रैलमासे मुख्यकार्यसामग्रीणां कार्यप्रवर्धनतन्त्रस्य च स्पष्टीकरणार्थं परिचालननियन्त्रणकेन्द्रेण c919 विमानसञ्चालनसञ्चालनसज्जतायाः प्रारम्भसभा आयोजिता २०२३ तमस्य वर्षस्य मेमासे प्रशिक्षणविभागस्य उड्डयनसिद्धान्तबीजप्रशिक्षकाणां प्रथमः समूहः अध्ययनस्य आरम्भार्थं शाङ्घाईनगरं गतः, अनुरक्षणकर्मचारिविमानप्रकारस्य प्रशिक्षणस्य प्रथमः समूहः सम्पन्नः, भूसेवाविभागेन विद्यमानानाम् समर्थनक्षमतानां क्रमणं कर्तुं आरब्धम् भू-समर्थन-उपकरणम् ।

२०२३ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के २४ सदस्य-इकायैः निर्मितस्य एवीआईसी-सी९१९-सञ्चालन-गारण्टी-कार्यसमूहस्य औपचारिकरूपेण स्थापना अभवत् । २० अधिकपरिक्रमणानां संशोधनानन्तरं परिचालननियन्त्रणकेन्द्रेण आधिकारिकतया "c919 परिचालनगारण्टी योजना" प्रारब्धः, यत्र विमानस्य समयनिर्धारणात् आरभ्य विमानस्य अनुरक्षणनिरीक्षणपर्यन्तं, उड्डयनात् पूर्वं रात्रौ परामर्शं, प्रेषणं, विमोचनं, निगरानीयं च प्रक्रियाणां समुच्चयः निर्मितः उड्डयनदिने, यावत् अवरोहणार्थं बन्दरगाहप्रवेशार्थं च एकविरामसमाधानम्।

परिचालननियन्त्रणस्य दृष्ट्या परिचालननियन्त्रणकेन्द्रेण ६ श्रेणीषु ३२ कार्याणि समाविष्टानि परिचालनसज्जीकरणं सम्पन्नं कृतम् अस्ति, यत्र मैनुअलसामग्रीनिर्माणं, कार्यप्रदर्शनदत्तांशसज्जीकरणं, संचालनप्रणालीनिर्माणं, प्रेषकयोग्यताप्रशिक्षणम् इत्यादयः सन्ति



वायुसमर्थनस्य दृष्ट्या एयर चाइना फ्लाइट् कोर् इत्यनेन मे २१ दिनाङ्के सप्तमः समूहः c919 फ्लाइट् ग्रुप् इति आधिकारिकतया स्थापितः ।१० सी९१९ विमानचालकानाम् प्रथमः समूहः २९ जुलै दिनाङ्के संक्रमणप्रशिक्षणं सम्पन्नवान्, सर्वासु कम्पनीषु सर्वोच्चसैद्धान्तिकं स्कोरं च प्राप्तवान् . प्रथमविमानस्य कृते आरक्षिताः ८४ विमानसुरक्षाधिकारिणः १२६ विमानसेविकाः च क्रमशः ५ जुलै १८ जुलै दिनाङ्के प्रशिक्षणं सम्पन्नवन्तः।

भू-समर्थनस्य दृष्ट्या मे-मासपर्यन्तं ५४८ उड्डयन-प्रेषकाः प्रशिक्षणं सम्पन्नवन्तः, जुलाई-मासपर्यन्तं च c919-सञ्चालन-नियन्त्रणार्थं योग्याः सन्ति, प्रायः १,२०० भू-सेवा-कर्मचारिणः नूतन-विमान-प्रकारस्य प्रशिक्षणं सम्पन्नवन्तः, ते च सामान-भारणं, अवरोहणं च इत्यादीनि कार्याणि कर्तुं शक्नुवन्ति , विशेषवाहनसञ्चालनं, तथा च तैनाती अन्येषां पदानाम् निर्वहणार्थं गारण्टी अस्ति। एयर चाइना भूमिसेवाविभागः अन्ये च प्रासंगिकविभागाः भूमिसमर्थनप्रक्रियायां c919 इत्यस्य अन्यविमानप्रकारानाञ्च भेदानाम् विषये अधिकं ज्ञातुं, सेवागुणवत्ताजोखिमप्रबन्धनं नियन्त्रणं च संचालनं च क्रमेण स्थापयितुं बहुनिरीक्षणार्थं सर्वेक्षणार्थं च डैक्सिङ्गविमानस्थानकं comac च गतवन्तः सेवा मानकानि, तथा च comac c919 सफलतया सम्पन्नं कुर्वन्तु भू-अनुकरण-सञ्चालन-परीक्षणं कुर्वन्तु तथा च "स्टेशन-समर्थन-पुस्तिका" इत्यस्य सूत्रीकरणं कुर्वन्तु ।

4a स्तरस्य निर्धारितनिरीक्षणस्य अनुरक्षणस्य च क्षमतां प्राप्तुं अनुरक्षणम्। १४ जून दिनाङ्के उत्तरचीनस्य नागरिकविमाननप्रशासनस्य अनुरक्षणवायुयोग्यताविभागस्य लेखापरीक्षकाः अमेको-हैङ्गर-स्थले अमेको-संस्थायाः c919-रक्षण-समर्थन-क्षमतायाः व्यापक-समीक्षां कर्तुं आगतवन्तः मैनुअल्-प्रणाल्याः आरभ्य कारखाना-सुविधाः, टूलिंग्-उपकरणं च, कार्मिक-योग्यता-तः आरभ्य तकनीकी-क्षमता, मनुष्य-यन्त्र-सामग्री-कायदानानि विनियमाः च, वयं एकैकं समीक्षां कृतवन्तः, अमेको-संस्थायाः अनुरक्षण-क्षमता-भवनस्य व्यापक-परीक्षणार्थं च पदे पदे निरीक्षणं कृतवन्तः |. अर्धमासानन्तरं सुसमाचारः आगतः यत् अमेको इत्यस्य उत्तरचीनमार्गकेन्द्रं एकस्मिन् समये ब्यूरो इत्यस्य समीक्षां पारितवान् तथा च बीजिंगनगरे मार्गस्य अनुरक्षणस्य अनुज्ञापत्रस्य 4a-स्तरीयस्य नियमितनिरीक्षणस्य, अनुरक्षणस्य च क्षमतायाः आधिकारिकरूपेण अनुमोदनं प्राप्तवान्। तदनन्तरं तत्क्षणमेव अमेको दक्षिणपश्चिममार्गकेन्द्रं, हाङ्गझौशाखा, शङ्घाईशाखा, क्षियान् टर्मिनल् च c919 मार्गस्य अनुरक्षणक्षमताम् अपि स्थापितवन्तः ।

c919 विमानस्य अन्तः उत्पादानाम् अनन्यः लोगो डिजाइन योजना

केबिन् सेवा अनन्यसेवायोजनानि विकसयति। beiqing daily इत्यस्य एकः संवाददाता ज्ञातवान् यत् "c919 सेवाक्षेत्रस्य गारण्टी कार्यसूची" c919 ऑन-बोर्ड उत्पादानाम् अनन्य लोगो इत्यस्य डिजाइनं सम्पन्नवती, अनन्य c919 इत्यस्य उड्डयनस्य अन्तः आपूर्तिनां सूचीं निर्धारितवती अस्ति तथा च zhongyi company has completed the formulation of the in-flight supplies and meal assembly plan , प्रथमविमानभोजनस्य डिजाइनं कृत्वा तैयारं कृतम् अस्ति avic media इत्यनेन "सुरक्षानिर्देशाः" कार्डस्य डिजाइनं उत्पादनं च सम्पन्नम्, तथा च "सुरक्षानिर्देशाः" इति विडियो, c919 अनन्यः air expo program, तथा च अनन्यस्वागतसन्देशः अन्तिमरूपेण निर्धारितः अस्ति।

तदतिरिक्तं एयर चाइना वाणिज्यिकसमित्या नवीनाः उत्पादाः विकसिताः सन्ति तथा च प्रथमविमानयानस्य समये तथा च परिचालनस्य प्रारम्भिकपदे c919 विमानयानानि क्रियमाणानां यात्रिकाणां कृते विविधानि "919" विषयगतविपणनपदार्थानि प्रदातुं योजना अस्ति, यथा अतिरिक्त 919 अयोग्यमाइल, नियत-मूल्य-टिकट-उत्पादाः इत्यादयः c919 द्वारा संचालितविमानयानानि।

सम्बन्ध:

एयर चाइना इत्यस्य प्रथमं c919 आधिकारिकतया कार्यक्रमे प्रवेशं करोति

२०२४ तमे वर्षे अगस्तमासस्य ९ दिनाङ्के एयर चाइना इत्यस्य प्रथमं सी९१९ विमानं शाङ्घाई-नगरे प्रथमं परीक्षणविमानं कृतवान् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के c919 ग्राउण्ड् सर्वर-सर्व-तत्त्व-अभ्यासः सफलतया सम्पन्नः ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के एयर चाइना इत्यस्य प्रथमं c919 इति विमानं आधिकारिकतया प्रदास्यति ।

२०२४ तमे वर्षे अगस्तमासस्य २९ दिनाङ्के एयर चाइना इत्यस्य प्रथमं सी९१९ विमानं शाङ्घाईतः पुनः बीजिंगनगरं स्थानान्तरितम्, आधिकारिकतया च बेडेषु प्रवेशं प्राप्तवान् ।

comac c919 बृहत् यात्रीविमानम्

c919 बृहत् यात्रीविमानं मध्यम- लघु-दूरी-संकीर्ण-शरीर-यात्री-विमानं/एक-गलियारा-मुख्य-यात्री-विमानं मम देशेन स्वतन्त्रतया विकसितं स्वतन्त्र-बौद्धिक-सम्पत्त्य-अधिकारयुक्तम् अस्ति |. अस्य विमानस्य कुलदीर्घता ३८.९ मीटर्, पक्षविस्तारः ३५.८ मीटर्, कुलविमानस्य ऊर्ध्वता ११.९५ मीटर् च अस्ति । अस्य १५८-१९२ यात्रिकाणां वहनं कर्तुं शक्यते, अस्य व्याप्तिः ४०७५-५५५५ किलोमीटर् यावत् भवति, यत् विभिन्नमार्गेभ्यः विमानसेवानां परिचालनस्य आवश्यकतां पूरयितुं शक्नोति ।

c919 बृहत् यात्रीविमानपरियोजना २००७ तमे वर्षे स्थापिता, २००८ तमे वर्षे विकासः आरब्धः । २०१५ तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्के प्रथमं यन्त्रं विधानसभारेखातः लुठितम् । २०१७ तमस्य वर्षस्य मे-मासस्य ५ दिनाङ्के प्रथमं विमानं शङ्घाई-पुडोङ्ग्-अन्तर्राष्ट्रीयविमानस्थानके सफलतया प्रथमं विमानं कृतवान् । २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २९ दिनाङ्के चीनदेशस्य नागरिकविमाननप्रशासनात् प्रकारप्रमाणपत्रं प्राप्तवान्, नवम्बर् २९ दिनाङ्के उत्पादनस्य अनुज्ञापत्रं प्राप्तवान्, ९ दिसम्बर् दिनाङ्के प्रथमप्रयोक्त्रे वितरितवान् २०२३ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के व्यावसायिकसञ्चालनं कृत्वा आधिकारिकतया नागरिकविमानविपण्ये प्रवेशं प्राप्स्यति ।

c919 बृहत् यात्रीविमानं उन्नतवायुगतिकी डिजाइनं, उन्नतप्रणोदनप्रणाली, उन्नतसामग्री च स्वीकरोति, यस्य परिणामेण कार्बन उत्सर्जनं न्यूनं भवति, ईंधनदक्षता च अधिका भवति काकपिट् एकीकृतपार्श्वसञ्चालनलीवरस्य नूतनपीढी, पञ्च १५.४-इञ्च् उच्चपरिभाषाप्रदर्शनानि, उन्नत "शांतं अन्धकारमयं च" डिजाइनं च सुसज्जितम् अस्ति यत् प्रभावीरूपेण पायलट् कार्यभारं न्यूनीकर्तुं शक्नोति केबिनस्य गलियारस्य ऊर्ध्वता २.२५ मीटर् अस्ति, मानवीयः डिजाइनः अस्ति यस्य मध्यपीठः उभयतः आसनानां अपेक्षया किञ्चित् विस्तृतः अस्ति, बहुविधाः परिस्थितिजन्यप्रकाशविधानाः, न्यूनशब्दस्तरः, स्वस्थः ताजाः च वायुगुणवत्ता च अस्ति, येन यात्रिकाणां कृते आरामदायकं सवारीवातावरणं प्राप्यते

२०२४ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्के c919-बृहत्यात्रीविमानेन प्रथमं saf-इन्धन-प्रदर्शन-विमानं सफलतया सम्पन्नम्, यस्य अर्थः अस्ति यत् c919-बृहत्-यात्री-विमानं वाणिज्यिक-विमानयानानां कृते 50% पर्यन्तं मिश्रण-अनुपातेन saf-इन्धनस्य उपयोगं कर्तुं शक्नोति, यत् तेषां विविध-आवश्यकतानां पूर्तये ग्राहकाः।

अधुना यावत् कुलम् ९ c919 बृहत् यात्रीविमानाः वितरिताः, ५ मार्गाः उद्घाटिताः, ५ नगराणि सुलभानि, कुलम् प्रायः ५,००,००० यात्रिकाः सुरक्षितरूपेण वाहिताः च

[प्रतिलिपिधर्मकथनम्] अस्य लेखस्य प्रतिलिपिधर्मः (सूचनाजालप्रसाराधिकारसहितः) बीजिंगयुवादैनिकस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितः न भवितुम् अर्हति

पाठ/बीजिंग युवा दैनिक संवाददाता लिन् लिशुआङ्ग

सम्पादक/प्रशंसक होंगवेई