समाचारं

ओपनएआइ, एन्थ्रोपिक् च नूतनानि आदर्शानि प्रक्षेपणात् पूर्वं सुरक्षामूल्यांकनार्थं अमेरिकीसर्वकाराय प्रस्तूय सहमताः सन्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे, अगस्तमासस्य २९ दिनाङ्के, पूर्वीसमये, मीडिया-रिपोर्ट्-अनुसारं, एआइ-नेतारः ओपनए-आइ-एन्थ्रोपिक्-इत्येतत् अमेरिकी-सर्वकारस्य ए.आइ.-सुरक्षा-अनुसन्धान-संस्थानं नूतन-ए.आइ सम्भाव्यसुरक्षाखतराः न्यूनीकर्तुं तथा च एतासां एआइ-प्रौद्योगिकीनां समाजे नकारात्मकः प्रभावः न भविष्यति इति सुनिश्चितं कर्तुं।

अमेरिकन-ए.आइ.सुरक्षासंस्थायाः स्थापना २०२३ तमे वर्षे बाइडेन्-हैरिस्-प्रशासनस्य एआइ-विषये कार्यकारी-आदेशेन अभवत् । एआइ-प्रौद्योगिकीः उत्तरदायित्वपूर्वकं नवीनतां कर्तुं शक्नुवन्ति इति सुनिश्चित्य परीक्षणं, मूल्याङ्कनं, मार्गदर्शिकाः च विकसितुं संस्थायाः मिशनम् अस्ति । तदतिरिक्तं, अमेरिकी वाणिज्यविभागस्य राष्ट्रियमानकप्रौद्योगिकीसंस्थायाः (nist) गुरुवासरे घोषितस्य सम्झौतेन अमेरिकीसर्वकारः यू.के सुरक्षापरिहाराः।

अमेरिकन एआइ सुरक्षासंशोधनसंस्थायाः निदेशिका एलिजाबेथ केली इत्यस्याः कथनमस्ति यत् -

"अवस्थायाः प्रौद्योगिकी-नवीनीकरणस्य चालनार्थं सुरक्षा महत्त्वपूर्णा अस्ति। एते सम्झौताः केवलं आरम्भः एव, परन्तु ते महत्त्वपूर्णाः सन्ति यतः वयं कृत्रिमबुद्धेः भविष्यस्य विकासस्य उत्तरदायित्वपूर्वकं नेतृत्वं कुर्मः।

ओपनएआई मुख्यरणनीतिपदाधिकारी जेसन क्वोन इत्यनेन सहकार्यस्य समर्थनं प्रकटितम् -

“अमेरिकन-ए.आइ.-सुरक्षा-संस्थायाः मिशनस्य दृढतया समर्थनं कुर्मः, ए.आइ.-प्रतिमानानाम् सुरक्षायाः कृते उत्तम-प्रथानां मानकानां च विकासाय एकत्र कार्यं कर्तुं उत्सुकाः स्मः, अस्माकं विश्वासः अस्ति यत् एआइ-भूमिकायाः ​​उत्तरदायी-विकासे अमेरिकी-नेतृत्वं सुनिश्चित्य संस्था प्रमुखा भूमिकां निर्वहति |. संस्थायाः सहकार्यं कृत्वा वयं एकं रूपरेखां प्रदातुं शक्नुमः यस्मात् विश्वं शिक्षितुं शक्नोति इति आशास्महे” इति ।

एन्थ्रोपिक् इत्यनेन अपि उक्तं यत् एआइ मॉडल् इत्यस्य प्रभावीरूपेण परीक्षणस्य क्षमतां स्थापयितुं महत्त्वपूर्णम् अस्ति। कम्पनीयाः सहसंस्थापकः नीतिप्रमुखः च जैक् क्लार्कः अवदत् यत् -

“ए.आइ.-इत्यस्याः प्रौद्योगिक्याः सकारात्मकः प्रभावः भवितुं महत्त्वपूर्णः अस्ति, एआइ-द्वारा आनयितानां जोखिमानां अधिकतया आविष्कारः न्यूनीकरणं च कर्तुं शक्यते, उत्तरदायी एआइ-विकासः च वयं भवितुं प्रतिबद्धाः स्मः | able to अस्य महत्त्वपूर्णस्य कार्यस्य भागः भवितुं वयं गर्विताः स्मः तथा च एआइ इत्यस्य सुरक्षायाः विश्वसनीयतायाः च नूतनान् मानकान् निर्धारयितुं आशास्महे।”

तदतिरिक्तं ज्ञातव्यं यत् माइक्रोसॉफ्ट-समर्थित-कम्पनी openai-इत्येतत् वित्तपोषणस्य नूतन-चक्रस्य सज्जीकरणं कुर्वती अस्ति, यस्य उद्देश्यं न्यूनातिन्यूनं एक-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां संग्रहणं भवति, येन कम्पनीयाः मूल्यं १००-अर्ब-अमेरिकीय-डॉलर्-अधिकं भविष्यति माइक्रोसॉफ्ट् इत्यनेन २०१९ तः openai इत्यस्मिन् १३ अरब डॉलरं निवेशः कृतः अस्ति, अधुना कम्पनीयाः लाभस्य ४९% भागः अस्ति ।

वित्तपोषणस्य नूतनचक्रस्य विषये वार्ता openai इत्यनेन searchgpt इति नूतनं विशेषतां परीक्षन्ते इति प्रकाशितस्य प्रायः एकमासपश्चात् अभवत् । एतत् नूतनं विशेषता ai प्रौद्योगिकीम् वास्तविकसमयस्य अन्वेषणदत्तांशं च संयोजयति chatgpt न केवलं भविष्ये प्रश्नानाम् उत्तरं दातुं शक्नोति, अपितु उत्तराणि ऑनलाइन अन्वेष्टुं अपि साहाय्यं कर्तुं शक्नोति।