समाचारं

डेल् इत्यस्य २०२५ तमस्य वर्षस्य द्वितीयवित्तत्रिमासे वित्तीयप्रतिवेदनम् : २५ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं, एआइ-राजस्वं निरन्तरं त्वरितम् अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

30 अगस्त 2019 दिनाङ्के समाचारः।डेल्प्रौद्योगिकीसमूहः २०२५ तमस्य वर्षस्य घोषणां करोतिवित्तवर्षम्क्षणवित्तीय त्रैमासिककार्यप्रदर्शन प्रतिवेदन।राजस्वं २५ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ९% वृद्धिः अभवत् । परिचालनलाभः १.३ अरब अमेरिकीडॉलर् आसीत्, वर्षे वर्षे १५% वृद्धिः अभवत्; प्रतिशेयरं क्षीणं आयं $१.१७ आसीत्, वर्षे वर्षे ८६% वृद्धिः अभवत्, प्रतिशेयरं गैर-जीएएपी पतलीकृता अर्जनं $१.८९ आसीत्, यत् वर्षे वर्षे ९% वृद्धिः आसीत्

डेल् टेक्नोलॉजीजस्य मुख्यवित्तीयपदाधिकारी यवोन् मेक्गिल् इत्यस्याः कथनमस्ति यत्, "द्वितीयवित्तत्रिमासे इन्फ्रास्ट्रक्चर सॉल्यूशन्स् ग्रुप् (isg) तथा क्लायन्ट् सॉल्यूशन्स् ग्रुप् (csg) इत्येतयोः संयुक्तराजस्वं २४.१ अरब डॉलरं यावत् अभवत्, यत् वर्षे १२% वृद्धिः अभवत् -वर्षे वयं वर्षस्य प्रथमार्धे अपि च ततः परं अस्माकं विकासाय ठोस आधारं स्थापितवन्तः तेषु isg इत्यस्य विकासस्य गतिः अस्मान् एकं सशक्तं चालकशक्तिं प्रदत्तवती, यत्र राजस्वं 11.6 अरब अमेरिकी डॉलरस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, प्रतिवर्षम् -वर्षे ३८% वृद्धिः” इति ।

प्रतिवेदने १.३ अब्ज डॉलरस्य परिचालननगदप्रवाहः दर्शितः । डेल् टेक्नोलॉजीज इत्यनेन स्टॉकपुनर्क्रयणस्य लाभांशस्य च माध्यमेन भागधारकेभ्यः १ अरब डॉलरं प्रत्यागच्छत्, तथा च कम्पनी ६ अरब डॉलरस्य नकदं निवेशशेषं च कृत्वा त्रैमासिकस्य समाप्तिम् अकरोत्

तस्मिन् एव काले द्वितीयवित्तत्रिमासे इन्फ्रास्ट्रक्चर सॉल्यूशन्स् ग्रुप् (isg) इत्यस्य राजस्वं ११.६ अरब डॉलरं प्रति अभिलेखं प्राप्तवान्, यत् वर्षे वर्षे ३८% वृद्धिः अभवत् सर्वर-जाल-व्यापार-आयः अभिलेख-उच्चतां प्राप्तवान्, ७.७ अब्ज-डॉलर्-पर्यन्तं, ८०% वृद्धिः, कृत्रिम-बुद्धिः च () तथा पारम्परिकसर्वरस्य प्रबलमागधा भवति। भण्डारणव्यापारस्य राजस्वं ४ अर्ब डॉलर आसीत्, ५% न्यूनम् । परिचालनलाभः १.३ अब्ज डॉलरः आसीत् ।

डेल् टेक्नोलॉजीज इत्यस्य उपाध्यक्षः मुख्यसञ्चालनपदाधिकारी च जेफ् क्लार्कः अवदत् यत् -"अस्माकं एआइ विकासस्य गतिः द्वितीयवित्तत्रिमासे त्वरिता अभवत्, तथा च एआइ-समाधानं क्रियमाणानां उद्यमग्राहकानाम् संख्या प्रतित्रिमासे वर्धमाना अभवत् । एआइ-अनुकूलितसर्वरस्य विपण्यमागधा ३.२ अरब अमेरिकी-डॉलर् आसीत्, यत् त्रैमासिक-त्रैमासिकं २३% अधिकम् आसीत् । यतः... beginning of the year, this aspect has सञ्चितमागधा ५.८ अब्ज अमेरिकीडॉलर् यावत् अभवत्, आदेशानां पश्चात्तापः ३.८ अब्ज अमेरिकीडॉलर् यावत् अभवत् तस्मिन् एव काले अस्माकं विक्रयपाइपलाइनस्य परिमाणं पश्चात्तापस्य अनेकगुणं यावत् वर्धितम् अस्ति।”.

प्रतिवेदने ज्ञातं यत् द्वितीयवित्तत्रिमासे ग्राहकसमाधानसमूहस्य (csg) १२.४ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम् । वाणिज्यिकग्राहकराजस्वं १०.६ अब्ज डॉलर आसीत् । उपभोक्तृव्यापारस्य राजस्वं १.९ अब्ज डॉलर आसीत् । परिचालनलाभः ७६७ मिलियन डॉलर आसीत् । (डिङ्क्षि) ९.