समाचारं

एप्पल् इन्टेलिजेन्स अमेरिकीक्षेत्रे ताडितः नास्ति: परन्तु आईफोनस्य चीनीयसंस्करणम् अद्यापि प्रश्नात् बहिः अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology इत्यनेन ३० अगस्त दिनाङ्के ज्ञापितं यत् अस्मिन् सप्ताहे apple इत्यनेन ios 18.1 beta 3 परीक्षणसंस्करणं विकासकानां कृते धकेलितम् अस्ति ios इत्यस्य नवीनतमं संस्करणं अमेरिकादेशे अधुना ताडितम् नास्ति, अधिकाः उपयोक्तारः apple intelligence इत्यस्य प्रयोगं कर्तुं शक्नुवन्ति।

पूर्वसंस्करणेषु एप्पल् इन्टेलिजेन्स इत्यस्य अनुभवाय उपयोक्तृभ्यः iphone क्षेत्रं भाषां च अमेरिकादेशं प्रति परिवर्तयितुं भवति स्म इति कथ्यते ।


परन्तु नवीनतम-ios 18.1 beta 3 इत्यस्मिन् एप्पल् इत्यनेन एतां आवश्यकतां निष्कासितम् अस्ति यत् उपयोक्तृभ्यः केवलं सेटिंग्स् मध्ये सार्वभौमिकभाषां आङ्ग्लभाषायां (संयुक्तराज्यम्) परिवर्तयितुं आवश्यकं भवति तथा च apple intelligence इत्यस्य अनुभवाय siri भाषा आङ्ग्लभाषा अस्ति इति सुनिश्चितं कर्तव्यम्।

परिवर्तनस्य समाप्तेः अनन्तरं अमेरिकादेशात् बहिः उपयोक्तारः अपि apple intelligence इत्यस्य उपयोगं कर्तुं शक्नुवन्ति तथापि ज्ञातव्यं यत् iphone इत्यस्य चीनीयसंस्करणस्य eu iphone इत्यस्य च विषये अद्यापि प्रतिबन्धाः सन्ति apple intelligence इत्यस्य उपयोगाय us apple id इत्यनेन सह ।

पूर्वं एप्पल्-सङ्घस्य मुख्यकार्यकारी कुक् इत्यनेन अर्जन-आह्वानेन उक्तं यत् एप्पल्-संस्था प्रासंगिकविभागैः सह सम्पर्कं कुर्वन् अस्ति, आवश्यकतानुसारं यूरोप-चीन-देशयोः एप्पल्-गुप्तचर-सेवाः सक्षमाः भविष्यन्ति इति।

कुक् इत्यनेन एप्पल् इन्टेलिजेन्स इत्येतत् विश्वस्य एप्पल् उपयोक्तृभ्यः उपलब्धं कर्तुं प्रतिज्ञातं, परन्तु तस्य अधिकविवरणं न दत्तम् ।