समाचारं

कोरिया-माध्यमाः : अमेरिका-देशः सैमसंग-संस्थायाः अमेरिका-देशे बैटरी-कारखानस्य निर्माणं कर्तुं वदति, संयुक्तरूपेण च ३.५ अब्ज-अमेरिकीय-डॉलर्-निवेशं करिष्यति ।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता ली मेङ्गः, याङ्ग-शाशा च ग्लोबल-टाइम्स्-संस्थायाः विशेष-सम्वादकः लियू-शिन्] कोरिया-टाइम्स्-पत्रिकायाः ​​२८ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दक्षिणकोरिया-देशस्य बैटरी-निर्मातृकम्पनी सैमसंग-एसडीआइ तथा च अमेरिका-देशस्य जनरल्-मोटर्स्-इत्येतत् एकस्मिन् दिने एव अवदन् यत् द्वयोः पक्षयोः संयुक्तराज्ये ३.५ अरब अमेरिकीडॉलर्-निवेशस्य अनुबन्धं कृतवान् आसीत् इण्डियाना-देशे विद्युत्वाहनस्य बैटरी-सङ्कुलस्य निर्माणं क्रियते । अमेरिकी रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्सः चीनदेशेन सह सम्बन्धयुक्तायाः बैटरीकम्पनीं गुओक्सुआन् इत्यस्याः प्रचारसभायां करप्रोत्साहनं प्रदत्तवान् इति मिशिगनस्य आलोचनायाः एकदिनस्य अनन्तरमेव एषा वार्ता आगता। चीनी बैटरीकम्पनीनां दमनं कुर्वन् कारखानानां निर्माणे स्वसहयोगिनां समर्थनार्थं अमेरिकादेशस्य प्रयत्नस्य विषये २९ तमे दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददातृणां साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् वर्तमानः वैश्विकः लिथियमबैटरी-उद्योगः मूलतः चीन-जापान-दक्षिणकोरिया-देशेषु केन्द्रितः अस्ति , तथा च अमेरिकादेशः बैटरी-उद्योगस्य विकासाय महत्त्वाकांक्षी अस्ति । अमेरिका-चीनयोः वर्तमानव्यापारस्य स्थितिं दृष्ट्वा अमेरिका केवलं कोरिया-जापानी-कम्पनीनां चयनं कर्तुं प्रवृत्तः भवितुम् अर्हति, परन्तु अन्तिमः प्रभावः द्रष्टव्यः अस्ति

सैमसंग-जीएम-इत्येतयोः सहकार्यं कृत्वा "अमेरिका-देशस्य विद्युत्-वाहन-विपण्यस्य नेतृत्वं" भवति ।

कोरिया टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् सैमसंग-जनरल् मोटर्स्-योः सहकार्यं न केवलं विद्युत्वाहनप्रौद्योगिक्याः विकासं प्रवर्धयिष्यति, अपितु स्थानीय-अर्थव्यवस्थायां सकारात्मकं प्रभावं जनयिष्यति |. जीएम इत्यस्य भाविषु विद्युत्वाहनेषु उपयोगाय निकेल, कोबाल्ट्, एल्युमिनियम बैटरी इत्यादीनां निर्माणे एतत् कारखानम् केन्द्रीक्रियते। २०२७ तमे वर्षे अस्य कारखानस्य कार्याणि आरभ्य प्रायः १६०० कार्यस्थानानि सृज्यन्ते इति अपेक्षा अस्ति ।

अस्य सहकार्यस्य विषये अमेरिका-दक्षिणकोरिया-देशौ "महत्वाकांक्षिणः" स्तः । कोरिया टाइम्स् इति वृत्तपत्रेण सैमसंग-एसडीआई-सीईओ चोई युन्हो-इत्यस्य उद्धृत्य उक्तं यत्, द्वयोः पक्षयोः उद्देश्यं "अमेरिकीय-विद्युत्-वाहन-विपण्यस्य नेतृत्वाय उच्च-स्तरीयं बैटरी-उत्पादन-केन्द्रं निर्मातव्यम्" इति जनरल् मोटर्स् इत्यस्य अध्यक्षा मुख्यकार्यकारी च मैरी बारा इत्यस्य मतं यत् "चार्जिंग-अन्तर्निर्मितस्य निर्माणेन, मार्केट्-खण्डानां विस्तारेण च विद्युत्-वाहन-विपण्यं जनरल्-मोटर्स्-विक्रयणं च निरन्तरं वर्धते" इति

दक्षिणकोरियादेशस्य "दैनिकव्यापारसमाचारः" मन्यते यत् सैमसंग एसडीआई इत्यस्य कदमः उत्तर अमेरिकायां प्रारम्भिकनिवेशद्वारा विपण्यवृद्धेः प्रतिक्रियां दातुं तस्य सामरिकं अभिप्रायं प्रतिबिम्बयति। सैमसंग एसडीआई इत्यस्य रणनीतिः अस्य सहकार्यस्य माध्यमेन अमेरिकीविद्युत्वाहनविपण्ये वर्चस्वं स्थापयितुं वर्तते।

"गृहयुद्धे उलझितं ग्रामीणं मिशिगननगरं"।

यथा दक्षिणकोरियादेशस्य कम्पनयः अमेरिकीविपण्ये विस्तारं कर्तुं प्रयतन्ते तथा अमेरिकीराजनेतारः पुनः चीनीयबैटरीकम्पन्योः गुओक्सुआन् हाइ-टेक् इत्यस्य सहायकसंस्थायाः गुओक्सुआन् इत्यनेन मिशिगन-नगरे बैटरी-संयंत्रस्य निर्माणस्य योजनायाः उपरि आक्रमणं कृतवन्तः "विगतवर्षद्वयात् मध्यमिशिगनस्य एकं ग्रामीणनगरं गृहयुद्धे उलझितम् अस्ति यतोहि चीनदेशस्य विद्युत्वाहनबैटरीकम्पनी अत्र कारखानस्य निर्माणं कर्तुं योजनां करोति इति न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​२८ दिनाङ्के उक्तं यत् वैन्सः दावान् अकरोत् यत् " द डेमोक्रेटिक पार्टी चीनस्य साहाय्यं करोति" इति अमेरिकीवाहननिर्मातृणां हितस्य हानिम् अकुर्वत् इति चीनदेशे निराधाररूपेण आरोपं कृतवान् । परन्तु अमेरिकीकोषविभागस्य अनुमानं यत् बाइडेन् प्रशासनकाले अमेरिकादेशे स्वच्छ ऊर्जानिवेशानां केवलं २% भागः चीनीयकम्पनीभ्यः अभवत्, शेषं च अमेरिकीकम्पनीभ्यः अथवा अमेरिकीसहयोगिभ्यः अभवत्

२०१४ तमे वर्षे स्थापितायाः अमेरिकनगुओक्सुआन् कम्पनीयाः मुख्यालयः अमेरिकादेशस्य कैलिफोर्निया-नगरे अस्ति । अमेरिकी "डेट्रोइट् न्यूज" इति प्रतिवेदनानुसारं जर्मनीदेशस्य फोक्सवैगनस्य गुओक्सुआन् इत्यस्य २६% अधिकं भागं स्वामित्वं वर्तते, जर्मनी, अमेरिकन, चीनदेशीयाः च प्रत्येकं संचालकमण्डलस्य १/३ भागं धारयन्ति एसोसिएटेड् प्रेस इत्यनेन पूर्वं ज्ञापितं यत् २.३६४ अरब डॉलरस्य निवेशः ग्राण्ड् रैपिड्स् इत्यत्र सहस्राणि कार्याणि आनयिष्यति, उत्तरमिशिगनस्य "अद्यपर्यन्तं बृहत्तमा आर्थिकविकासपरियोजना" इति च प्रसिद्धम् अस्ति

वस्तुतः अमेरिकादेशः महत्त्वपूर्णखनिजानां स्वदेशीयं आपूर्तिशृङ्खलां स्थापयितुं उत्सुकः अस्ति । यदा अमेरिकीराष्ट्रपतिः बाइडेन् महङ्गानि न्यूनीकरणकानूने हस्ताक्षरं कृतवान् तदा आरभ्य अमेरिकीसर्वकारेण स्थानीयबैटरीआपूर्तिशृङ्खलास्थापनार्थं अनेकाः सहायकनीतयः आरब्धाः अस्मिन् वर्षे जनवरीमासे अन्ते ब्लूमबर्ग् इत्यनेन उक्तं यत् टेस्ला नेवाडा-देशस्य स्पार्क्स-नगरे स्वस्य बैटरी-कारखानस्य विस्तारं कर्तुं योजनां करोति । टेस्ला इत्यस्य अतिरिक्तं टोयोटा, हुण्डाई इत्यादीनां प्रमुखानां वैश्विककारकम्पनीनां अमेरिकीबैटरी-उद्योगे निवेशः वर्धितः । जापानस्य टोयोटा-कम्पनी २०२१ तमे वर्षे घोषितवती यत् उत्तर-कैरोलिना-देशेन स्वस्य अमेरिकी-वाहन-बैटरी-कारखानस्य निर्माणस्य स्थानं भविष्यति ।

ट्रू लिथियम रिसर्च इत्यस्य संस्थापकः मो के इत्यनेन २९ तमे दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे उक्तं यत् वर्तमानकानूनीरूपरेखायाः अन्तर्गतं चीनीयकम्पनयः अमेरिकादेशे कारखानानां निर्माणकाले प्राधान्यनीतीनां आनन्दं प्राप्तुं न शक्नुवन्ति। न केवलं चीनीयकम्पनयः, अपितु कोरियादेशस्य कम्पनीसहिताः विदेशीयाः कम्पनयः अपि अमेरिकादेशे बैटरी-आदि-उत्पादानाम् उत्पादनं कुर्वन्ति यदि कच्चामालः मुख्यतया चीनदेशात् आगच्छति तर्हि अमेरिकी-नीत्यानुसारं एतेषां कम्पनीनां अतिरिक्तशुल्कं दातुं आवश्यकता भविष्यति

ग्लोबलाइजेशन थिंक टैंक इत्यस्य वरिष्ठः शोधकः हे वेइवेन् २९ तमे दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् बैटरी क्षेत्रे अमेरिकादेशे गहनः सञ्चयः नास्ति, अतः चीन, जापान, तथा दक्षिणकोरिया। चीनस्य संसाधनेषु, औद्योगिकक्षमतासु, आपूर्तिशृङ्खलासु च लाभाः सन्ति यदि अमेरिका चीनदेशं पूर्णतया बहिष्कृत्य स्वतन्त्रां बैटरी-आपूर्तिशृङ्खलां स्थापयितुम् इच्छति तर्हि अद्यापि तत् कर्तुं कठिनम् अस्ति

अमेरिकादेशस्य स्वतन्त्रा आपूर्तिशृङ्खलायाः निर्माणार्थं "अतिविलम्बः भवितुम् अर्हति" इति

दक्षिणकोरियादेशस्य अपि सैमसंगस्य निवेशस्य विषये चिन्ता वर्तते। "दैली इकोनॉमिक न्यूज" इत्यनेन ज्ञापितं यत् अमेरिकी "महङ्गानि न्यूनीकरण अधिनियमस्य" अनुसारं सैमसंग एसडीआई जनरल् मोटर्स् इत्यनेन सह सहकार्यं कृत्वा १.२६ अब्ज डॉलरपर्यन्तं अनुदानं प्राप्तुं शक्नोति हन्क्योरेह-संस्थायाः मतं यत् अस्मिन् वर्षे नवम्बरमासे अमेरिके निर्वाचनं कर्तुं प्रवृत्तम् अस्ति, अस्मिन् समये जनरल् मोटर्स्-सैमसंग-इत्यनेन विद्युत्-वाहन-बैटरी-निवेश-योजनानां घोषणा अपि दृष्टि-आकर्षकम् अस्ति अद्यापि अज्ञातं यत् लोकतान्त्रिकपक्षेण निर्मितः "महङ्गानि न्यूनीकरणकानूनम्" निर्वाचनानन्तरं कार्यान्वितं भविष्यति वा इति।

अमेरिकी-विपण्ये कोरिया-कम्पनीनां "महत्वाकांक्षायाः" विषये हे वेइवेन् ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे अवदत् यत् नूतन-ऊर्जा-वाहनानां क्षेत्रे अमेरिकी-नाकाबन्दीकारणात् चीनीय-कम्पनीनां प्रवेशः कठिनः अस्ति चेदपि , दक्षिणकोरियादेशः अस्य कारणेन लाभं प्राप्तवान्, परन्तु अमेरिकीविपण्यं अतीव विशालं भवति कोरियादेशस्य कम्पनयः एकस्मिन् दंशे सर्वं निगलितुं न शक्नुवन्ति। "दक्षिणकोरियादेशस्य कृते ईंधनवाहनानां युगे अपि अमेरिकीविपण्ये कोरियादेशस्य कारानाम् प्रदर्शनम् अतीव औसतं भवति, जापानी-यूरोपीय-अमेरिकन-स्थानीय-ब्राण्ड्-भिः सह स्पर्धां कर्तुं कोऽपि उपायः नास्ति । नूतन-ऊर्जा-वाहनानां क्षेत्रे , कोरियादेशस्य कारकम्पनयः सम्प्रति यथा उत्तमं प्रदर्शनं न कुर्वन्ति तथा चीनीयकारकम्पनयः उत्तमाः सन्ति।"

ब्रिटिश "गार्जियन" इति पत्रिकायाः ​​विद्युत्वाहनपरामर्शकम्पन्योः संस्थापकस्य माइकल डन् इत्यस्य उद्धृत्य उक्तं यत् अमेरिकादेशः "बैटरी, बैटरी आपूर्तिशृङ्खला, महत्त्वपूर्णखनिजानां च दृष्ट्या वर्षाणि पृष्ठतः अस्ति" इति "वॉयस् आफ् अमेरिका" इत्यनेन उक्तं यत् पर्यवेक्षकाः मन्यन्ते यत्, न्यूनातिन्यूनं लिथियम-उद्योगशृङ्खलायां, अमेरिका-देशस्य चीन-देशात् पूर्णतया मुक्तिं प्राप्य स्वतन्त्रा-आपूर्ति-शृङ्खलायाः निर्माणं कर्तुं बहु विलम्बः भवितुम् अर्हति ऑस्ट्रेलियादेशस्य मोनाशविश्वविद्यालये संसाधन-इञ्जिनीयरिङ्गस्य प्राध्यापकः डेविड् व्हिट्ल् इत्यनेन उक्तं यत् यदि देशाः सशक्तं स्वतन्त्रं च लिथियम-आपूर्ति-शृङ्खलां निर्मान्ति चेदपि चीनदेशः एतेषां रसायनानां बृहत्तमः ग्राहकः भविष्यति यतोहि सः बृहत्तमः बैटरी-निर्माता, बैटरी-बृहत्तमः च अस्ति पैकनिर्मातारः, बृहत्तमः विद्युत्वाहननिर्माता, बृहत्तमः विद्युत्वाहनविपणः च ।