समाचारं

एनविडिया, एप्पल्, माइक्रोसॉफ्ट च संयुक्तरूपेण ओपनएआइ इत्यस्मिन् निवेशं कर्तुं शक्नुवन्ति, यस्य मूल्यं १०० अरब अमेरिकीडॉलर् अधिकं भवति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विषये परिचितानाम् अनुसारं विश्वस्य प्रमुखः ग्राफिक्स् प्रोसेसरनिर्माता एनविडिया आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप ओपनएआइ इत्यस्य वित्तपोषणस्य नूतनचक्रस्य सदस्यतां प्राप्तुं वार्तालापं कुर्वन् अस्ति .

अभूतपूर्वस्य chatgpt chatbot इत्यस्य विकासाय प्रसिद्धा openai इति कम्पनी सहकार्यं कर्तुं स्पर्धां कुर्वतां वैश्विकप्रौद्योगिकीदिग्गजानां लक्ष्यं भवति एन्विडिया इत्यस्य अतिरिक्तं एप्पल्, माइक्रोसॉफ्ट च अस्मिन् वित्तपोषणपरिक्रमे भागग्रहणस्य सम्भावनायाः विषये अपि चर्चां कुर्वतः इति सूचना अस्ति । यदि एताः चर्चाः प्रगच्छन्ति तर्हि तस्य अर्थः भविष्यति यत् त्रयः बहुमूल्याः प्रौद्योगिकीदिग्गजाः openai इत्यस्य प्रबलाः समर्थकाः भविष्यन्ति । openai इत्यनेन अद्यैव प्रकाशितं यत् chatgpt इत्यस्य साप्ताहिकसक्रियप्रयोक्तृणां संख्या २० कोटिभ्यः अधिका अस्ति, तथा च chatgpt इत्यस्य उपयोगः गतवर्षात् दुगुणः अभवत् ।

पूर्वं ज्ञातं यत् अस्य वित्तपोषणस्य दौरस्य नेतृत्वं उद्यमपुञ्जसंस्था थ्रिव् कैपिटल इत्यनेन भविष्यति। एनवीडिया, एप्पल्, माइक्रोसॉफ्ट इत्येतयोः मिलनेन न केवलं ओपनएआइ कृते अधिकानि संसाधनानि वित्तीयसमर्थनं च आगमिष्यन्ति, अपितु कृत्रिमबुद्धिप्रौद्योगिक्याः प्रगतिः अपि अधिका भविष्यति

सम्प्रति एताः चर्चाः प्रचलन्ति, अन्तिमनिवेशपरिणामानां वित्तपोषणविवरणानां च घोषणा अद्यापि न कृता ।