समाचारं

मञ्चः “x” ब्राजीलस्य परिचालनं बन्दं कर्तुं अपेक्षां करोति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सामाजिकमाध्यममञ्चस्य "x" (पूर्वं ट्विटर) ब्राजीलस्य संघीयसर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरेस् च मध्ये विवादः तीव्रः जातः, येन वैश्विकं ध्यानं आकर्षितम्। एसोसिएटेड् प्रेस इत्यादिमाध्यमानां समाचारानुसारं १७ तमे स्थानीयसमये "एक्स्" इत्यनेन ब्राजील्देशे तत्क्षणमेव स्वव्यापारं बन्दं करिष्यामि इति घोषितं तथा च डी मोरैस् इत्यस्य समीक्षापरिपाटनेषु अङ्गुलीं दर्शितवती

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् मस्कः एप्रिल-मासस्य ७ दिनाङ्के स्थानीयसमये एकः लेखः प्रकाशितवान् यस्मिन् ब्राजील्-देशे “x”-मञ्चे कतिपयानां खातानां अवरोधनस्य आदेशं दातुं मोरेस्-महोदयस्य निर्णये प्रश्नः कृतः मस्कः अवदत् यत् "x" मञ्चेन एतानि सर्वाणि "असंवैधानिकानि" प्रतिबन्धानि (खातानां अवरोधनं) दूरीकृत्य अलेक्जेण्डर् डी मोरैस् इत्यनेन राजीनामा दातुं आह्वानं कृतम् ।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः अस्ति यत् ब्राजील् देशः द्वेषभाषणं प्रसारयति इति गणितानां खातानां उपरि दमनं कुर्वन् अस्ति, "x" मञ्चे केचन खाताः द्वेषभाषणं प्रसारयन्ति इति कथितस्य कारणेन अवरुद्धाः सन्ति। परन्तु मस्क इत्यस्य मतं यत् एते प्रतिबन्धाः स्वतन्त्रवाक्यानां सिद्धान्तानां उल्लङ्घनं कुर्वन्ति, तस्मात् विरोधरूपेण ब्राजील्देशे "x"-कार्यक्रमाः बन्दं कर्तुं निर्णयं कृतवान् ।

सम्प्रति ब्राजील्-देशेन अस्मिन् विषये अन्तिमनिर्णयः न कृतः ।