समाचारं

"जनरेटिव आर्टिफिशियल इंटेलिजेंस इण्डस्ट्री सेल्फ-डिसिप्लिन इनिशिएटिव" इति आँकडा सुरक्षां गोपनीयतां च सुनिश्चित्य विमोचितम्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनजालसभ्यतासम्मेलनस्य कृत्रिमबुद्धिमञ्चः अगस्तमासस्य २९ दिनाङ्के चेङ्गडुनगरे आयोजितः, तथा च आधिकारिकतया "जननात्मककृत्रिमबुद्धिउद्योगस्य आत्म-अनुशासनपरिकल्पना" (अतः परं "उपक्रमः" इति उच्यते), विकासाय मानदण्डान् प्रदातुं उद्दिश्य प्रकाशितम् of generative artificial intelligence and protect data सुरक्षां गोपनीयतां च, सामग्रीपारिस्थितिकीशास्त्रस्य सकारात्मकनिर्माणं च प्रवर्धयति।

प्रथमं, उपक्रमः दत्तांशसुरक्षां गोपनीयतां च सुनिश्चित्य महत्त्वं बोधयति । जननात्मककृत्रिमबुद्धेः विकासे अनुप्रयोगप्रक्रियायां च उपयोक्तृदत्तांशस्य सुरक्षागोपनीयतायाः उल्लङ्घनं न भवति इति सुनिश्चित्य आँकडासंरक्षणकायदानानां नियमानाञ्च सख्यं पालनं करणीयम् तत्सह, एषा उपक्रमः उद्योगे उद्यमानाम् प्रौद्योगिकीसंशोधनविकासं सुदृढं कर्तुं, आँकडासंसाधनस्य सुरक्षां सुधारयितुम्, ध्वनिदत्तांशसंरक्षणतन्त्रं स्थापयितुं च प्रोत्साहयति

द्वितीयं, उपक्रमः सामग्रीपारिस्थितिकीशास्त्रस्य सकारात्मकनिर्माणस्य प्रवर्धनार्थं आवश्यकताः अग्रे स्थापयति। जननात्मककृत्रिमबुद्धेः सामग्रीनिर्माणे अनुशंसने च महती क्षमता अस्ति, परन्तु तस्य उपयोगः मिथ्यासूचनानिर्माणार्थं, जनसमूहं भ्रामयितुं अन्येषु अनुचितव्यवहारेषु च भवितुं शक्नोति अस्य कृते, एषा उपक्रमः उद्योगे कम्पनीभ्यः आह्वानं करोति यत् ते आत्म-अनुशासनं सुदृढं कुर्वन्तु, उत्पन्नसामग्रीणां सटीकताम् वैधतां च सुनिश्चितं कुर्वन्तु, संयुक्तरूपेण च स्वस्थसामग्रीपारिस्थितिकीतन्त्रं निर्वाहयन्तु।

तदतिरिक्तं मानकशासनस्य सुदृढीकरणस्य तात्कालिकतायाः विषये एषा उपक्रमः बोधयति। यथा यथा जननात्मकं एआइ-प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा तथा तस्य सम्भाव्यजोखिमाः अपि उन्नताः भवन्ति । उद्योगस्य अन्तः उद्यमाः सहकार्यं सुदृढं कुर्वन्तु, संयुक्तरूपेण उद्योगविनियमानाम् निर्माणं कुर्वन्तु, तेषां पालनं च कुर्वन्तु, प्रभावी जोखिमनिवारणतन्त्रं च निर्मातव्याः। तत्सह, जननात्मककृत्रिमबुद्धि-उद्योगस्य स्वस्थविकासं संयुक्तरूपेण प्रवर्धयितुं सर्वकाराणां, उद्यमानाम्, जनसमूहस्य च सहभागिताम् अपि एषा उपक्रमः प्रोत्साहयति