समाचारं

यूरोपीय-नवीनकारविक्रयः जुलैमासे स्थगितवान्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशे विद्युत्वाहनानां माङ्गल्यं "पश्चात्" आसीत्, येन जुलैमासे यूरोपीयकारविक्रयणं स्थगितम् अभवत् । यूरोपीयवाहननिर्मातृसङ्घेन गुरुवासरे प्रकाशितेन नवीनतमेन आँकडासु ज्ञातं यत् यूरोपे नूतनकारपञ्जीकरणं जुलैमासे ०.४% किञ्चित् वर्धित्वा १०३ लक्षं वाहनम् अभवत्। अस्मिन् क्षेत्रे चतुर्णां मुख्यविपण्येषु मिश्रितप्रदर्शनम् आसीत् : इटली-स्पेन्-देशयोः द्वयोः अपि मामूली वृद्धिः अभवत्, यदा तु फ्रांस-जर्मनी-विपण्ययोः न्यूनता अभवत् तस्मिन् एव काले यूरोपे कुलविक्रयस्य १३.६% भागं विद्युत्वाहनानां भवति, यत् गतवर्षे १४.५% आसीत् । पेट्रोलवाहनानां विक्रयः वर्षे वर्षे ८.४% न्यूनः अभवत्, डीजलवाहनानां विक्रयः वर्षे वर्षे ११% न्यूनः अभवत् । अस्मिन् मासे संकरजातिः सर्वाधिकं विजेता अभवत्, यत्र पञ्जीकरणं २४% वर्धितम् ।

यूरोपस्य बृहत्तमः वाहनविपणः इति नाम्ना जर्मनीदेशस्य विद्युत्वाहनानां माङ्गलिका ३७% इत्येव तीव्ररूपेण न्यूनीभूता, वर्षस्य बृहत्तमः न्यूनता, समग्ररूपेण वाहनविपणनस्य अधः कर्षणस्य मुख्यकारणं जातम् विश्लेषकाः दर्शितवन्तः यत् यूरोपीयसर्वकारैः विद्युत्वाहनानां अनुदानं क्रमशः न्यूनीकृतम्, तथैव जर्मन-अर्थव्यवस्थायाः निरन्तरं मन्दता, उपभोक्तृक्रयशक्तेः न्यूनता च, ये यूरोपीयविद्युत्वाहनविपण्यस्य शीतलीकरणस्य मुख्यकारणानि सन्ति

गतवर्षस्य डिसेम्बरमासे जर्मनीदेशेन विद्युत्वाहनानां अनुदानं अचानकं समाप्तम्। परन्तु देशस्य आर्थिकमन्दतायाः मध्यं अनुदानस्य न्यूनतायाः कारणेन उपभोक्तृव्ययस्य उपरि अपि अधिकं दबावः उत्पन्नः अस्ति ।

"प्रथम-अनुमोदकानां परे प्रोत्साहनस्य अभावस्य उपभोक्तृरुचिस्य च कारणेन ईवी-पञ्जीकरणेषु वृद्धिः निरन्तरं मन्दं भवितुं शक्नोति" इति विश्लेषकाः एकस्मिन् प्रतिवेदने उक्तवन्तः यदा कुलविद्युत्वाहनस्य न्यूनतायाः विषये चर्चां कुर्वन्ति sales in europe, felipe munoz said, "(यूरोपीय) विद्युत्वाहनप्रोत्साहनं तथा च अस्पष्टाः भविष्यस्य सम्भावनाः उपभोक्तृभ्यः विद्युत्वाहनानां क्रयणविषये विचारं कर्तुं निरन्तरं निवारयन्ति। एते कारकाः, विद्युत्वाहनानां न्यूनविक्रयेण सह मिलित्वा, residual values ​​इत्यनेन in the decline in योगदानं कृतम् जुलैमासे विद्युत्वाहनविक्रयः” इति ।

आयरिश इन्डिपेण्डन्ट् पत्रिकायाः ​​कथनमस्ति यत् जर्मनी-स्वीडेन्-इत्यादीनां देशानाम् अनुदानं स्थगितस्य अथवा कटितस्य अनन्तरं यूरोपे विद्युत्वाहनानां माङ्गल्यं शीतलं भवति, अनेके निर्मातारः विद्युत्वाहनानां विकासस्य योजना अपि स्थगितवन्तः यथा, फोक्सवैगन-समूहः व्ययस्य अधिकं कटौतीं कृत्वा बेल्जियम-देशस्य ऑडी-विद्युत्-कार-कारखानं बन्दं कर्तुं योजनां करोति ।

अस्मिन् वर्षे प्रथमषड्मासेषु शुद्धा आयः प्रायः आर्धं जातः, यस्य मुख्यकार्यकारी अधिकारी न्यूनप्रदर्शनब्राण्ड्-समूहेभ्यः कठोरचेतावनीम् अयच्छत्, तस्य अपि कठिनतायाः सामनां कुर्वन् अस्ति

तदतिरिक्तं मर्सिडीज-बेन्ज्-समूहः अपि अस्मिन् वर्षे लाभान्तरस्य पूर्वानुमानं न्यूनीकृत्य विद्युत्वाहनेषु परिवर्तनस्य गतिं मन्दं कृतवान् यत् "आन्तरिकदहनइञ्जिनवाहनेषु संक्रमणं अपेक्षितापेक्षया अधिकं समयं गृह्णीयात्" इति

एतस्याः पृष्ठभूमितः यदि यूरोपीयसङ्घः अद्यापि चीनीयविद्युत्वाहनानां शुल्कं वर्धयितुं आग्रहं करोति तर्हि यूरोपीयविद्युत्वाहनविपण्यमागधां अधिकं शीतलं कर्तुं शक्नोति। २० अगस्त दिनाङ्के स्थानीयसमये यूरोपीय आयोगेन चीनस्य विद्युत्वाहनानां विरुद्धं अनुदानविरोधी अन्वेषणस्य अन्तिममसौदां प्रकाशितम्, प्रारम्भिककरदराणां समायोजनं कृत्वा: byd इत्यनेन अतिरिक्तं १७% प्रतिकारशुल्कं गृहीतं भविष्यति, geely इत्यनेन अतिरिक्तं १९.३% शुल्कं गृहीतं भविष्यति , तथा saic motor इत्यस्मै अतिरिक्तं १७% प्रतिकारशुल्कं ३६.३%, अन्येषां सहकारीकम्पनीनां कृते अतिरिक्तं २१.३%, अन्येषां सर्वेषां असहकारीकम्पनीनां कृते अतिरिक्तं ३६.३% च गृहीतं भविष्यति।

यद्यपि यूरोपीयसङ्घः दावान् करोति यत् एते शुल्काः यूरोपस्य घरेलुवाहन-उद्योगस्य रक्षणार्थं उद्दिष्टाः सन्ति तथापि अन्ततः ते प्रतिउत्पादकाः भवितुम् अर्हन्ति, येन यूरोपीय-उपभोक्तृणां कृते विद्युत्-वाहनानां क्रयणस्य व्ययः अधिकः वर्धते, येन यूरोपीय-विद्युत्-वाहन-विपण्यं अधिकं शीतलं भवति

चीन-यूरोपीय-वाहन-उद्योगस्य सहकार्यं ४० वर्षपूर्वं आरब्धम्, यदा जर्मनी-देशस्य फोक्सवैगेन्-कम्पनी चीनीय-कम्पनीभिः सह संयुक्त-उद्यमानां स्थापनायां अग्रणी आसीत् । विगत ४० वर्षेषु यूरोपीयसङ्घ-चीन-वाहन-उद्योग-सहकार्यस्य फलप्रदं परिणामः प्राप्तः । नेदरलैण्ड्देशस्य आइन्डहोवेन् प्रौद्योगिकीविश्वविद्यालयस्य प्राध्यापकस्य मार्टेन् स्टैन्बुक् इत्यस्य मते चीनदेशः यूरोपीयकारब्राण्ड्-संस्थानां कृते अत्यन्तं महत्त्वपूर्णः विक्रय-विपण्यः अस्ति यथा बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, फोक्सवैगन इत्यादीनां सर्वेषां चीनदेशे स्वकीयाः सुविधाः सन्ति तथा च बहुसंख्येन उत्पादानाम् विक्रयणं यूरोपदेशं प्रति अन्यस्थानेषु च करणीयः चेत् एतेषां यूरोपीयकम्पनीनां हितं अपि हानिः भविष्यति।

ज्ञातव्यं यत् शाङ्घाई-कारखानात् यूरोपदेशं प्रति विक्रीयमाणानि टेस्ला-मॉडेल् ३ मॉडल्-इत्येतत् अपि यूरोपीयसङ्घस्य करस्य लक्ष्यं जातम् । तस्मिन् समये टेस्ला-संस्थायाः अतिरिक्तं २१% शुल्कं भवति इति अपेक्षा आसीत् ।

यद्यपि टेस्ला इत्यनेन तत्क्षणमेव यूरोपीयआयोगाय पृथक् अन्वेषणं कर्तुं अनुरोधः कृतः तथापि जुलैमासे टेस्ला इत्यनेन अद्यापि फ्रान्स्, जर्मनी, इटली इत्यादिषु यूरोपीयसङ्घस्य देशेषु मॉडल् ३ इत्यस्य मूल्यं वर्धितम् आधिकारिकजालस्थले मूल्यानुसारं यूरोपीयसङ्घदेशे मॉडल् ३ इत्यस्य मूल्यवृद्धिः प्रायः १५०० यूरो (प्रायः १२,००० युआन्) अस्ति ।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् यूरोपीयसङ्घस्य एकपक्षीयाः उपायाः कथमपि समाधानं न भवन्ति, यूरोपीयकारकम्पनीनां उपभोक्तृणां च हानिः भविष्यति। एस्टोनियादेशे यूनाइटेड् ऑटोमोबाइल इत्यादयः कारव्यापारिणः सामान्यतया मन्यन्ते यत् यूरोपीयसङ्घस्य निर्णयस्य कारविक्रये सकारात्मकः प्रभावः न भविष्यति, अपितु केवलं विद्युत्वाहनानां मूल्ये वृद्धिः भविष्यति, यूरोपीयग्राहकानाम् हितं च हानिः भविष्यति

अमेरिकादेशस्य वालस्ट्रीट् जर्नल् पत्रिकायां उक्तं यत् जर्मनीदेशस्य फोक्सवैगनसहिताः केचन यूरोपीयवाहननिर्मातारः चीनदेशात् आयातितविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयसङ्घस्य उपायानां विरोधं कुर्वन्ति, यतः एतेन व्यापारघर्षणस्य वृद्धिः भविष्यति, यूरोपीयस्य क्षतिः अपि भवितुम् अर्हति इति आशङ्का अस्ति दीर्घकालं यावत् वाहन उद्योगः . यूरोन्यूज इत्यनेन डच् अन्तर्राष्ट्रीयसमूहस्य (ing) मतम् उद्धृतं यत् अतिरिक्तशुल्कस्य आरोपणं यूरोपीयसङ्घस्य विपण्यां विद्युत्वाहनानां मूल्यं वर्धयिष्यति तथा च यूरोपीयसङ्घस्य शून्य उत्सर्जनस्य प्रगतिः मन्दं भविष्यति।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्

प्रतिवेदन/प्रतिक्रिया