समाचारं

चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शनं ३० दिनाङ्के आरभ्यते, अयं उड्डयनकारः पश्चिमदिशि प्रथमं विमानं करिष्यति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उड्डयनकाराः वेगं कुर्वन्ति! २९ अगस्त दिनाङ्के चेङ्गडु-बन्दरगाह-रसद-कार्यालयात् संवाददाता ज्ञातवान् यत् २७ तमे चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शनस्य उद्घाटन-समारोहे (३० अगस्त) किन्हुआङ्ग-सरोवरस्य उपरि उड्डयनकारः प्रदर्शन-क्रियाकलापं करिष्यति न केवलं उड्डयनकारस्य प्रथमं उड्डयनम् आसीत् चीनदेशे आयोजिते अन्तर्राष्ट्रीयवाहनप्रदर्शने प्रदर्शनं कृत्वा, पश्चिमे उड्डयनकारस्य प्रथमं विमानं अपि आसीत् । एतेन चेङ्गडु-नगरस्य न्यून-उच्च-अर्थव्यवस्थायाः अन्वेषणाय नूतनाः सम्भावनाः योजिताः, अपि च चेङ्गडु-नगरं देशात् बहिः “उड्डयनस्य” एकं पदं समीपे अस्ति इति अपि अर्थः
एकं सशक्तं एयरोस्पेस् उद्योगं युक्तं नगरं चेङ्गडु-नगरं न्यून-उच्चतायाः वायु-अन्तरिक्ष-सहकारि-प्रबन्धन-सुधारस्य प्रथमेषु पायलट्-क्षेत्रेषु अन्यतमम् अस्ति तथा च देशे नागरिक-मानवरहित-विमानन-परीक्षण-आधारः (परीक्षण-क्षेत्रम्) अस्ति औद्योगिकमूलस्य, नवीनताक्षमतायाः, विपण्यस्थानस्य च दृष्ट्या अर्थव्यवस्था।
अतः, अस्य उड्डयनकारस्य उत्पत्तिः का अस्ति ? उड्डयनकारः "xpeng huitian voyager x2" इति कथ्यते, यत् मुख्यतया सर्वैः कार्बनफाइबरसामग्रीभिः निर्मितम् अस्ति । सम्पूर्णं यन्त्रं विभक्तं डिजाइनं स्वीकुर्वति, यस्य अधिकतमं सहनशक्तिः प्रायः २५ निमेषाः, अधिकतमं उड्डयनस्य ऊर्ध्वता १,००० मीटर्, अधिकतमं गतिः १३० किलोमीटर् प्रतिघण्टा च भवति तदतिरिक्तं उड्डयनकारः शुद्धविद्युत्प्रयोगं विद्युत्स्रोतरूपेण करोति, यत् नगरीयहरितपरिवहनस्य लक्ष्यस्य अनुरूपं भवति, नगरस्य अन्तः अल्पदूरयात्रायाः आवश्यकताः पूर्तयितुं शक्नोति
नियोजितं उड्डयनस्य ऊर्ध्वता ५० मीटर् सत्या ऊर्ध्वता न्यूना अस्ति, कुलपरिधिः प्रायः ५०० तः ६०० मीटर् यावत्, एकस्य उड्डयनसमयः ३ तः ५ निमेषाः, मार्गस्य दूरतमः बिन्दुः च टेकतः प्रायः २०० मीटर् यावत् अस्ति इति कथ्यते -off and landing point. ज्ञातव्यं यत् वॉयजर एक्स२ इत्यनेन २०२२ तमस्य वर्षस्य अक्टोबर्-मासे एव दुबई-नागरिक-विमानन-प्राधिकरणेन निर्गतं चार्टर्ड्-विमान-प्रमाणपत्रं प्राप्तम्, दुबई-नगरे प्रथमं वैश्विकं विमानं सफलतया च कृतम् २०२३ तमस्य वर्षस्य जनवरीमासे ट्रैवलर एक्स२ इत्यनेन मम देशस्य नागरिकविमानननियामकसंस्थायाः निर्गतं चार्टर्ड् फ्लाइट् प्रमाणपत्रं आधिकारिकतया प्राप्तम्, चीनदेशे प्रथमं मानवयुक्तं evtol (विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहणं) उत्पादं जातम् यत् आधिकारिकतया आवेदनं कृतवान् सफलतया च पुरस्कृतः
उड्डयनयानस्य वास्तविकं उड्डयनं कियत् कठिनम् अस्ति ? सिङ्घुआ विश्वविद्यालयस्य वाहनानां परिवहनस्य च विद्यालयस्य प्राध्यापकः झाङ्ग याङ्गजुन् एकदा सार्वजनिकरूपेण उक्तवान् यत् उड्डयनकारानाम् विकासाय शक्तिः, मञ्चः, परिवहनं च इति त्रयः प्रमुखाः तकनीकीक्षेत्राणि भङ्गयितुं आवश्यकम् अस्ति तस्मिन् एव काले विमानयोग्यताप्रमाणीकरणं, "मार्गस्य" सूत्रीकरणं, विमानयात्रानियमाः, दुर्घटनादायित्वविभागः, विमानकानूनप्रवर्तनसाधनं, तथैव विमानयानस्य आधारभूतसंरचना, परिचालनप्रतिमानं, आर्थिकव्ययः, उपयोक्तृअनुभवः इत्यादयः विषयाः सर्वे आव्हानाः सन्ति यत् उड्डयनकाराः भविष्ये विकासे सामना करिष्यन्ति .
अस्मिन् वर्षे जूनमासे सिचुआन्-प्रान्तीयसर्वकारेण "निम्न-उच्चतायाः अर्थव्यवस्थायाः विकासस्य प्रवर्धनस्य मार्गदर्शक-मताः" जारीकृताः, यत्र न्यून-उच्चतायाः उड्डयन-अनुप्रयोग-बाजारस्य संवर्धनं विस्तारं च कृतम् "वायुक्षेत्रसेवागारण्टी इत्यस्य दृष्ट्या मध्यपश्चिमे प्रथमा भू-वायु-द्वैध-उपयोग-उड्डयनकार-उड्डयन-क्रियाकलाप-योजना इति रूपेण एतत् विमानं सफलतया अनुमोदितं जातम्।" चीनदेशे उड्डयनकारैः आयोजितः अन्तर्राष्ट्रीयः वाहनप्रदर्शनः प्रथमः उड्डयनप्रदर्शनः "अल्प-उच्चतायाः अर्थव्यवस्थायाः विकासाय चेङ्गडु-संस्थायाः अभिनवः प्रयासः अपि अस्ति
प्रभारी व्यक्तिः अवदत् यत् अग्रिमे चरणे चेङ्गडु-नगरं न्यून-उच्चता-वायुक्षेत्र-प्रबन्धन-सुधारस्य पायलट-परिणामानां समेकनं विस्तारं च निरन्तरं करिष्यति, नगरीय-निम्न-उच्च-उड्डयन-कमाण्ड-केन्द्राणां निर्माणं सुदृढं करिष्यति, न्यून-उच्चतायां यातायात-उड्डयन-नियमानाम् स्थापनां, सुधारं च करिष्यति | , न्यून-उच्चतायां उड्डयनसेवासमर्थनक्षमतां वर्धयति, तथा च पर्याप्तं न्यून-उच्चता-वायुक्षेत्र-संसाधनानाम् उपयोगं करोति तथा च उचितः, सुरक्षितः, प्रभावी च उपयोगः न्यून-उच्चता-उड्डयन-अनुप्रयोग-बाजारस्य संवर्धनं विस्तारं च समर्थयिष्यति।
रेड स्टार न्यूज रिपोर्टर झाओ युक्सिन्
सम्पादक चेन यिक्सी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया