समाचारं

१० कोटि युआन ! चेङ्गडु-नगरे कार-उपभोग-प्रोत्साहनस्य नूतनं दौरं प्रारभ्यते

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पश्चिमचीनस्य आर्थिकनक्शे चेङ्गडु-नगरं भौगोलिकलाभानां आर्थिकजीवन्ततायाः च कारणेन क्षेत्रीयविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं इञ्जिनं जातम्

तस्मिन् एव काले २००० तमे वर्षात् चेङ्गडु-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रं राष्ट्रिय-स्तरीय-विकास-क्षेत्रे उन्नयनं कृतम्, येन चेङ्गडु-नगरस्य वैश्विक-वाहन-निर्मातृणां अनुकूल-निवेश-गन्तव्यस्थानत्वेन द्रुतगत्या उद्भवः अभवत्

ततः परं विश्वस्य शीर्ष ५०० वाहनकम्पनयः, यथा टोयोटा, फोक्सवैगन, जीली च क्रमशः निवसन्ति, चेङ्गडु-नगरस्य वाहन-उद्योगेन च द्रुतविकासस्य गतिः आरब्धा अद्यत्वे चेङ्गडु-नगरे सम्पूर्णवाहनानां, भागानां च अनुसंधानविकासः, डिजाइनः, निर्माणं च समाविष्टं सम्पूर्णं वाहन-उद्योगशृङ्खला स्थापिता अस्ति ।

दृश्य चीन मानचित्र

३० अगस्तदिनाङ्के २०२४ तमे वर्षे (२७ तमे) चेङ्गडु-वाहनप्रदर्शनं, वर्षस्य उत्तरार्धे प्रथमः घरेलुः ए-वर्गस्य वाहनप्रदर्शनम्, आधिकारिकतया उद्घाटितम्, चेङ्गडु-नगरं पुनः सम्पूर्णस्य वाहन-उद्योगस्य केन्द्रबिन्दुः अभवत् तस्मिन् एव दिने "नवीकरणयात्रा·चेङ्गडुनगरे स्मार्टड्राइविंग्" इति कार-उपभोग-प्रोत्साहन-अभियानस्य तृतीयः दौरः अस्य चेङ्गडु-वाहनप्रदर्शनस्य युगपत् प्रारब्धः भविष्यति, यत्र १० कोटि-युआन्-रूप्यकाणां पुरस्कारः वितरितः भविष्यति पूर्वं द्वौ चक्रं यावत् एतत् आयोजनं कृतम् अस्ति, २५,००० तः अधिकाः उपभोक्तारः कारक्रयणस्य लाभं प्राप्तवन्तः इति कथ्यते ।

प्रथमत्रिमासे विक्रयमात्रायां २२.३% वृद्धिः अभवत्

पश्चिमचीनदेशस्य राष्ट्रियमध्यनगरत्वेन चेङ्गडु-नगरस्य वाहनविपण्यस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत् । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमत्रिमासे चेङ्गडुनगरे यात्रीकारटर्मिनलविक्रयः १४०,५०० यूनिट् आसीत्, वर्षे वर्षे २२.३% वृद्धिः, नूतन ऊर्जावाहनस्य विक्रयः ५५,५०० यूनिट्, वर्षे वर्षे ४८.४% वृद्धिः अभवत् । , तथा च नूतनशक्तिप्रवेशस्य दरः ३९.५% यावत् अभवत् ।

चेङ्गडु-नगरस्य वाहनक्षेत्रे प्रदर्शनस्य विषये चेङ्गडु-ग्रीन-इंटेलिजेण्ट्-कनेक्टेड्-आटोमोबाइल-उद्योग-पारिस्थितिकीतन्त्र-गठबन्धनस्य महासचिवः डेङ्ग-जियाओलियाङ्ग-इत्यनेन विश्लेषितं यत्, "विद्युत्करणम्" चेङ्गडु-नगरस्य वाहन-उपभोगस्य प्रमुखं विशेषता अस्ति, यत् हालवर्षेषु भवति तस्य मते चेङ्गडुनगरस्य ३० तः अधिकाः कम्पनयः नूतनानां ऊर्जावाहनानां उत्पादनार्थं परिवर्तनं उन्नयनं च कृतवन्तः, २०० तः अधिकाः नवीनाः ऊर्जामाडलाः सन्ति, प्रारम्भे उच्च, मध्यम, निम्नस्तरीयाः यात्रीकाराः, बृहत्, मध्यमाः, लघुः च लघु बसाः, भारी, मध्यमाः लघुः च ट्रकाः, तथा च विविधाः विशेषप्रयोजनवाहनानि।

वस्तुतः चेङ्गडुनगरे वाहनविक्रयस्य तीव्रवृद्धिः उपभोगप्रोत्साहननीतीनां उत्तेजनात् अविभाज्यः अस्ति । अस्मिन् वर्षे चेङ्गडु नगरपालिकास्तरस्य तथा प्रासंगिकजिल्हेषु (नगरेषु) काउण्टीषु च “कार उपभोगकूपनं” प्रारब्धम् उदाहरणार्थं “चेङ्गडुनगरे नवीकरणयात्रा·स्मार्टड्राइविंग्” २०२४ चेङ्गडुकारउपभोगप्रोत्साहनस्य द्वौ दौरौ कुलम् 80 मिलियन युआन्।

अस्य चेङ्गडु-वाहनप्रदर्शनस्य उद्घाटनेन चेङ्गडु-नगरस्य तृतीय-चरणस्य वाहन-उपभोग-प्रोत्साहन-क्रियाकलापाः अपि अगस्त-मासस्य ३० दिनाङ्कात् २० सेप्टेम्बर्-पर्यन्तं आरभ्यन्ते । आयोजनस्य समये व्यक्तिगतग्राहकाः चेङ्गडुनगरे भागं गृह्णन्तः कारविक्रयकम्पनीभ्यः नवीनाः घरेलूयात्रीकाराः (नवीन ऊर्जावाहनानि, ईंधनवाहनानि च) क्रियन्ते, कारक्रयणपञ्जीकरणप्रक्रियाम् सम्पूर्णं कुर्वन्ति, समीक्षामञ्चे प्रासंगिकसामग्रीः प्रस्तौति च be कार उपभोग प्रोत्साहन वितरित करें।

ज्ञातव्यं यत् नूतनकारस्य क्रयणं २०२४ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्कात् २० सितम्बर् दिनाङ्कपर्यन्तं भवितुमर्हति, नूतनकारस्य पञ्जीकरणं २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य २० दिनाङ्कात् पूर्वं पूर्णं भवितुमर्हति नवीन ऊर्जावाहनानां क्रयणार्थं पुरस्कारः १,००,००० युआन् इत्यस्मात् न्यूनमूल्यानां वाहनानां कृते २,००० युआन्, १,००,००० युआन् (समाविष्ट) तः २,००,००० युआन् यावत् मूल्यस्य वाहनानां कृते ३,००० युआन्, २,००,००० युआन् (समाहितस्य) तः ३५०,००० यावत् मूल्यस्य वाहनानां कृते ५,००० युआन्, तथा ३५०,००० युआन् (समाहितः) अपि च ततः परं पुरस्कारः ८,००० युआन् अस्ति । यदि भवान् ईंधनवाहनं क्रियते तर्हि नूतन ऊर्जावाहनानां प्रोत्साहनमानकं १,००० युआन् न्यूनीकरिष्यते ।

केचन विश्लेषकाः मन्यन्ते यत् नीतयः, प्रचारः, विपण्यमागधा च इति द्वयप्रभावानाम् अन्तर्गतं चेङ्गडुनगरस्य वाहनविपण्ये विकासस्य प्रवृत्तिः प्रफुल्लिता अस्ति

विद्युत् बुद्धिमान् च पटलं जप्तुम्

सम्प्रति चेङ्गडुनगरे अधिकाधिकाः वाहनसम्बद्धाः कम्पनयः स्वस्य उपस्थितिं स्थापयन्ति । गस्गू ऑटोमोटिव रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् चेङ्गडुनगरस्य यात्रीकारनिर्मातारः मुख्यतया लॉन्ग्क्वैन्यी तथा तियानफू न्यू डिस्ट्रिक्ट् इत्यत्र स्थिताः सन्ति सम्प्रति चेङ्गडुनगरे स्थानीयकृतोत्पादनक्षमतायुक्ताः यात्रीकारकम्पनयः faw-volkswagen, faw toyota, geely, volvo, shenlong, mustang च सन्ति इत्यादिषु मॉडल्-मध्ये लघु, संकुचित-मध्यम-बृहत्-एसयूवी-वाहनानि, सेडान्-वाहनानि च सन्ति, येषां कुल-उत्पादनक्षमता १५४०५ मिलियन-यूनिट्-इत्येतत् अस्ति ।

तस्मिन् एव काले चेङ्गडु-नगरं नूतन-ऊर्जा-वाहन-उद्योगस्य तीव्र-विकासस्य आरम्भं कुर्वन् अस्ति । अस्मिन् वर्षे चेङ्गडु-नगरे नूतनानां ऊर्जावाहनानां, हाइड्रोजन-ऊर्जा-उद्योगानाम् च विकासाय क्रमशः नीतीनां श्रृङ्खला प्रवर्तते । उदाहरणार्थं मे-मासे चेङ्गडु-नव-औद्योगीकरण-प्रवर्धन-सम्मेलने "हाइड्रोजन-इन्धन-कोशिक-वाणिज्यिक-वाहन-उद्योगस्य विकासं प्रवर्धनं च कर्तुं चेङ्गडु-कार्ययोजना (२०२४~२०२६)" इति सत्रे जारीकृते प्रस्तावः कृतः यत् चेङ्गडु-नगरे त्वरणं करिष्यति formation of a hydrogen fuel cell-based मुख्यतया वाणिज्यिकवाहनानि इति वाहन-उद्योगस्य नवीन-उत्पादकता घरेलु-हाइड्रोजन-इन्धन-कोश-व्यापारिक-वाहन-उद्योगस्य नूतनं पटलं जप्तवती अस्ति

सम्प्रति चेङ्गडु-नगरे निवेशप्रवर्धनेन उद्योगसंवर्धनेन च प्रारम्भे तुल्यकालिकरूपेण सम्पूर्णा नूतना ऊर्जावाहन-उद्योगशृङ्खला निर्मितवती अस्ति । २०२३ तमस्य वर्षस्य अन्ते चेङ्गडु-क्षेत्रे नूतन-ऊर्जायाः बुद्धिमान्-संपर्कस्य च क्षेत्रेषु प्रमुख-घटक-कम्पनयः एकत्रिताः, येषु बोस्च्, जॉन्सन्-कण्ट्रोल्स्, माहले, सीएटीएल च सन्ति, येन चेसिस्, वाहन-इलेक्ट्रॉनिक्स्, विद्युत्-इत्यादीन् प्रमुखघटकानाम् आच्छादनं कृत्वा एकं जालं निर्मितम् बैटरी। विशेषतः विद्युत्करणस्य हाइड्रोजन ऊर्जा-उद्योगस्य च क्षेत्रेषु चेङ्गडु-नगरे महत्त्वपूर्णा विकासगतिः दर्शिता अस्ति

चेङ्गडु-नगरे गुप्तचरक्षेत्रे अपि सफलताः प्राप्ताः सन्ति, एतेन वाहन-चिप्-बुद्धिमान्-हार्डवेयर-कम्पनीनां समूहः एकत्रितः, चीन-जर्मन-बुद्धिमान्-जाल-परीक्षण-आधारः स्थापितः, ३९० किलोमीटर्-पर्यन्तं परीक्षणमार्गाः च उद्घाटिताः आँकडानुसारं चेङ्गडु-नगरे वाहन-उद्योग-शृङ्खलायाः सम्बद्धाः २००० तः अधिकाः कम्पनयः सन्ति, यत्र इलेक्ट्रॉनिक-विद्युत्-कम्पनयः दृढतया प्रथमस्थाने सन्ति, यत्र कुलम् ४२७ कम्पनयः सन्ति, येषां भागः १९.२% अस्ति

अद्यत्वे चेङ्गडु-नगरं वाहन-उद्योगे "वृत्तस्य निर्माणं श्रृङ्खलां सुदृढीकरणं च" इति कार्यं प्रबलतया कार्यान्वितं करोति, विद्युत्करणं त्वरयति, बुद्धिमत्तायां ध्यानं ददाति, हाइड्रोजन-ऊर्जायाः परिनियोजनं च करोति . अग्रिमपदस्य विषये चेङ्गडु-आर्थिक-सूचना-ब्यूरो-संस्थायाः नवीन-आर्थिक-आयोगस्य वाहन-उद्योग-विभागस्य प्रभारी सम्बन्धित-व्यक्तिः प्रकटितवान् यत् अस्मिन् वर्षे कुल-९ लक्ष-वाहनानां वाहन-उत्पादनं, १,२०,०००-नवीन-ऊर्जा-वाहन-उत्पादनं च प्राप्तुं प्रयत्नः भविष्यति वाहनम् ।

उपर्युक्तः प्रभारी व्यक्तिः इदमपि अवदत् यत् बुद्धिमान् सम्बद्धवाहनानां कृते राष्ट्रिय-पायलट्-नगरेषु अन्यतमत्वेन चेङ्गडु-नगरं सम्पूर्णे क्षेत्रे मुक्तपरीक्षणस्य प्रचारं करिष्यति, यस्य लक्ष्यं भवति यत् १,००० किलोमीटर्-पर्यन्तं परीक्षणमार्गाः प्राप्तुं न्यूनातिन्यूनं १०० बुद्धिमान् सम्बद्धानां टैक्सी-यानानां व्यावसायिकीकरणं च भविष्यति | तथा बसयानानि। तस्मिन् एव काले चेङ्गडु-नगरं हाइड्रोजन-इन्धन-कोश-वाहनानां बहु-परिदृश्य-अनुप्रयोगं च प्रवर्धयिष्यति, हाइड्रोजन-इन्धन-पूरण-स्थानकानाम् निर्माणं त्वरयिष्यति, हाइड्रोजन-वाहन-उद्योगस्य विकासं प्रवर्धयितुं चेङ्गडु-चोङ्गकिंग-"हाइड्रोजन-गलियारस्य" विस्तारं च करिष्यति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया