समाचारं

xpeng mona m03 हिट् भवितुम् अर्हति वा, अद्यापि द्वौ प्रमुखौ आव्हानौ स्तः।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा अपेक्षितं, xpeng mona m03 इत्यनेन मूल्यं निर्धारितं यत् प्रायः अप्रतिरोध्यम् अस्ति ।

xiaopeng mona m03 आधिकारिकतया प्रक्षेपणं कृतम् अस्ति, यस्य त्रयः संस्करणाः ११९,८००-१५५,८०० युआन् मूल्यं भवन्ति । मूल्यानि, ये १२०,००० युआन् इत्यस्मात् न्यूनानि आरभ्यन्ते, सामान्यतया अपेक्षितापेक्षया न्यूनानि सन्ति ।

मूल्यं बहिः आगतं एव समग्रं अन्तर्जालं उन्मत्तं जातम्। यथा पुरातनं वचनं भवति- अविक्रेता यानं नास्ति, केवलं अविक्रयणीयं मूल्यम् अस्ति।

तदनन्तरं xpeng mona m03 इत्यस्य आधिकारिकरूपेण घोषणा कृता, एकघण्टायाः अपि न्यूनेन समये १०,००० तः अधिकाः यूनिट् विक्रीताः । भवन्तः जानन्ति, २०२४ तमस्य वर्षस्य प्रथमार्धे xpeng motors इत्यस्य कुलवितरणमात्रा केवलं ५२,००० यूनिट् एव अस्ति । अन्यं महत्त्वपूर्णं बिन्दुं आकर्षितुं हे क्षियाओपेङ्ग् इत्यनेन उक्तं यत् mona m03 इत्यस्य त्रयः संस्करणाः सर्वेषां सामान्यः उचितः च सकललाभः अस्ति ।

इदं प्रतीयते यत् अस्मिन् समये xpeng mona m03 वास्तवमेव सत्यं भविष्यति एतत् न केवलं उष्णविक्रयणकारस्य निर्माणार्थम्, अपितु xpeng motors इत्यस्य ऊर्ध्वगामि गतिं पुनः प्राप्तुं साहाय्यं कर्तुं कारस्य उपयोगाय अपि।

परन्तु सर्वथा वर्तमानस्य चीनविपण्ये स्पर्धा अपूर्वरूपेण तीव्रा अभवत् । यदि "हॉट-सेलिंग्" मॉडल् भवितुम् इच्छति तर्हि xiaopeng mona m03 न्यूनातिन्यूनं द्वयोः प्रमुखयोः आव्हानयोः सामना करिष्यति ।

किं 200,000 युआन् इत्यस्मात् न्यूनं विपण्यं byd इत्यस्मात् भोजनं हर्तुं शक्नोति?

xpeng motors इत्यस्य पूर्ववर्ती उत्पादाः 200,000-300,000 युआन् श्रेण्यां केन्द्रीकृताः आसन् यद्यपि अस्मिन् श्रेण्यां नूतन ऊर्जायाः प्रवेशस्य दरः 55% अधिकः अस्ति तथापि निश्चितरूपेण बृहत् नास्ति । तथा च यद्यपि अस्मिन् श्रेण्यां बहवः प्रबलाः प्रतियोगिनः सन्ति तथापि अद्यावधि कोऽपि वक्तुं न शक्नोति यत् तेषां शुद्धविद्युत्क्षेत्रे सर्वथा अचञ्चलं विपण्यस्थानं वर्तते।

अपरपक्षे २,००,००० युआन्-मूल्येन अधः विपण्यं भिन्नम् अस्ति अद्यापि अत्र पारम्परिक-इन्धन-वाहनानां बहूनां संख्यायां समागताः सन्ति । सार्वजनिकदत्तांशैः ज्ञायते यत् १,००,०००-१५०,००० युआन् इत्यस्य मार्केट्-खण्डे नूतन-ऊर्जायाः प्रवेश-दरः केवलं ३९% एव अस्ति, अतः अद्यापि परिवर्तनस्य बहु स्थानं वर्तते

परन्तु २,००,००० युआन् इत्यस्मात् अधः विपण्यां byd इत्यस्य प्रायः निरपेक्षं वर्चस्वम् अस्ति ।

विशेषतः १,००,०००-१५०,००० युआन् इत्यस्य विपण्यखण्डे byd इत्यस्य अनेकाः तारामाडलाः सन्ति ये मुख्यविक्रेतारः सन्ति, येषां विपण्यभागः बृहत् अस्ति यथा, युआन् प्लस्, डॉल्फिन्, किन् प्लस् च क्रमशः ए०-वर्गस्य एसयूवी, ए०-वर्गस्य सेडान्, ए-वर्गस्य सेडान् इत्यादीनां विक्रयविजेतारः सन्ति ।

xiaopeng mona m03 आशास्ति यत् न्यूनमूल्येन + स्मार्टड्राइविंग् इत्यनेन सह स्वस्य अद्वितीयलाभान् निर्मातुम्, येन अस्मिन् मार्केट्-खण्डे उपयोक्तारः प्रभाविताः भविष्यन्ति। एतत् व्याघ्रस्य मुखात् अन्नं ग्रहीतुं प्रयत्नस्य सदृशम् अस्ति ।

सर्वप्रथमं byd इत्यस्य विशालः व्ययलाभः अस्ति, यस्य सङ्गतिः वर्तमानकाले कस्यापि नूतनकारकम्पनीद्वारा न भवितुं शक्नोति । एकदा मूल्यशस्त्रं मुक्तं जातं चेत् xpeng mona m03 इत्यस्य मूल्यस्य आकर्षणं न्यूनीकर्तुं शक्नोति।

द्वितीयं, byd तथा huawei आधिकारिकतया हस्तं मिलितवन्तौ न बहुकालपूर्वम्। byd इत्यनेन घोषितस्य योजनायाः अनुसारं dynasty network तथा haiyang network इत्येतयोः पश्चात् मॉडल् huawei इत्यस्य स्मार्ट ड्राइविंग् इत्यनेन सुसज्जितं भविष्यति । फलतः स्मार्टड्राइविंग् क्षेत्रे २,००,००० युआन् इत्यस्मात् न्यूनाः अधिकाः खिलाडयः भविष्यन्ति ।

यदि युद्धं भवति तर्हि xpeng mona m03 स्वस्य लाभं निर्वाहयितुं न शक्नोति। अतः xiaopeng mona m03 कृते समयविण्डो अतीव महत्त्वपूर्णः अस्ति।

अत्यधिकाः त्रुटयः सन्ति, क्षियाओपेङ्गस्य “उष्णविक्रयणस्य” मार्गे सर्वदा खेदः भवति ।

बाह्यप्रतिस्पर्धात्मकवातावरणस्य विषयेषु अतिरिक्तं एक्सपेङ्ग मोटर्स् इत्यस्य आन्तरिकचुनौत्यं अपि अस्ति ।

इतिहासं पश्यन् xpeng mona m03 इत्यस्मात् पूर्वं xpeng इत्यनेन अपि हिट् भवितुं क्षमतायुक्ताः अनेकाः उत्पादाः प्रक्षेपिताः आसन् । परन्तु प्रायः प्रत्येकं समये, विभिन्नानां आन्तरिक "पतङ्गानाम्" कारणेन विफलं भविष्यति ।

मूल xpeng g9 xpeng इत्यस्य मध्यतः उच्चपर्यन्तं सफलता इति मन्यते स्म अस्य प्रक्षेपणात् पूर्वं विभिन्नमाध्यमसमीक्षासु व्यापकरूपेण मान्यतां प्राप्तवती आसीत् । परन्तु तस्य प्रक्षेपणानन्तरं तस्य उच्चमूल्यं जटिलं भ्रान्तं च skus इति कारणेन उपयोक्तृभिः आलोचना कृता । एतेन अन्ततः आदर्शः अपेक्षितरूपेण कार्यं न कृतवान् ।

गतवर्षे प्रक्षेपितं xpeng g6 इत्येतत् अपि हिट् भवितुं महतीं क्षमतायुक्तं मॉडलम् अस्ति । xpeng fuyao आर्किटेक्चरस्य अन्तर्गतं प्रथमं सामरिकं प्रतिरूपं इति नाम्ना xpeng g6 उत्पादबलेन सर्वदा प्रबलः अस्ति । प्रक्षेपणात् केवलं कतिपयेषु दिनेषु एव आदेशाः ३५,००० यूनिट् अतिक्रान्ताः ।

उपयोक्तृणां उच्चापेक्षायाः अन्तर्गतं xpeng g6 इत्यनेन अस्मिन् समये वितरणदोषः कृतः । xpeng g6 इत्यस्य लोकप्रियतायाः अनन्तरं आदेशस्थापनात् वितरणपर्यन्तं सामान्यः प्रतीक्षासमयः १०-१२ सप्ताहाः भवति, यत् ३ मासानां समीपे भवति । अस्माकं मित्रेभ्यः कस्यापि कारस्य प्रसवसमयः कतिपयेषु सप्ताहेषु नियन्त्रितुं शक्यते। xpeng motors इत्यस्य आपूर्तिशृङ्खला स्पष्टतया बहूनां वितरणानाम् संचालनाय सज्जा नास्ति।

दीर्घप्रतीक्षाकालः पूर्वं निर्णयं कृतवन्तः बहवः उपयोक्तारः अधिकं सहितुं असमर्थाः अभवन्, अन्ते च अन्यकम्पनीषु गतवन्तः । ये उपयोक्तारः कारं प्राप्तवन्तः ते xiaopeng इत्यस्य "rush delivery" इत्यस्य कारणेन उत्पन्नानां केषाञ्चन गुणवत्तानियन्त्रणसमस्यानां कारणात् चिन्तिताः आसन् ।

अन्ते xpeng g6 इति उत्पादः यः स्पष्टतया प्रतिमासं १०,००० तः अधिकानि यूनिट् विक्रेतुं शक्नोति स्म, तत् प्रतिमासं १,००० तः अधिकानि यूनिट् इति स्तरं यावत् अधः कर्षितम् अभवत् पुनः उद्धर्तुं आरब्धवान्।

xpeng mona m03 इत्यस्य वर्तमानगतिः गतवर्षस्य xpeng g6 इत्यस्य इव उज्ज्वलः भविष्यत् अस्ति तथापि यदि वयं वितरणोत्तरस्य गुणवत्तानियन्त्रणस्य च पूर्वपाठात् न शिक्षेम तर्हि पुनः दुःखदरूपेण महत् अवसरं त्यक्ष्यामः इति गारण्टी नास्ति .

यस्य विषये वदन् xpeng motors अद्यापि अतीव युवा अस्ति यद्यपि xpeng mona m03 इत्यस्य प्रक्षेपणस्य प्रमुखः आरम्भः अस्ति तथापि आन्तरिकबाह्यवातावरणस्य विश्लेषणात् xpeng mona m03 इत्यस्य अपि काश्चन गुप्ताः चिन्ताः सन्ति। xpeng mona m03 स्वस्य उष्णविक्रयगतिं निर्वाहयितुं शक्नोति तथा च xpeng motors इत्यस्य सुधारं अधिकं प्रवर्धयितुं शक्नोति वा इति निर्भरं करोति यत् सः आगामिषु कतिपयेषु मासेषु एतत् समयविण्डोजः जब्धं कर्तुं शक्नोति यत् सः सुचारुतया वितरणं सम्पूर्णं कर्तुं शक्नोति तथा च गुणवत्तानियन्त्रणं सुनिश्चितं कर्तुं शक्नोति तत् वास्तविकं हिट् भवति।