समाचारं

faw-hongqi इत्यनेन जनानां कृते दशकोटिकाराः दत्ताः, परन्तु कोऽपि न जानाति?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिकक्रीडायाः समाप्तिः किञ्चित्कालपूर्वं जातम् इति चिन्तयामि यत् भवान् तत् अवलोकितवान् वा, चीनदेशः स्वस्य वास्तविकबलस्य आधारेण प्रथमाङ्कस्य स्वर्णपदकविजेता अस्ति। किं भवन्तः जानन्ति यत् ओलम्पिकस्य पृष्ठतः चीनदेशस्य कारकम्पनी लोकप्रियतां प्राप्तुं गच्छति? किं नरकं ? नास्ति विचारः? इदं कारकम्पनी पुनः लोकप्रियं न भवति इति भाति। भ्राता मनुष्यः faw hongqi इत्यस्य विषये वदति।

जूनमासस्य अन्ते एव faw इत्यनेन प्रसवसमारोहः कृतः, प्रतियोगितायाः समये उपयोगाय चीनीयदलाय २४ hongqi e-hs9 यूनिट्-इत्येतत् दत्तम् । एतत् कुञ्जी नास्ति यत् आयोजने faw hongqi इत्यस्य एकः मुख्यकार्यकारी स्थले एव प्रतिज्ञां कृतवान् यत् प्रत्येकं ओलम्पिकक्रीडायां पञ्चतारकं रक्तध्वजं उत्थापितं भवति तदा hongqi इत्यनेन hongqi इत्यस्य कारं प्रेषयिष्यति चीनी वैभवस्य क्रीडकाः।

एकं वक्तव्यं यत् यद्यपि एषा विपणनप्रचारस्य तरङ्गः अतीव पारम्परिकः अस्ति तथापि एतत् वास्तवतः उदारम् इति रक्तध्वजाः अपि सन्ति । एतेषु कश्चन अपि तत् उष्ण-अन्वेषणं न कृतवान् यत् होङ्गकी उष्ण-अन्वेषणेषु धनं व्ययितुं अनिच्छुकः आसीत्, सर्वं धनं चीनीय-क्रीडकानां कृते दत्तम् न्यूनभावनबुद्धेः उक्तिः अस्ति - हानिः, अवश्यं मनुष्यभ्राता तत् न वक्ष्यति। किमपि न भवतु, एकं होङ्गकी-इत्येतत् होङ्गकी-प्रदानस्य एतत् विपणनं ब्रदर-मैन्-इत्यस्य कृते मञ्चं दत्त्वा अङ्गुष्ठं दातुं योग्यम् अस्ति।

अस्य वक्तव्यस्य अनुसारं चीनीयदलेन अस्मिन् समये पेरिस् ओलम्पिकक्रीडायां ९१ पदकानि प्राप्तानि, रक्तध्वजेन ९१ काराः प्रेषितव्याः आसन् । कथ्यते यत् होङ्गकी यत् ददाति तत् eh7 इत्यस्य honor edition अस्ति यदि मूल्यं 200,000 युआन् इति गण्यते तर्हि प्रायः 18.2 मिलियन युआन् इति। परन्तु केषुचित् स्पर्धासु यथा टीम टेबलटेनिस्, जिम्नास्टिक, फिगर स्विमिंग् इत्यादिषु बहुभिः जनाभिः पदकानि प्राप्यन्ते । रक्तध्वजः केवलं एकस्य रक्तध्वजस्य एकस्य वाहनस्य च उत्थापनस्य विषये वदति किं दलस्य क्रीडकाः अपि पुनः गत्वा परस्परं विभक्तुं अर्हन्ति वा? तदतिरिक्तं केचन क्रीडकाः बहुषु स्पर्धासु पदकं प्राप्तवन्तः अतः ते कति रक्तध्वजान् प्राप्तुं शक्नुवन्ति? यथा, झाङ्ग युफेइ इत्यनेन क्षेत्रे ६ रक्तध्वजाः उत्थापिताः, ये ६ रक्तध्वजाः सन्ति ।

तथापि विज्ञापनविपणनदृष्ट्या ओलम्पिकस्य चीनीयदलस्य च लोकप्रियतायाः सवारीं कर्तुं, ओलम्पिकविजेतारः स्थातुं आमन्त्रयितुं च कतिपयानि दशकोटिरूप्यकाणि व्यययितुं अद्यापि अतीव सार्थकम् अस्ति किन्तु एकदा ५० अरबस्य आख्यायिका प्रसारिता आसीत्, यत्र होङ्गकी-परिवारस्य विशालं धनं प्रकाशितम् आसीत्, कोटि-कोटि-जनाः केवलं आर्द्राः, धूलिपूर्णाः च आसन् लेपस्य एकमात्रं मक्षिका अस्ति यत् एतत् पर्याप्तं उष्णं नास्ति इति बहवः जनाः तत् न जानन्ति, केवलं आनन्दं लभन्ते च ।

वस्तुतः ओलम्पिकस्य लोकप्रियतायाः लाभं गृहीत्वा कारं दातुं केवलं होङ्गकी एव न भवति, बीएमडब्ल्यू इत्यनेन अपि तस्य प्रयोगः कृतः । रियो-ओलम्पिक-क्रीडायाः समये महिलानां वॉलीबॉल-प्रशिक्षकस्य लैङ्ग-पिङ्ग्-इत्यस्य प्रतिष्ठा चरमपर्यन्तं प्राप्तवती । बीएमडब्ल्यू इत्यस्य "बीएमडब्ल्यू ओलम्पिक ड्रीम कैंपेन" इत्यनेन लोहस्य उष्णतायां प्रहारः कृतः, ततः लैङ्ग् पिंग इत्यस्मै बीएमडब्ल्यू एक्स५ इति वाहनं दत्तम् । तथैव कार-उपहारः अपि अतीव निम्न-स्तरीयः आसीत्, बहु ध्यानं न आकर्षितवान् ।

होङ्गकी तथा बीएमडब्ल्यू इत्येतयोः आत्मप्रचारः अद्यापि उत्तमः अस्ति, न्यूनातिन्यूनं ते वास्तवतः कारं वितरन्ति। एतादृशानां आयोजनानां कृते रक्तध्वजाः अनेकवारं निर्मिताः सन्ति, यथा टोक्यो-ओलम्पिक-क्रीडायाः समये । केषाञ्चन कारकम्पनीनां कृते एतत् न स्यात् यथा, किञ्चित्कालपूर्वं एकः बास्केटबॉलक्रीडकः सामाजिकमाध्यमेषु उक्तवान् यत् कश्चन कारब्राण्ड् मृषावादी अस्ति, ततः अर्धवर्षात् अधिककालानन्तरं दलस्य क्रीडकानां कृते काराः प्रेषयितुं सहमतः अभवत् , क्रीडकाः केवलं पाई-खण्डं प्राप्तवन्तः इव आसन् । अवश्यं कश्चन कार-ब्राण्ड् शीघ्रमेव प्रतिक्रियां दातुं बहिः आगत्य अवदत्, प्रेषयतु, प्रेषयतु, वयं अवश्यमेव प्रेषयिष्यामः इति।

पश्यन्तु, अहं पूर्वं स्थापितान् सर्वान् ध्वजान् विस्मर्तुं शक्नोमि, प्रेरितस्य अनन्तरमेव तान् स्मर्तुं शक्नोमि, वस्तुतः केवलं विनोदार्थम् एव, एतत् च एतावत् निष्कपटम्। इदानीं पुनः तस्य विषये वक्तुं ब्रदर मेन् इत्यनेन बॉस जिया इत्यस्य बहिः निष्कासनं कर्तव्यम् आसीत् । रियो ओलम्पिकस्य समये एव बीएमडब्ल्यू इत्यनेन लैङ्ग् पिंग इत्यस्मै x5 इति वाहनं दत्तम्, यः तस्मिन् समये लेटीवी इत्यस्य मुख्यकार्यकारी आसीत्, सः अपि अस्मिन् कार्यक्रमे आगत्य लैङ्ग् पिंग इत्यस्मै तथाकथितं प्रथमं मॉडल् निर्मितं दातुं मञ्चे आमन्त्रितवान् by ff एकलक्षं युआनतः अधिकस्य अल्ट्रा-विलासिता क्रॉसओवर। पश्चात् हम्म ।

कारवितरणविपणनार्थं नकारात्मकशिक्षणसामग्री अपि आसीत्, ततः भ्राता मनुष्यः पुनः swm motors इत्यस्य विषये चिन्तितवान् । एकदा एषा अल्पज्ञाता कारकम्पनी २०२१ तमस्य वर्षस्य यूरोपीयकपस्य समये अभियानं कृतवती यत् यदि इटली चॅम्पियनशिपं जित्वा कारस्य भुक्तिः प्रत्यागमिष्यति इति परन्तु तथाकथितं कारप्रतिदानं वस्तुतः कारं क्रीत्वा ८,८८८ युआन् प्रतिफलं भवति। तदतिरिक्तं यानानि दत्तानि सन्ति, परन्तु भवद्भिः लॉटरी आकर्षितव्या, केवलं ३ काराः एव दत्ताः भविष्यन्ति । भ्राता मनुष्यः एतादृशानां क्रियाकलापानाम् सम्मुखे वाक्हीनः आसीत्, यथा प्रतिदिनं प्राप्यमाणाः 100xx पाठसन्देशाः, येषु निःशुल्कदत्तांशः, दूरभाषबिलानि च समाविष्टानि आसन् यदा अहं तस्मिन् क्लिक् कृतवान् तदा अहं दृष्टवान् यत् ते सर्वे जनान् धनव्ययस्य प्रेरणायै प्रतिबन्धयुक्ताः उत्पादाः सन्ति अहं प्रायः 315 इत्यस्मै घोटालस्य सूचनां दातुं न आहूतवान् ।

अतः यदि भवतः सामर्थ्यं नास्ति तर्हि तत् मा क्रीडतु । तथापि स्वे वास्तवतः तस्मिन् समये तत् क्रीडितुं न शक्तवान्, यतः तत् क्रीडितुं अवैधम् आसीत् । इदं लॉटरी-कारणात् न, अपितु "अनुचित-प्रतिस्पर्धा-विरोधी-कानूनम्" इत्यनेन निर्धारितं यत् लॉटरी-शैल्याः विक्रयणस्य अधिकतम-पुरस्कार-राशिः ५०,००० युआन्-तः अधिका न भवितुम् अर्हति अतः यदा इटलीदेशः चॅम्पियनशिपं जित्वा स्वे इतः परं क्रीडितुं न साहसं कृतवान्, तस्मात् कारस्य उपहारस्य स्थाने ट्रेडमिल्, द्विचक्रिकाः च स्थापिताः । प्रथमं उपभोक्तृभ्यः कारक्रयणार्थं प्रेरयितुं अवसरं स्वीकृत्य एबेकसः प्रक्षेपितः, परन्तु नेटिजनैः तस्य आलोचना कृता ।

उपर्युक्तानि सर्वाणि असफलकार-वितरणविपणनम् अस्ति। परन्तु यः कार-वितरण-विपणनेन मुक्तः अभवत् सः आसीत् झोउ होङ्गी नामकः कार-कम्पनी-निवेशकः यः कार-कम्पनीतः नासीत् । हाङ्गभ्राता सजीवप्रसारणे अवदत् यत् सः नववर्षेभ्यः स्वामित्वं धारयन्तं स्वस्य मेबच् ६०० इति वाहनं विक्रीतवान्, तस्य स्थाने नूतन ऊर्जायानं स्थापयितुं योजनां करोति सः नूतन ऊर्जावाहनकम्पनीभ्यः आह्वानं कृतवान् यत् ते तस्मै कारस्य अनुभवं दद्युः। एतेन उद्घोषेण क्षियाओपेङ्ग्, जिक्रिप्टोन्, आदर्शः, क्षिङ्गटु, डोङ्गफेङ्ग् योद्धा च सर्वे स्वस्य उच्चस्तरीयकाराः हाङ्गभ्रातुः कृते अनुभवाय दत्तवन्तः, तत् च अतीव सजीवम् आसीत् अवश्यं विजयी एतानि कारकम्पनयः न, अपितु स्वयं रक्तवस्त्रधारी पुरुषः, पश्चात् चितः उद्योगः च। भवन्तः यातायातस्य सह क्रीडितुं जानन्ति।