समाचारं

byd इत्यस्य नूतनस्य प्रमुखस्य mpv इत्यस्य वास्तविकशॉट् प्रकाशितम्! अग्रमुखं अतीव आधिपत्यं भवति यत् भवन्तः तस्य मूल्यं कियत् दास्यन्ति स्म।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चेङ्गडु-वाहनप्रदर्शनं ३० अगस्तदिनाङ्के उद्घाट्यते।स्मार्ट इलेक्ट्रिक् ट्रैवल इत्यनेन १० विद्युत्वाहनानि क्रमेण व्यवस्थितानि येषां प्रक्षेपणं, पूर्वविक्रयणं, प्रक्षेपणं च तस्मिन् दिने भविष्यति, येषु सेडान्, एसयूवी, एमपीवी च इति त्रयः वर्गाः सन्ति

१० मॉडल् मध्ये सन्ति: byd dynasty इत्यस्य मध्यमं बृहत् च प्रमुखं mpv, jikrypton 7x, avita 07, deep blue l07, lantu zhiyin, jietu shanhai l7, chery icar 03t, zhiji इत्यस्य नवीनं ls6, chery fengyun e05 तथा porsche pure electric macan new मॉडल्

byd dynasty network मध्यमं बृहत् च प्रमुखं mpv

कीवर्ड : प्रथम विमोचन

byd dynasty इत्यस्य मध्यतः बृहत्पर्यन्तं प्रमुखस्य mpv इत्यस्य नाम zhou इति भवितुम् अर्हति यस्य आकारः denza d9 इत्यस्य समानः अस्ति तथा च लिडार् इत्यनेन सुसज्जितः अस्ति । नूतनं कारं dm-i तथा ev इत्येतयोः शक्तिं प्रदास्यति इति अपेक्षा अस्ति dm-i मॉडल् पञ्चम-पीढीयाः dm हाइब्रिड् प्रौद्योगिक्याः परिचयं करिष्यति तथा च ev संस्करणं e3.0 प्लेटफॉर्म इत्यस्य आधारेण निर्मितं भविष्यति; एक-मोटर-द्वय-मोटर-शक्तिं प्रदातुं तथा च लिथियम-लोह-फॉस्फेट-ब्लेड-बैटरी-सहितं सुसज्जितम् ।

अविता ०७

कीवर्ड : प्रथम विमोचन

अविटा ०७ मध्यमाकारस्य स्मार्ट एसयूवी इत्यस्य रूपेण स्थिता अस्ति, यत् शुद्धविद्युत्-विस्तारित-परिधि-माडलं प्रदाति, रियर-व्हील-ड्राइव्, चतुः-चक्र-ड्राइव् च सह, तथा च हुवावे-इत्यस्य स्वयमेव विकसितस्य लिडार्, ४डी मिलीमीटर् वेव रडारस्य, कियन्कुन् एडीएस ३.० स्मार्ट-ड्राइविंग् इत्यस्य च उपयोगं करोति . कारः अग्रे डबल-जीरो-गुरुत्वाकर्षण-सीट्, नाप्पा-चर्म, त्रि-स्पोक्-स्टीयरिंग्-चक्रं, एकीकृत-दूरस्थ-पर्दे, निलम्बित-केन्द्रीय-नियन्त्रण-पर्दे, द्वय-ताररहित-चार्जिंग-पैड्-इत्यनेन च सुसज्जितम् अस्ति

गहरे नीले l07

कीवर्ड : प्रथम विमोचन

l07 शरीरं sl03 इत्यस्मात् 55mm दीर्घम् अस्ति यत् एतत् नूतनं मञ्चं, नूतनं शक्तिं, नूतनं बुद्धिमत्ता, नूतनं आन्तरिकं बाह्यं च डिजाइनं नूतनं च विन्यासं स्वीकृत्य युवानां कृते प्रथमं स्मार्टकारं रूपेण स्थापयति। नवीनं कारं नवीनशैल्याः कोहराप्रकाशैः सुसज्जितम् अस्ति कारयानम्‌।

जिक्रिप्टन 7x

कीवर्ड : प्रथम विमोचन

जिक्रिप्टन् 7x sea haohan आर्किटेक्चर इत्यस्य आधारेण निर्मितम् अस्ति, स्वविकसितेन haohan intelligent driving 2.0 इत्यनेन सुसज्जितम्, तथा च गृहे उपयोगाय विशालं 5-सीटर् suv इति रूपेण स्थितम् अस्ति नूतनकारः अर्धवृत्ताकारः एलसीडी इन्स्ट्रुमेण्ट् पैनलः, थ्रू-टाइप् सेण्टर् कन्सोल्, छिद्रयुक्ताः चर्मसीटाः, उच्चस्तरीयध्वनिप्रणाल्याः च सज्जाः भविष्यन्ति सम्पूर्णा जिक्रिप्टन् 7x श्रृङ्खला 800v सिलिकॉन् कार्बाइड् उच्च-प्रदर्शन-पृष्ठ-मोटरेन सुसज्जिता अस्ति, यत् 75kwh स्वविकसित-सुवर्ण-इष्टका-बैटरी-सहितं, वैकल्पिक-catl 100kwh-त्रिगुणात्मक-लिथियम-बैटरी-पैक-इत्यनेन च सुसज्जितम् अस्ति

लन्तु वक्षः मित्र

कीवर्ड : पूर्व-विक्रय

लान्टु ज़ियिन् इत्यस्य शुद्धविद्युत्परिधिः ९०१कि.मी., ८००v सिलिकॉन् कार्बाइड् मञ्चः, ५c सुपर फास्ट् चार्जिंग् च अस्ति । नवीनकारः ग्रिलशैल्याः द्वौ प्रदाति: बन्दः, बिन्दुमात्रिका च कारः १५.०५-इञ्च् oled वक्रधारप्रदर्शनपर्दे सुसज्जितः अस्ति, यत् यात्रीस्थाने अपि स्थानान्तरितुं शक्यते, क्वालकॉम स्नैपड्रैगन ८२९५ चिप् इत्यस्य अनुकूलम् अस्ति

जिएतु शानहाई l7

कीवर्ड : पूर्व-विक्रय

शानहाई l7 इत्यस्य अग्रमुखं ideal l7 इत्यस्य सदृशं भवति, तस्य आयामाः दीर्घतां विहाय x70 c-dm इत्यस्य समानाः सन्ति । कारः पूर्ण-एलसीडी-यन्त्रेण + द्वय-केन्द्रीय-नियन्त्रण-पर्देन सुसज्जितः अस्ति, तथा च 3-स्पोक् बहु-कार्य-सुगति-चक्रेण सुसज्जितः अस्ति, यत्र ५/७ आसनानि उपलभ्यन्ते शानहाई l7 1.5t प्लग-इन् हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितम् अस्ति यत् इञ्जिनस्य अधिकतमं शक्तिः 115kw अस्ति तथा च 220n·m इत्यस्य शिखरं टोर्क् अस्ति अस्य 19.43kwh बैटरीपैक् इत्यनेन सह मेलनं कृतम् अस्ति तथा प्रति १०० किलोमीटर् ५.१८एल इन्धनस्य उपभोगः भवति ।

चेरी icar 03t

कीवर्ड : सूचीकरण

icar 03t icar 03 इत्यस्मात् अधिकं उच्चस्थाने स्थितः अस्ति, यत्र नूतनः रक्तवर्णः, कृष्णवर्णीयः छतः + नवीनचक्राणि, भण्डारणपृष्ठपुटं विना 4380mm दीर्घता च अस्ति । icar 03t मोटर पैरामीटर्स् icar 03 इत्यनेन सह सङ्गताः सन्ति।एक-मोटर-संस्करणस्य अधिकतमशक्तिः 135kw, द्वय-मोटर-चतुर्-चक्र-चालन-संस्करणस्य संयुक्त-शक्तिः 205kw अस्ति cltc शुद्ध-विद्युत्-परिधिः क्रमशः 520km तथा 501km अस्ति अस्य १६०० किलोग्रामस्य टोइंग् योग्यता (ब्रेक्ड् ट्रेलर इत्यनेन सह) अस्ति ।

झीजी इत्यस्य नूतनं ls6 इति

कीवर्ड : प्रथम विमोचन

नूतनं ls6 शरीरं चक्रस्य आधारं च किञ्चित् दीर्घं भवति, अग्रे बम्परस्य अधः वायुप्रवेशाः जालविन्यासे परिवर्तिताः सन्ति, उभयतः वायुप्रवेशेषु प्रकाशसमूहाः योजिताः च सन्ति अस्य कारस्य उन्नयनं क्वाल्कॉम् स्नैपड्रैगन ८२९५ चिप् इत्यनेन कृतम् अस्ति तथा च १२१° शून्यगुरुत्वाकर्षणयात्रीसीट् इत्यनेन सुसज्जितम् अस्ति । नूतनं कारं स्किन्क् डिजिटल-चैसिस्-इत्यत्र उन्नयनं कृतम् अस्ति, यत् चतुश्चक्र-सुगति-प्रणाली, वायु-निलम्बनम्, बुद्धिमान् इलेक्ट्रॉनिक-नियन्त्रित-कम्पन-निरोध-प्रणाली, उच्च-प्रदर्शन-ब्रेकिंग-प्रणाल्या च सुसज्जितम् अस्ति

चेरी फेंग्युन e05

कीवर्ड : प्रथम विमोचन

फेङ्ग्युन् ई०५ १५०,०००-वर्गस्य कूपरूपेण स्थितम् अस्ति, यत् विस्तारितं परिधिं शुद्धं विद्युत्शक्तिं च प्रदाति, यस्य चक्रस्य आधारः २९०० मि.मी. नवीनकारस्य अग्रे आसनानि १८०° पूर्णतया सपाटं आलम्बनं समर्थयन्ति, उच्चस्तरीयसहायकवाहनचालनेन सह मानकरूपेण आगच्छन्ति, प्रथमवारं च ifd विसर्जनपट्टिकाभिः सुसज्जिताः सन्ति e05 इत्यत्र कारस्य रेफ्रिजरेटरः, बालसीटः, केन्द्रीयवायरलेस् चार्जिंग् मोबाईलफोनधारकः, डिजिटलसुगन्धः, ड्राइविंग् रिकार्डरः, एम्बियन्ट् लाइटिङ्ग् इत्यादीनि अपि सन्ति

नवीन शुद्ध विद्युत macan मॉडल

कीवर्ड : पूर्व-विक्रय

पोर्शे इत्यस्य नूतनं शुद्धं विद्युत् macan मॉडलं दीर्घदूरपर्यन्तं एक-मोटर-संस्करणं भविष्यति, पृष्ठीय-ड्राइव-बलस्य उपयोगेन, अपि च अधिकतया अद्यापि catl-शक्ति-बैटरीभिः सुसज्जितं भविष्यति नूतनं कारं 800v ppe आर्किटेक्चरस्य उपयोगं करोति तथा च 270kw पर्यन्तं dc fast चार्जिंग् समर्थयति, केवलं 21 निमेषेषु 10% तः 80% पर्यन्तं चार्जं करोति ।