समाचारं

पोटेशियमस्य मात्रा कदलीफलस्य ७ गुणा भवति! इदं शाकं शोथनिवारकं, एण्टीऑक्सिडेण्ट्, हृदयरोगस्य स्वास्थ्यस्य रक्षणं च करोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्फटिकहिमगोभीः तुल्यकालिकः आलापः शाकः इति गणयितुं शक्यते अस्य पत्राणि "लघुहिमस्फटिकैः" आच्छादितानि सन्ति पीठिका। अहं शर्तं स्थापयामि : १.हिमशाकानि बहवः जनाः कदापि न दृष्टवन्तः, किं पुनः खादितवन्तः ।


गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


अस्मिन् लेखे वयं हिमशाकानां पोषणमूल्यं अन्वेषयामः, तेषां खादनं कथं कर्तव्यमिति च भवद्भ्यः वदामः ।


हिमशाकानि कानि सन्ति ?


हिमतृणं, हिमपत्रसूर्यपुष्पम् इति अपि ज्ञायते, हिमपुष्पं, आफ्रिकादेशस्य हिमतृणं च इति अपि उच्यते, अरोमेसी-कुटुम्बस्य रिझोन्घुआ-जातेः वार्षिकः शाकवृक्षः अस्ति, पत्रेषु काण्डेषु च बहूनां पुटिकाकोशिका: सन्ति द्रवेण पूरिताः ।ते स्फुरद्जलबिन्दवः इव दृश्यन्ते यदा ते हिमस्फटिकवत् प्रकाशं प्रतिबिम्बयन्ति अतः ते हिमशाकाः इति उच्यन्ते ।


दक्षिण आफ्रिकादेशस्य नामिबमरुभूमिः इत्यादिषु शुष्कक्षेत्रेषु हिमशैलः अस्ति, अतः सः शीतप्रतिरोधी, अनावृष्टिप्रतिरोधी, लवणक्षारप्रतिरोधी च अस्ति, अयं उच्चलवणयुक्ते मृत्तिकायां समुद्रतटस्य धारायाम् अपि वर्धयितुं शक्नोति, तथा च शीतकाले -४५°C उच्चशीतक्षेत्रेषु अपि सुरक्षितम् ।


हिमशैलः भूमिस्य लवणीकरणे सुधारं कर्तुं शक्नोति (भूमिस्य लवणीकरणेन वनस्पतयः जलशोषणक्षमता न्यूनीभवति, वनस्पतिवृद्धिं निरुध्यते, वनस्पतिमृत्युः अपि भवति ।), मृत्तिकातः लवणं शोषयितुं सञ्चयितुं च शक्नोति, मृदालवणतां न्यूनीकर्तुं च शक्नोति फलानां कटनानन्तरं . यतो हि हिमशैलः प्रभामण्डल-स्रावकः पादपः अस्ति, यत् सः अवशोषयति अतिरिक्तं लवणं हिमस्फटिक-आकारस्य रिक्तस्थानेषु काण्ड-पत्रयोः उपरि सघनरूपेण वितरितैः लवणग्रन्थिभिः निर्वहति, अतः "लघु-फोडाः " अस्माकं नग्ननेत्रेषु दृश्यते। कृशहिमस्फटिक इव अपि बहु दृश्यते।"


यतः हिमशाकेषु एतादृशाः लक्षणाः सन्ति, तेषां स्वादः अतीव विशिष्टः भवति ।यदि भवन्तः मुष्टिभ्यां हिमशाकं गृहीत्वा चर्वणार्थं मुखं स्थापयन्ति तर्हि तस्य स्वरूपं अत्यन्तं स्फूर्तिदायकं, कोमलं, कुरकुरा च भवति, यथा हिमशाकं भवतः मुखस्य मध्ये द्रवितं भवति, तस्य च लघुः लवणस्य स्वादः अपि भवति


हिमशाकस्य पोषणं किम् ?


यतः हिमशाकाः तुल्यकालिकरूपेण दुर्लभाः सन्ति, ते शाकानां मध्ये "कुलीनाः" अभवन्, मूल्यं च तुल्यकालिकरूपेण अधिकं भवति, प्रायः प्रतिबिडालस्य प्रायः २० युआन् यावत् यद्यपि दैनिकमेजयोः अस्य सामान्यं न भवति तथापि अस्य पोषणमूल्यं तुल्यकालिकरूपेण अधिकं भवति to 95% , अस्य स्वादः स्फूर्तिदायकः तृष्णाशामकः च भवति तथा च पोषणस्य पूरकं भवितुम् अर्हति ।


1

विटामिन-सी अधिकं भवति : १.


हिमशैलशाकेषु विटामिन-सी-सामग्री २०.८ मिग्रा/१००g भवति, यत् सलादस्य, रेपसीड्, सलादस्य इत्यादीनां अपेक्षया २ तः १० गुणाधिकं भवति यत् वयं प्रायः खादामः मुख्यं तु अस्ति यत् एतत् कच्चं खादितुं शक्यते तथा च विटामिन-सी अधिकतया संरक्षितं भवति।


गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


2

बीटा कैरोटीन के पूरक


हिमशैलशाकेषु बीटा-कैरोटीन् भवति यद्यपि एतत् समृद्धं नास्ति तथापि वयं प्रायः खादितस्य सलादस्य अपेक्षया अस्य मात्रा अधिका भवति । न केवलं अस्माकं नेत्रस्वास्थ्यस्य कृते एषः घटकः उत्तमः अस्ति, अपितु त्वचायाः स्वास्थ्यं निर्वाहयितुं अपि साहाय्यं करोति ।


3

पोटेशियम-मैग्नीशियम-युक्तं, सोडियम-युक्तं अपि न्यूनं न


हिमशाकेषु पोटेशियमस्य मैग्नीशियमस्य च मात्रा १८२५ मिग्रा/१०० ग्रामपर्यन्तं भवति, यत् कदलीफलस्य ७ गुणा भवति, यत् अधिकं भवति गोभी, पालक, अमरान्, सलाद, सलाद इत्यादयः सर्वे लम्बतराः सन्ति ।


अस्य अर्थः अस्ति यत् १०० ग्रामं हिमशाकं खादित्वा सामान्यजनसङ्ख्यायाः दैनिकं पोटेशियमस्य आवश्यकतायाः ९१% भागं, मैग्नीशियमस्य आवश्यकतायाः ४२% भागं च पूरयितुं शक्यतेपोटेशियमस्य मैग्नीशियमस्य च पर्याप्तं सेवनं रक्तचापं नियन्त्रयितुं हृदयस्य स्वास्थ्यं च निर्वाहयितुं साहाय्यं करोति ।


परन्तु हिमशाकानि स्वस्य वृद्धौ मृत्तिकायां लवणं अवशोषयितुं सञ्चयितुं च शक्नुवन्ति, तथा च सोडियमस्य मात्रा स्वाभाविकतया अधिका भवति, २९६५ मिग्रा/१०० ग्रामपर्यन्तं भवति, यत् प्रति १०० ग्राम हिमशाकेषु प्रायः ७ ग्राम सोडियमलवणस्य बराबरम् अस्तिसामान्यहरिद्रपत्रशाकेषु सोडियमस्य मात्रा सामान्यतया १०० मिग्रा/१०० ग्रामात् अधिकं न भवति । यद्यपि केषुचित् साहित्येषु हिमशाकेषु लवणं न्यूनसोडियमयुक्तं लवणं भवति इति उल्लेखः अस्ति तथापि न्यूनसोडियमयुक्तं लवणं मधुमेह-उच्चरक्तचाप-अतिलिपिडेमिया-रोगिणां कृते लाभप्रदं भवतिपरन्तु अस्माभिः अद्यापि सर्वेभ्यः स्मर्तव्यं यत् उच्चरक्तचापयुक्ताः जनाः अद्यापि ध्यानं दत्त्वा तत् खादितुम् प्रयतन्ते यदि भोजने हिमशाकानि सन्ति तर्हि अन्ये लवणयुक्तानि आहारपदार्थानि न खादन्तु।


केचन शोधकर्तारः हिमशाकानाम् अपि उपयोगं क्रीडापेयस्य निर्माणं कृतवन्तः, तेषु प्राकृतिकं उच्चं सोडियमं पोटेशियमं च सामग्रीं गृहीत्वा अतिरिक्तं पोटेशियमं सोडियमलवणं च न योजयित्वा शरीरस्य आवश्यकतानां पूरकं कर्तुं शक्नुवन्तिविद्युत् विलेयक


4

उत्तम कैल्शियम सामग्री


यदा कैल्शियमपूरकस्य विषयः आगच्छति तदा वयं सर्वाधिकं दुग्धं पिबितुं चिन्तयामः वस्तुतः कैल्शियमपूरकस्य दृष्ट्या हरितपत्रशाकानां सेवनं उपेक्षितुं न शक्यते


तेषु विटामिन-के भवति, यत् अस्थिभ्यः उत्तमम् अस्ति यद्यपि कल्कस्य अवशोषणस्य दरः दुग्धस्य इव उत्तमः नास्ति तथापि अनेकेषु हरितपत्रशाकेषु कैल्शियमस्य मात्रा उत्तमं भवति । यथा, रेपसीड्, वुल्फबेरीपत्रेषु, केला, चीनीगोभी, चुकन्दरपत्रेषु, हरितमूलीपत्रेषु च कैल्शियमस्य मात्रा १०० मिग्रा/१०० ग्रामात् अधिकं भवति, यत् साधारणदुग्धात् अधिकं भवति हिमशैलशाकेषु कैल्शियमस्य मात्रा अपि अधिका भवति, २८८ mg/100 g.


गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


5

लोहस्य मात्रा अधिका


वनस्पतिभोजनस्य लोहशोषणस्य दरः पशुभोजनस्य इव उत्तमः नास्ति, प्रायः ५% अधिकं न भवति, परन्तु लोहस्य अधिकसामग्रीयुक्ताः शाकाः अद्यापि लोहस्य पूरकत्वेन सहायकाः भवन्ति


हिमगोभी इत्यस्य लोहस्य मात्रा उत्तमम् अस्ति, तथा च एतत् पालकस्य अपेक्षया अधिकं समृद्धं भवति, यत् इदं १७.६ मिग्रा/१०० ग्रामं भवति, यत् पालकस्य ६ गुणा भवति , यत् लोहस्य अवशोषणं उपयोगं च प्रवर्तयितुं शक्नोति ।


6

उत्तम जस्ता सामग्री


शरीरे जस्तायाः अभावेन पिकी खादनं पिका च भवति, मस्तिष्कस्य कार्यं प्रभावितं भवति, व्रणचिकित्सां प्रभावितं करोति, पुरुषस्य प्रजननशक्तिं प्रभावितं करोति, जनान् श्वसनसंक्रमणं प्रति प्रवणं करोति, एडीएचडी, केशक्षयः, रूक्षत्वक् इत्यादीनि प्रेरयति।


हिमशैलशाकेषु जस्तायाः मात्रा अतीव अधिका भवति, ३३.९ मिग्रा/१०० ग्रामः, यत् साधारणशाकस्य ३० वा ६० गुणाधिकं वा भवति /100 ग्राम , 0.94 मिग्रा/100 ग्राम, 0.87 मिग्रा/100 ग्राम, 0.35 मिग्रा/100 ग्राम।


मम देशे स्वस्थप्रौढपुरुषाणां महिलानां च दैनिकजस्तस्य आवश्यकता क्रमशः १२ मिग्रा/दिनं ८.५ मिग्रा/दिनं च भवति, यत् केवलं ५० ग्रामं हिमशाकं खादित्वा पूरयितुं शक्यते।


7

फ्लेवोनोइड्-द्रव्यैः समृद्धम्


Bingcai flavonoids इत्यस्य मुख्यः घटकः quercetin इति अस्ति, यत् अस्माकं शरीरे अतिरिक्तं मुक्तकणं दूरीकर्तुं, एण्टीऑक्सिडेण्ट् तथा एण्टी-इन्फ्लेमेटरी भूमिकां कर्तुं, शरीरस्य स्थितिं सुधारयितुम्, प्रतिरक्षाकार्यं वर्धयितुं, वृद्धावस्थायां विलम्बं कर्तुं, हृदयस्य स्वास्थ्यस्य रक्षणं कर्तुं, ट्यूमरस्य विकासं च निरुद्धं कर्तुं च साहाय्यं कर्तुं शक्नोति .


तदतिरिक्तं हिमशाकेषु १६ प्रकारस्य अमीनो अम्लानि सन्ति, येषु ग्लूटामिक अम्लस्य मात्रा सर्वाधिकं भवति, अतः तेषु उमामीस्वादः प्रबलः भवति, कच्चे खादने अपि स्वादिष्टाः भवन्ति


हिमशाकानि कथं खादितव्यानि ?


हिमशाकानि प्रक्षाल्य कच्चानि खादितुं शक्यन्ते, अथवा तानि क्षोभयितुं वा सूपरूपेण वा निर्मितुं शक्यन्ते, प्रायः जापानीभोजनेषु, फ्रेंचभोजनेषु च पार्श्वव्यञ्जनरूपेण उपयुज्यन्ते, तथा च पाश्चात्यभोजनस्य उच्चस्तरीयसामग्रीः सन्ति होटलानि।



तेषु कच्चं खादनेन हिमशाकस्य पोषकद्रव्याणि अधिकतमं रक्षितुं शक्यन्ते, स्वादः अपि उत्तमः, नवीनः, रसयुक्तः, शीतलः, किञ्चित् अम्लः, किञ्चित् लवणः च भवति, "हिमस्फटिकैः" अपि स्वस्य अद्वितीयं स्वरूपं निर्वाहयितुं शक्नोति । .द्रष्टव्यम् अतीव रुचिकरं भवति यदि भवन्तः प्रत्यक्षतया खादितुम् न रोचन्ते तर्हि शीतं खादितुम्, चटनीयां निमज्जयितुं, हलचलं कर्तुं, सूपं निर्मातुं इत्यादीनि अपि कर्तुं शक्नुवन्ति।


सारांशः - १.


बिङ्गकै एकः शाकः अस्ति यः "स्वयं वदति", कुरकुरा स्फूर्तिदायकः स्वादः, तृष्णाशामकः च । एकस्मिन् समये न्यूनं क्रीत्वा यथाशीघ्रं समाप्तं करणीयम्, प्रथमं सस्तो नास्ति इति कारणतः; सामान्यतया 0~5°C तापमाने शीतलकस्थितौ ५~७ दिवसान् यावत् संग्रहीतुं शक्यते ।


सन्दर्भाः

[1] फू हैजियांग, मी फुगुई, वांग जिओलोंग गेहूं घास जर्मप्लाज्म संसाधनों का मूल्यांकन एवं उपयोग [जे] घासभूमि एवं घासभूमि उद्योग, 2018, 30 (4): 5-9

[2] फू टिंगटिंग, वांग हाओ, झाओ यिंग, वांग वेइलन, वांग जू हिमशैल आकृति विज्ञान और शरीर विज्ञान पर राइजोस्फीयर NaCl एकाग्रता के प्रभाव [J].

[3] जिओ युनपेंग पोषण विश्लेषण एवं क्रिस्टल बर्फ सब्जियों के मूल्यांकन [जे खाद्य अनुसंधान एवं विकास, 2019, 40 (9): 181-185

[4] यांग युएक्सिन चीनी खाद्य रचना सूची 6 संस्करण खंड 1 [M].

[5] लिंग जियानी सब्जियों के बीच कुलीन: अफ्रीकी स्फटिक हिमशैल [जे] कृषि विज्ञान के मित्र, 2017 (4): 15-16

[6]


योजना तथा उत्पादन

लेखक丨Xue Qingxin पंजीकृत पोषण विशेषज्ञ

समीक्षा |.Ruan Guangfeng, केक्सिन खाद्य तथा स्वास्थ्य सूचना आदान-प्रदान केन्द्र के उपनिदेशक

योजना |

सम्पादक丨फू सिजिया

समीक्षक丨Xu Lai, Lin Lin



अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

मिलित्वा ज्ञानं वर्धयन्तु !