समाचारं

वाणिज्यमन्त्रालयेन बृहत्-विस्थापन-इन्धन-वाहनानां शुल्कं वर्धयितुं विषये उद्योग-विशेषज्ञानाम् अभिप्रायः सुझावः च श्रुतः विशेषज्ञाः : अधिकानि आयात-माडल-स्थापनस्य आवश्यकता वर्तते |

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: दुआन सियाओ सम्पादक: पेई जियानरु

वाणिज्यमन्त्रालयस्य जालपुटस्य अनुसारं अगस्तमासस्य २३ दिनाङ्के चीनदेशस्य वाणिज्यमन्त्रालयेन बृहत्विस्थापनीयइन्धनवाहनानां शुल्कवर्धनविषये उद्योगविशेषज्ञानाम् मतं सुझावं च श्रुतुं सभा आयोजिता। सभायां सम्बद्धानां उद्योगसङ्गठनानां, शोधसंस्थानां, वाहनकम्पनीनां च प्रतिनिधिः उपस्थिताः आसन्।

अस्मिन् वर्षे मेमासे एव ग्लोबल टाइम्स् इति पत्रिकायाः ​​प्रकाशितेन साक्षात्कारेण ज्ञातं यत् चीनस्य वाहनप्रौद्योगिकी-अनुसन्धान-केन्द्रस्य मुख्यविशेषज्ञः लियू बिन् इत्यनेन २.५ लीटरात् अधिकं इञ्जिनयुक्तानां कारानाम् शुल्क-दरस्य अस्थायी-वृद्धेः आह्वानं कृतम् प्रतिवेदने लियू बिन् इत्यस्य उद्धृत्य उक्तं यत् चीनदेशेन गतवर्षे २५०,००० एतादृशाः वाहनाः आयाताः, विश्वव्यापारसङ्गठनस्य नियमाः च २५% पर्यन्तं शुल्कस्य अनुमतिं ददति।

तदनन्तरं सीसीटीवी-वार्तानुसारं वाणिज्यमन्त्रालयेन आयोजिते नियमित-पत्रकारसम्मेलने वाणिज्यमन्त्रालयस्य प्रवक्ता हे याडोङ्गः अवदत् यत् - "चीनदेशः हरित-निम्न-कार्बन-विकासस्य मार्गे दृढतया प्रतिबद्धः अस्ति, तथा च सदैव प्रोत्साहनं समर्थनं च कृतवान् हरित-निम्न-कार्बनस्य दिशि विविध-उद्योगानाम् उन्नयनं च उच्चगुणवत्ता-विकासाय वाहन-उद्योग-सहिताः विविध-क्षेत्रेषु विशेषज्ञाः अपि अस्मिन् विषये शोधं कुर्वन्ति, वैश्विक-जलवायु-परिवर्तनस्य निवारणाय सुझाव-प्रदानं च कुर्वन्ति

"अहं यत् बोधयितुम् इच्छामि तत् अस्ति यत् सम्प्रति केचन देशाः प्रदेशाः च हरितविकासस्य अवधारणायाः व्यभिचारं कृतवन्तः, विपण्य-अर्थव्यवस्थायाः सिद्धान्तानां, विश्वव्यापारसंस्थायाः नियमानाञ्च उल्लङ्घनं कृतवन्तः, नूतन-ऊर्जा-वाहनानां क्षेत्रे केचन प्रतिबन्धात्मकाः उपायाः च प्रवर्तन्ते । वयं मन्यामहे यत् एते उपायाः केवलं घरेलुग्राहकानाम् हितस्य हानिं करिष्यन्ति वैश्विकहरितपरिवर्तनस्य प्रभावः जलवायुपरिवर्तनस्य निवारणार्थं प्रयत्नाः च" इति हे याडोङ्गः अवदत्।

ज्ञातं यत् आन्तरिकरूपेण आयातितानां कारानाम् वर्तमानमूल्यं मुख्यतया CIF मूल्येन (विदेशीयनग्नकारानाम् मूल्यं), शुल्कं, उपभोगकरं, मूल्यवर्धितकरं, विक्रेताशुल्कं च (वाहनपरिवहनशुल्कं, वस्तुनिरीक्षणशुल्कं, बन्दरगाहं च समाविष्टं) निर्धारितं भवति गोदामशुल्कं, अनुज्ञापत्रशुल्कं, वितरणं व्यावसायिकलाभः) पञ्चभागाः सन्ति ।

तेषु आयातितकारानाम् मम देशस्य शुल्कदरः प्रायः १५% भवति, उपभोगकरः च चरणबद्धदरः अस्ति, यः निष्कासनमात्रायाः आधारेण निर्धारितः भवति यथा, यदि यात्रीकारस्य सिलिण्डरक्षमता २.० लीटरतः २.५ लीटरपर्यन्तं (२.५ लीटरपर्यन्तं) भवति तर्हि करस्य दरः ९% भवति; दरः १२% अस्ति;

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशेन ११९,२०० पेट्रोलयानयात्रीकाराः आयाताः येषां २.५ लीटरं अपि च ततः अधिकं भवति, येषु यात्रीकारानाम् आयातानां ३०% अधिकं भागः अभवत्

सम्प्रति चीनदेशस्य यात्रीकारस्य आयातकदेशाः अद्यापि मुख्यतया जापानदेशः, यूरोपः, अमेरिकादेशः च सन्ति । यूरोपीयदेशान् उदाहरणरूपेण गृहीत्वा २०२३ तमे वर्षे यूरोपीयदेशानां चीनदेशं प्रति २.५ लीटरक्षमतायुक्तानां यात्रीकारानाम् निर्यातः १९६,००० यूनिट् यावत् भविष्यति, यत् २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं वर्षे वर्षे ११% वृद्धिः अभवत् number will reach 88,000 units, a year-on-year decrease of 20% , येषु १९,००० वाहनानि जुलैमासे आयातानि, वर्षे वर्षे ३३% वृद्धिः

विशेषतः अस्मिन् वर्षे प्रथमसप्तमासेषु जर्मनीदेशः चीनदेशं प्रति यात्रीकारानाम् अधिकतमं निर्यातं कृतवान्, यत् ३४,००० यूनिट् यावत् अभवत्; वाहनानां ।

आयातस्य परिमाणस्य दृष्ट्या २०२३ तमे वर्षे यूरोपीयदेशाः चीनदेशं प्रति २.५ लीटरक्षमतायुक्ताः १९६,००० यात्रीकाराः निर्यातयिष्यन्ति, यत्र आयातस्य परिमाणं १७.९ अरब अमेरिकीडॉलर् भविष्यति, यत् जनवरीतः ३% यावत् वर्षे वर्षे वृद्धिः अभवत् जुलै २०२४ तमे वर्षे आयातस्य मात्रा ८.४ अरब अमेरिकीडॉलर् यावत् भविष्यति , यत् वर्षे वर्षे १८% न्यूनता अभवत्, यस्मात् जुलैमासे आयातः १.९ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ४४% वृद्धिः अभवत् ।

राष्ट्रीययात्रीकारबाजारसूचनासङ्घस्य महासचिवः कुई डोङ्गशुः अवदत् यत् "यथा यथा चीनस्य वाहन-उद्योगः वर्धमानः अस्ति तथा तथा विद्युत्करण-परिवर्तनेन विपण्य-माङ्ग-संरचनायाः परिवर्तनं जातम् । ईंधनवाहनानां माङ्गल्यं निरन्तरं संकुचति, आयातानां च माङ्गल्यं वर्तते ईंधनवाहनानां अपि महती न्यूनता अभवत्।

दैनिक आर्थिकवार्ता