समाचारं

नवीन ऊर्जावाहनउद्योगशृङ्खला विषमरूपेण “वसायुक्ता पतली च” अस्ति: CATL तथा BYD अधिकांशं लाभं नियन्त्रयन्ति, विशेषज्ञाः च सूचयन्ति यत् कारकम्पनीभिः बैटरी अवश्यं निर्मातव्या

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीनस्य वाहन-उद्योगस्य तीव्रगत्या विकासः अभवत्, वैश्विक-वाहन-विपण्यस्य प्रायः एकतृतीयभागः अस्ति, तस्य निर्यात-मात्रा अपि जापान-देशं अतिक्रम्य प्रथमस्थानं प्राप्तवान् विशेषतः नूतन ऊर्जावाहनानां क्षेत्रे चीनदेशः विश्वस्य बृहत्तमः विद्युत्वाहनविपण्यः अभवत् ।

परन्तु विदेशीयकारकम्पनीनां तुलने चीनीयकारकम्पनीनां लाभप्रदतायां अद्यापि सुधारस्य आवश्यकता वर्तते, यत् २०२४ तमे वर्षे फॉर्च्यून इत्यनेन घोषितस्य विश्वस्य शीर्षस्थानानां नवीनतमसूचनानुसारं चीनीयकारकम्पनीनां (पार्ट्स्कम्पनीनां सहितम्) समग्रलाभमार्जिनं शॉर्टलिस्ट् कृतम् यतः विश्वस्य शीर्ष ५०० तुल्यकालिकरूपेण पक्षपातपूर्णाः सन्ति। यात्रीपरिवहनसङ्घस्य महासचिवः कुई डोङ्गशुः अद्यैव एकं वक्तव्यं प्रकाशितवान् यत् शॉर्टलिस्ट् कृतानां कम्पनीनां दृष्ट्या चीनदेशः राजस्वपरिमाणस्य दृष्ट्या तृतीयस्थाने अस्ति। अन्येषां उद्योगानां तुलने, ये तुल्यकालिकरूपेण पश्चात्तापाः सन्ति, जर्मनी-जापानयोः वाहन-उद्योगाः चीन-देशस्य अपेक्षया तुल्यकालिकरूपेण बलिष्ठाः सन्ति । शीर्ष ५०० कम्पनीषु २०२३ तमे वर्षे जर्मनी-जापान-चीन-देशयोः कुलराजस्वं क्रमशः ९३६.८ अब्ज-अमेरिकीय-डॉलर्, ७२७.७ अब्ज-अमेरिकीय-डॉलर्, ६७८.७ अब्ज-अमेरिकीय-डॉलर् च भविष्यति, यत्र क्रमशः ५३.१ अब्ज-अमेरिकीय-डॉलर्, ५३.६ अब्ज-अमेरिकीय-डॉलर्, १७.७ अब्ज-अमेरिकीय-डॉलर् च लाभः भविष्यति

कुई डोङ्गशु इत्यनेन उक्तं यत् लाभान्तरस्य दृष्ट्या चीनीयवाहनकम्पनीनां (शीर्ष ५००) लाभान्तरं केवलं ३% एव भवति, यत् तुल्यकालिकरूपेण अल्पं परिवर्तनं जातम्, यदा तु जर्मन-जापानी-कम्पनीनां लाभान्तरं ६%-७% भवति

परन्तु चीनस्य वाहन-उद्योगस्य लाभः अपि विभक्तः अस्ति नूतन-ऊर्जा-क्षेत्रे अग्रणी-कम्पनयःBYDतथा CATL इत्यस्य लाभः वर्धमानः अस्ति, यदा तु पारम्परिककम्पनीनां समग्रलाभः अधोगतिप्रवृत्तिं दर्शयति।

चीनदेशस्य विदेशीयकम्पनीनां च लाभान्तरं महत् अस्ति

२०१० तमे वर्षात् पूर्वं SAIC, FAW च Fortune Global 500 इति संस्थायां प्रवेशं कृतवन्तौ । यथा चीनस्य वाहनविपण्यं सुवर्णकालं प्रविशति तथा तथा डोङ्गफेङ्गः,शुभम्बीएआईसीGACविश्वस्य शीर्ष ५०० कम्पनीषु पूर्णतया प्रवेशं कुर्वन्तु। चीनस्य नूतन ऊर्जावाहन-उद्योगः तीव्रगत्या विकसितः अस्ति, चीनस्य वाहन-उद्योग-शृङ्खलायां विश्वस्य शीर्ष-५०० कम्पनीषु प्रविष्टानां कम्पनीनां संख्या क्रमेण वर्धिता अस्ति

२०२२ तमे वर्षे BYD Fortune Global 500 इत्यस्मिन् प्रवेशं करिष्यति, २०२३ तमे वर्षे CATL, Luxshare Precision इत्यादीनां नूतनानां वाहनभागकम्पनीनां सूचीयां प्रवेशः भविष्यति । परन्तु तस्मिन् एव काले अयं उद्योगः अपि परिवर्तमानः अस्ति, अस्मिन् वर्षे सिन्जियाङ्ग गुआंगहुई-नगरं फॉर्च्यून ५००-क्रीडायाः निवृत्तम् अस्ति ।चेरीनवप्रवेशकः भवतु।

समग्रतया यथा यथा कम्पनीनां संख्या वर्धते तथा तथा चीनीयकम्पनीनां राजस्वं लाभं च क्रमेण वर्धते । शीर्ष ५०० वाहनकम्पनीनां विक्रयराजस्वं २०१५ तमे वर्षे २.४ खरब अमेरिकीडॉलर् तः २०२३ तमे वर्षे ३.४८ खरब अमेरिकीडॉलर् यावत् वर्धते । तस्मिन् एव काले कम्पनीनां श्रेणी उत्थिता, पतिता च अस्ति । लाभप्रदर्शनस्य दृष्ट्या पूर्वस्य १३.७ अब्ज अमेरिकीडॉलर् (२०१८ तमे वर्षे) इति शिखरात् २०२३ तमे वर्षे १७ अब्ज अमेरिकी डॉलरस्य स्तरं यावत् वर्धितम् अस्ति । तेषु CATL तथा BYD इत्येतयोः विक्रयणस्य लाभस्य च उदयः अद्यतनकाले अभवत्, येन आन्तरिकविपथनम् अभवत् ।

ज्ञातव्यं यत् चीनीय-उद्यमानां विदेश-वित्तपोषित-उद्यमानां च मध्ये अद्यापि लाभप्रदतायाः महत् अन्तरं वर्तते । फॉर्च्यून ५०० वाहन-उद्योगस्य समग्रं लाभान्तरं ६%, चीनीयकम्पनीनां समग्रं लाभान्तरं ३% च अस्ति । विदेशीयकारकम्पनीः पश्यन् .तोयोतावाहनानां लाभान्तरं ११% यावत् अभवत्, यदा तु फोक्सवैगन-हुण्डाई-योः लाभान्तरं क्रमशः ५%, ७% च आसीत् । चीनीयकम्पनीषु केवलं CATL इत्यस्य लाभान्तरं ११%, BYD इत्यस्य लाभान्तरं ५%, SAIC तथा BAIC इत्येतयोः लाभान्तरं ०%, Geely तथा Chery इत्येतयोः लाभान्तरं १%, FAW इत्येतयोः लाभान्तरं भवति ३% मार्जिनः, डोङ्गफेङ्ग् इत्यस्य हानिः (-१ %) अभवत् ।

एकतः विदेशीयवित्तपोषितकारकम्पनयः उत्पादसंरचनासमायोजनद्वारा अधिकलाभयुक्तानां उत्पादानाम् उत्पादनार्थं स्वसंसाधनं स्थानान्तरितवन्तः तस्मिन् एव काले विदेशीयवित्तपोषितब्राण्डेषु सशक्ताः स्केलप्रभावाः सन्ति तथा च घरेलुकम्पनीभिः सह तुलने तेषां ब्राण्ड् प्रीमियमक्षमता अद्यापि अधिकं प्रबलाः सन्ति। अपरपक्षे विदेशीयब्राण्ड्-संस्थाः वैश्विक-कार-कम्पनयः सन्ति, येषां प्रदर्शनं यूरोप-अमेरिका-देशयोः परिपक्व-विपण्येषु भवति । घरेलुविपण्ये स्पर्धा तीव्रा भवति, चीनीयब्राण्ड् वैश्विककारकम्पनयः न सन्ति, अधिकांशब्राण्ड् मुख्यतया घरेलुविपण्ये स्पर्धां कुर्वन्ति, मूल्यनिवृत्तिरणनीत्याः माध्यमेन च विपण्यभागं प्राप्नुवन्ति विशेषतः विगतवर्षद्वयेषु वाहन-उद्योगेन मूल्ययुद्धं प्रारब्धम्, मूल्यनिवृत्ति-रणनीत्याः अन्तर्गतं लाभः अपि अधिकं संपीडितः अस्ति

यद्यपि शीर्ष ५०० कृते शॉर्टलिस्ट् कृतानां कम्पनीनां समग्रं लाभं राजस्वं च वर्धमानं वर्तते। परन्तु समग्ररूपेण घरेलुवाहन-उद्योगं दृष्ट्वा लाभान्तरेषु अन्तिमेषु वर्षेषु समग्ररूपेण अवनतिप्रवृत्तिः दृश्यते । २०१५ तः २०२३ पर्यन्तं वाहन-उद्योगस्य लाभान्तरं क्रमशः ८.७%, ८.३%, ७.८%, ७.३%, ६.३%, ६.२%, ६.१%, ५.७%, ५% च आसीत् कुई डोङ्गशु इत्यनेन उक्तं यत् अधिकांशकम्पनीनां लाभः तीव्ररूपेण न्यूनः अभवत्, केषाञ्चन कम्पनीनां अस्तित्वस्य दबावः अपि वर्धितः अस्ति । वर्तमान इन्धनवाहनविपण्यं लाभप्रदं भवति, परन्तु तीव्रगत्या संकुचति नूतनाः ऊर्जावाहनानि तीव्रगत्या वर्धन्ते, परन्तु समग्रहानिः महती अस्ति तथा च द्वन्द्वस्य दबावः अधिकः अस्ति

तदतिरिक्तं वर्तमानं वाहनविपण्यं अत्यन्तं प्रतिस्पर्धात्मकं भवति तथा च उत्पादस्य पुनरावृत्तिः त्वरिता भवति । यथा, अस्मिन् वर्षे मार्चमासे,अतीव क्रिप्टोनियनप्रक्षेपितम्चरम क्रिप्टन 001परन्तु अर्धवर्षात् न्यूनेन समये जिक्रिप्टन् ००१ इत्यनेन पुनः २०२५ तमस्य वर्षस्य नूतनं मॉडलं प्रदर्शितम्, मूल्यं अपरिवर्तितं कृत्वा स्वस्य बुद्धिमत्तां उन्नयनं कृत्वा । अत्यन्तं द्रुतपुनरावृत्तिः एकः पृथक्कृतः प्रकरणः नास्ति, तथा च द्रुतगतिना उत्पादपुनरावृत्तिः अनुसंधानविकासनिवेशस्य अपि अधिकानि आवश्यकतानि स्थापयति यदि बाजारं उद्घाटयितुं कठिनं भवति तर्हि उच्चनिवेशस्य अन्तर्गतं निगमलाभः अधिकं संपीडितः भविष्यति। कतिपयदिनानि पूर्वं चीनस्य वाहननिर्मातृसङ्घस्य उपमहासचिवः चेन् शिहुआ सार्वजनिकरूपेण अवदत् यत् केचन कम्पनयः शीघ्रसफलतायै उत्सुकाः सन्ति, मूल्यानि च अत्यन्तं न्यूनानि धकेलितवन्तः, येन उद्योगस्य समग्रमूल्यं अधः गतं। वर्तमान समये मूल्यस्पर्धा अत्यन्तं तीव्रा अस्ति, तथा च वाहन-उद्योगस्य लाभान्तरं न्यूनं भवति तथापि वाहन-उद्योगः एकः उद्योगः अस्ति यस्य उच्चनिवेशस्य आवश्यकता वर्तते ।

लाभसंरचने नाटकीयपरिवर्तनम्

यद्यपि फॉर्च्यून ५०० मध्ये चीनीयकम्पनीनां समग्रलाभमार्जिनं तुल्यकालिकरूपेण न्यूनं भवति तथापि CATL तथा BYD इत्येतयोः लाभान्तरं अधिकं भवति, यत् अन्तर्राष्ट्रीयस्तरस्य सदृशम् अस्ति विशेषतः बैटरी-विशालकायस्य CATL इत्यस्य लाभान्तरं टोयोटा-संस्थायाः अपेक्षया अधिकम् अस्ति तथा च...बीएमडब्ल्यूबेन्जअन्ये च अन्तर्राष्ट्रीयकारदिग्गजाः।

कुई डोङ्गशु इत्यनेन उक्तं यत् विश्वस्य शीर्ष ५०० कृते शॉर्टलिस्ट् कृतानां चीनीयवाहनकम्पनीनां लाभसंरचनायां शीर्ष ५०० मध्ये वाहन-उद्योगस्य लाभस्य ६२% भागः CATL, BYD च अस्ति, येन निरपेक्षलाभपरिमाणस्य भागः अस्ति

तस्मिन् एव काले स्थापितानां कम्पनीनां लाभे तीव्रः न्यूनता अभवत् । १५% इत्यस्य शिखरं ५% यावत् न्यूनीकृतम्, GAC अपि २०१८ तमे वर्षे ७% इत्यस्य शिखरात् २% यावत् न्यूनीकृतम्, BAIC २०१७ तमे वर्षे ११% तः २% यावत् न्यूनीकृतम्, तथा च Dongfeng इत्यस्य शिखरं २०१५ तमे वर्षे १४% तः २% यावत् न्यूनीकृतम्

BYD वा CATL वा, ते नूतन ऊर्जाक्षेत्रे अग्रणीकम्पनयः सन्ति, स्केलप्रभावस्य कारणेन उत्कृष्टव्ययलाभाः सन्ति । सम्प्रति BYD इत्यस्य वार्षिकविक्रयमात्रा ३० लक्षवाहनानि यावत् अभवत्, येन नूतन ऊर्जावाहनानां सशक्तविक्रयमात्रायां, व्ययनियन्त्रणक्षमतया च BYD लाभप्रदतायां प्रथमस्थाने अस्ति CATL विश्वस्य बृहत्तमा बैटरी कम्पनी अभवत्, तथा च BYD इत्यस्य बैटरीव्यापारस्य प्रेषणं वैश्विकविपण्ये शीर्षस्थानेषु अपि अस्ति ।

अस्मिन् वर्षे आरम्भात् यथा यथा वाहनव्ययस्य न्यूनीकरणस्य दबावः उपरि प्रसारितः अस्ति तथा तथा अधिकांशस्य बैटरीकम्पनीनां लाभप्रदता न्यूनीभूता, परन्तु CATL इत्यस्य लाभः अद्यापि वर्धितः अस्ति सूचोव सिक्योरिटीज इत्यनेन प्रकाशितेन शोधप्रतिवेदनेन ज्ञायते यत् जुलैमासे घरेलुकोटेशनस्य दृष्ट्या ५२३ वर्गबैटरीकोशिकानां मूल्यं ०.४७ युआन्/wh स्थिरं, विदेशेषु मूल्यनिर्धारणं तु अधिकं भवति , Yiwei Lithium Energy is expected to make a profit of 0.02-0.03 yuan/wh, and China New Aviation , Guoxuan High-tech मूलतः समं भङ्गं कर्तुं शक्नोति, यदा अन्येषां द्वितीय-तृतीय-स्तरीय-बैटरी-कारखानानां नकदं हानिः भवितुम् अर्हति The मूल्ययुद्धं असह्यम् अस्ति तथा च मूलतः तलम् अभवत्। मूल्यान्तरस्य दृष्ट्या द्वितीयस्तरीयबैटरीकम्पनीनां तुलने CATL इत्यस्य मूल्यान्तरं ०.०५-०.०६ युआन्/Wh भवति । मुख्यतः अनेकपक्षेभ्यः: प्रथमं, कच्चामालः, न्यूनः उपभोगः न्यूनः क्रयमूल्यं च, यत् कुलम् 0.01 युआन/Wh इत्यनेन न्यूनीकर्तुं शक्यते, द्वितीयं, 0.01 युआन/Wh इत्यस्य न्यूननिर्माणव्ययः, यत्र बृहत् एकरेखा उत्पादनक्षमता, न्यूनश्रमः, सहितः; तथा न्यूनमूल्याङ्कनम्;तृतीयः, उपजस्य दरः अस्य उच्चः उत्पादनक्षमतायाः उपयोगस्य दरः अस्ति तथा च 0.03 युआन/Wh इत्यस्य समग्रव्ययलाभं योगदानं दातुं शक्नोति, एतत् लागतलाभं दीर्घकालं यावत् विद्यते, येन द्वितीयस्तरीयबैटरीकम्पनीनां कृते ग्रहणं कठिनं भवति उपरि।

"विश्वस्य शीर्ष-५०० कम्पनीनां उदय-पतनयोः दृष्ट्या, लाभस्य परिवर्तनस्य च दृष्ट्या नूतन-ऊर्जया आनयितस्य लाभ-संरचनायाः तीव्र-परिवर्तनस्य कृते रणनीतिक-चिन्तनस्य आवश्यकता वर्तते। वाहन-कम्पनीभिः बैटरी-निर्माणं करणीयम् इति पारम्परिककारकम्पनीनां लाभः तीव्रः क्षयः अभवत्, यदा तु नूतन ऊर्जाकम्पनीनां लाभे तीव्रवृद्धिः अभवत्, विशेषतः बैटरी इत्यादिषु उद्योगेषु अतः उद्योगस्य लाभः सामान्यतया स्थिरः अभवत्, परन्तु तीव्रः आन्तरिकः भेदः अभवत् . तीव्रभेदस्य एषा समस्या आगामिकाले अधिका तीव्रा प्रमुखा च भविष्यति ।

(अयं लेखः China Business News इत्यस्मात् आगतः)