समाचारं

प्राचीनसुलेखं चित्रं च पुनः स्थापयितुं शहतूतपत्रं निर्मायताम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनहुई प्रान्तस्य युएक्सी काउण्टी इत्यस्य वाङ्ग बोलिन् प्राचीनकागदनिर्माणकौशलस्य पालनं करोति, उत्तराधिकारं च प्राप्नोति——
प्राचीनसुलेखं चित्रं च पुनः स्थापयितुं शहतूतपत्रं निर्मायताम्
चित्रे वाङ्ग बोलिन् कागदस्य मत्स्यं कुर्वती दृश्यते ।
चेन रुओटियनस्य छायाचित्रम्
ब्रशम् उद्धृत्य पेस्ट् मध्ये डुबकी मारयन्तु, समर्थनपत्रं शनैः शनैः आर्द्रं कुर्वन्तु, ततः स्वच्छे चित्रकोरे चिनोतु, ततः समतलं ब्रशं कृत्वा आर्द्रतां निष्कासयन्तु... प्रातः ८ वादनस्य अनन्तरमेव, अङ्किङ्ग्-नगरस्य, अनहुई-प्रान्तस्य एकः वरिष्ठः प्राचीन-चित्र-पुनर्स्थापकः शिक्षकः युआन् वेइक्सियाङ्गः स्वस्य दिवसस्य कार्यं आरब्धवान् अस्ति ।
अधुना सः किङ्ग्-वंशस्य प्राचीनचित्रस्य पुनर्स्थापनार्थं दलस्य नेतृत्वं कुर्वन् अस्ति । "समर्थनकागजस्य सोपानानि सरलाः प्रतीयन्ते, परन्तु प्राचीनसुलेखस्य चित्रकलानां च पुनर्स्थापनस्य अनिवार्यः भागः अस्ति युआन वेक्सियाङ्गः अवदत् यत् समर्थनपत्रं उद्योगे "जीवनपत्रम्" इति अपि उच्यते, तस्य जीवनस्य विस्तारार्थं च महत्त्वपूर्णम् अस्ति प्राचीन सुलेखः चित्रकला च . यदा समर्थनपत्रेण सह सम्बद्धानां समस्यानां सामना भवति तदा युआन् वेइक्सियाङ्गः वाङ्ग बोलिन् इत्यस्य समीपं गमिष्यति, यः अङ्किङ्ग्-नगरस्य युएक्सी-मण्डले शहतूतपत्रं निर्माति ।
युएक्सी-मण्डलात् पूर्वदिशि प्रायः अर्धघण्टायाः वाहनयानयात्रायाः मार्गेण भवन्तः माओजिआन्शान्-नगरस्य बन्शे-ग्रामं प्राप्नुवन्ति । वक्रपर्वतमार्गेण ऊर्ध्वं गच्छन् किञ्चित्कालानन्तरं कतिपयैः पुरातनकालीनैः इष्टकाभवनैः निर्मितं कागदनिर्माणकार्यशाला दृष्टिगोचरम् अभवत्
कार्यशालायां वाङ्ग बोलिन् कुशलतया पर्दाचतुष्कोणे कागदस्य पर्दां स्थापयित्वा ततः उत्थाप्य मन्दं कुण्डे डुलितवान् । यथा यथा पर्दाचतुष्कोणस्य उपरितनयोः अन्तयोः गूदाजलं बहिः प्रवहति तथा तथा सूक्ष्मगुदाः कागदपर्दे निवसति, सघनतां च प्राप्नोति, ततः टिशूपत्रस्य खण्डः निर्मीयते
वाङ्ग बोलिन् यत् करोति तत् शहतूतपत्रम्। एतादृशस्य कागदस्य मृदुता, कीटप्रतिरोधः, प्रबलतन्यता, वर्णस्थिरता, प्रबलजलशोषणं च इति लक्षणं भवति, एतत् सुलेखस्य, चित्रकला, फ्रेमिंग् इत्यादीनां कृते उच्चस्तरीयं कागदं भवति, तस्य उपयोगः पैकेजिंग्, छत्रनिर्माणं, पंखानिर्माणे च बहुधा भवति क्षेत्रादिकं च ।
वाङ्ग बोलिन् ५९ वर्षीयः अस्ति तस्य परिवारः पीढयः यावत् कागदं निर्माति, सः सप्तमः पीढी अस्ति । सः बाल्यकालात् एव पित्रा सह अध्ययनं कृतवान्, १४ वर्षे शहतूतपत्रस्य निर्माणं च आरब्धवान् । "शहतूतपत्रस्य एकः भागः कच्चामालस्य निर्माणात् समाप्तकागदपर्यन्तं २० तः अधिकानि प्रक्रियाणि गच्छति।" प्रथमं शहतूतवृक्षस्य वल्कलं छित्त्वा सूर्ये शोषयित्वा कतिपयान् दिनानि कुण्डे सिक्तं कृत्वा हस्तेन पिष्टं कृत्वा वल्कलं मृदु भवति, ततः चूर्णजलेन मलिनं भवति गौणपाकं, बहुविधं प्रक्षालनं, हस्तचलितं च निष्कासनं कृत्वा, पल्पं ताडनानन्तरं कागदस्य गर्ते स्थापितं भवति, ततः पर्दाचतुष्कोणेन कागदं मत्स्यं कृत्वा बहिः भवति, ततः सम्पूर्णं प्रक्रिया सम्पन्नं भवति
वाङ्ग बोलिन् इत्यनेन उक्तं यत् शहतूतपत्रस्य निर्माणस्य प्रत्येका प्रक्रिया अतीव विशेषा भवति। यथा, कागदनिर्माणार्थं प्रयुक्तं शहतूतस्य वल्कलं प्रतिवर्षं कीटानां शीतनिद्रायाः अनन्तरं किङ्ग्मिंग्-महोत्सवात् पूर्वं च सर्वोत्तमरूपेण संग्रह्यते । वाङ्ग बोलिन् इत्यस्य मतेन तान्त्रिकदृष्ट्या कठिनतमः, महत्त्वपूर्णः च पक्षः कागदमत्स्यपालनम् अस्ति ।
"कागजस्य गुणवत्ता, मोटाई, बनावटः, सूत्राणि च सर्वे अस्मिन् 'मत्स्यपालने' निर्भराः सन्ति" इति वाङ्ग बोलिन् अवदत् यत् कागदस्य मत्स्यपालनस्य क्रिया सरलं प्रतीयते, परन्तु "त्रिपञ्चवर्षेभ्यः कौशलं विना तत् सम्यक् प्राप्तुं कठिनम् अस्ति " " .
युएक्सी-क्षेत्रे हस्तनिर्मितस्य शहतूतपत्रस्य परम्परा अस्ति । परन्तु यथा यथा कालः गच्छति स्म तथा तथा शहतूतपत्रनिर्माणकला नष्टस्य मार्गे आसीत् । १९८० तमे वर्षे यावत् ग्रामे शहतूतपत्रं निर्मायन्ते बहवः जनाः न आसन् । शहतूतपत्रस्य वैभवस्य पुनर्स्थापनं केवलं २००२ तमे वर्षे बीजिंगनगरस्य प्रासादसङ्ग्रहालये प्रमुखनवीनीकरणस्य प्रारम्भात् एव ज्ञातुं शक्यते ।
प्रासादसङ्ग्रहालयस्य ईशानकोणे जुआनकिन्झाई-इत्येतत् १७० वर्गमीटर्-अधिकं क्षेत्रं व्याप्नोति । अस्य चित्रस्य पृष्ठभागे प्रयुक्तं माउण्टिङ्ग् पेपरं शहतूतपत्रम् अस्ति । २००२ तमे वर्षे महलसङ्ग्रहालये प्रमुखं नवीनीकरणं प्रारब्धम्, जुआनकिन्झाई टोङ्गजिङ्ग् चित्रस्य पुनर्स्थापनं च महत्त्वपूर्णं चित्रस्य मूलरूपं यथासम्भवं पुनर्स्थापनार्थं उपयुक्तं शहतूतपत्रं अन्वेष्टव्यम् आसीत्
वाङ्ग बोलिन् अद्यापि २००४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १४ दिनाङ्कात् वृत्तपत्रं रक्षति ।अस्मात् वृत्तपत्रात् सः ज्ञातवान् यत् भूदृश्यचित्रस्य पुनर्स्थापनार्थं शहतूतपत्रस्य तत्कालं नियुक्त्यर्थं प्रासादसङ्ग्रहालयः अनहुई-नगरम् आगतः वार्तां दृष्ट्वा सः तत्क्षणमेव प्रस्थितवान्, स्वस्य शहतूतपत्रं गृहीत्वा बीजिंगनगरं गतः ।
मम प्रथमा आत्म-अनुशंसः सम्यक् न अभवत् । "विशेषज्ञः मम हस्ते कागदं गृहीत्वा बहुवारं हस्ते परीक्षितवान्, कतिपयानि वाराः आकृष्य तत् भग्नम् अभवत्।" यद्यपि सः किञ्चित् कुण्ठितः आसीत् तथापि सः निरुत्साहितः न अभवत्, अपितु निषिद्धनगरस्य विशेषज्ञैः प्रदर्शितं तालप्रमाणस्य नमूनापत्रं सावधानीपूर्वकं अवलोकितवान्
सः नमूनापत्रस्य भारं, स्थूलतां, तन्यबलं, तन्तुप्रतिरोधं च सम्यक् अध्ययनं कृत्वा प्रयुक्तसामग्रीणां, तन्तुदीर्घतायाः च विश्लेषणं कृत्वा पुनः पुनः परीक्षणं कृतवान् अन्ते एकस्मिन् दिने वाङ्ग बोलिन् इत्यनेन स्वस्य निर्मितं शहतूतपत्रं प्रायः नमूनापत्रस्य समानम् इति अनुभूतम् अतः सः पुनः बीजिंगनगरं गतः ।
"राष्ट्रीयपत्रगुणवत्तानिरीक्षणकेन्द्रेण परीक्षणानन्तरं मया निर्मितं कागदं केवलं तहप्रतिरोधस्य दृष्ट्या मानकं पूरयितुं असफलम् अभवत् यत् वाङ्ग बोलिन् अनुभवात् मन्यते यत् पाककलायां परिश्रमः अवश्यं करणीयः। तथा तापमानं नियन्त्रितव्यं यदा कच्चामालस्य पाककाले अग्निशक्तिः न वर्धते तदा कागदं दह्यते "।
सः पुनः परीक्षणं त्रुटिं च आरब्धवान्, अन्ते पाकसमयं १५ घण्टाभ्यः २० घण्टाभ्यः अधिकं यावत् वर्धितवान् । तृतीयपरीक्षादत्तांशैः ज्ञातं यत् तया उत्पादितस्य शहतूतपत्रस्य तन्तुप्रतिरोधः ९,००० गुणाधिकः भवति, यत् आरएमबीपत्रस्य द्विगुणं भवति अन्ते महलसङ्ग्रहालयस्य सांस्कृतिकसंरक्षणं विज्ञानप्रौद्योगिकीविभागेन तस्य निर्मितस्य शहतूतपत्रस्य उपयोगेन जुआन्किन्झाई परिदृश्यचित्रस्य पुनर्स्थापनार्थं निर्णयः कृतः
निषिद्धनगराय सामग्रीं प्रदातुं शहतूतपत्रस्य उत्पादनप्रक्रियाम् पुनः जनानां दृष्टौ आनयन्तु। २००८ तमे वर्षे जूनमासे शहतूतपत्रस्य हस्तनिर्माणप्रविधिः राष्ट्रियअमूर्तसांस्कृतिकविरासतां सूचीनां प्रथमसमूहे समाविष्टा, वाङ्ग बोलिन् अपि अस्याः परियोजनायाः प्रतिनिधि उत्तराधिकारी अभवत् २०१० तमे वर्षे ग्रीष्मकालीनमहलस्य जीर्णोद्धारपरियोजना आरब्धा, वाङ्ग बोलिन् इत्यनेन अन्यः उत्पादनस्य आदेशः प्राप्तः । एतावता सः ६,००,००० तः अधिकानि शहतूतपत्राणि निषिद्धनगरं, ग्रीष्मकालीनप्रासादं च वितरितवान् ।
"पूर्वजाः मम पीढीं प्रति शिल्पं प्रदत्तवन्तः, अस्माभिः च तत् सम्यक् कर्तव्यं, सम्यक् च स्थापनीयम्" इति वाङ्ग बोलिन् अवदत् यत् इदानीं, तस्य सर्वाधिकं इच्छा अस्ति यत् अधिकाः युवानः शहतूतपत्रस्य उत्पादनं ज्ञातुं भागं गृह्णीयुः। "प्रत्येकं ग्रीष्मकालस्य अवकाशे बहवः महाविद्यालयस्य छात्राः शहतूतपत्रस्य निर्माणस्य अनुभवाय अस्माकं समीपम् आगच्छन्ति। अहं तान् व्यक्तिगतरूपेण पाठयामि। अहं केवलं आशासे यत् युवानः शहतूतपत्रं अवगत्य ध्यानं दातुं शक्नुवन्ति तथा च एतत् कौशलं (ली जुन्जी) प्रसारयितुं शक्नुवन्ति।
स्रोतः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया