समाचारं

न पुनः “अन्त्येष्टिः”, एलेन डेलोन् इत्यस्य पालतूकुक्कुरः लूबो मृत्योः भाग्यात् पलायितवान्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ अगस्त दिनाङ्के फ्रांसदेशस्य सुपरस्टार एलेन डेलोन् इत्यस्य मृत्योः दिवसद्वयानन्तरं तस्य पालतूकुक्कुरस्य लूबो इत्यस्य भाग्यं सार्वजनिकविमर्शस्य, अनुमानस्य च विषयः अभवत् ।
स्रोतः - अन्तर्जालः
"किं वयं मिलित्वा मृताः भवेम, अहं पशुचिकित्सकं पृच्छामि।"
२०१८ तमे वर्षे फ्रांसदेशस्य मीडियाद्वारा प्रकाशितं लूबोविषये एलेन डेलोन् इत्यस्य वक्तव्यं तस्य मृत्योः अनन्तरं उत्खनितम् अभवत्, अन्तर्जालस्य च महती प्रतिक्रिया अभवत्
"सः मम अन्तिमः श्वः आसीत्, अहं च तं मम स्वस्य बालकस्य इव प्रेम्णा अभवम्। यदि अहं तस्य पूर्वं मृतः, तर्हि मम चितायां अधिकं भारं वहितुं अपेक्षया मम बाहुयुग्मे एव मृतः इति अहं वरम् "वेदना" इति अभिनेता एकदा पेरिस् मैच् इत्यस्मै अवदत्।
एलेन डेलोन् इत्यनेन स्वजीवने बहुवारं उल्लेखः कृतः यत् तस्य मृत्योः अनन्तरं सः आशास्ति यत् तस्य "विश्वासयुक्तः सहचरः" तस्य परिवारेण मृतः भविष्यति येन सः डौची (निवासक्षेत्रे) शान्तिपूर्वकं विश्रामं कर्तुं शक्नोति अभिनेतुः गृहस्य पृष्ठाङ्गणे अधुना एलेन डेलोन् इत्यस्य प्रियाः श्वाः ३५ दफनाः सन्ति ।
एलेन डेलोन् अपि स्वस्य मृत्योः पूर्वं फ्रांसदेशस्य माध्यमानां सम्मुखे एतत् प्रथां व्याख्यातवान् यत् "अहं जीवनपर्यन्तं तत्रैव, एतेषु समाधौ। अहं मम पशूभिः सह दफनः भवितुम् इच्छामि।"
"अन्त्येष्टिः" इति विचारः फ्रांसदेशस्य पशुसंरक्षणं असहजं करोति
एतेन टिप्पण्याः कारणात् सोसाइटी फ़ॉर् द प्रोटेक्शन आफ् एनिमल्स् (SPA) इत्यस्य फ्रेंच-अध्यायस्य प्रबलप्रतिक्रिया उत्पन्ना ।
"पशुस्य जीवनं मानवस्य जीवनस्य सशर्तं न कर्तव्यम्" इति संघेन स्वस्य सामाजिकलेखे लिखितम् यत् "एसपीए स्वेच्छया एलेन डेलोन् इत्यस्य श्वापदं गृहीत्वा तस्य परिवारं अन्वेष्टुं कृतवान्" इति
केवलं कतिपयदिनानि पूर्वमेव ब्रिगिट् बार्डोट् फाउण्डेशन इत्यनेन अपि मलिनॉय-वंशजं दत्तकं ग्रहीतुं स्वस्य अभिप्रायः घोषितः, अतः तस्य मृत्यौ न रक्षितः ।
लूबो अन्ते एलनस्य पूर्वनिवासस्थाने निवसति स्म, पशुसंरक्षणस्य संरक्षणे च आसीत्
अयं बेल्जियमदेशीयः मलिनोइस् एलेन डेलोन् इत्यस्य निष्ठावान् "मृतः" सहचरः आसीत् । एलेन डेलोन् इत्यस्य जीवनकाले ५० तः अधिकाः श्वापदाः आसन् ।
लूबो इत्यस्य विषये चिन्तिताः अनेकाः आह्वानाः प्राप्ताः ततः परं ब्रिगिट् बार्डोट् फाउण्डेशन इत्यनेन उक्तं यत् "लूबो इत्यस्य स्वकीयं गृहं परिवारं च भवतु इति सुनिश्चित्य एलेन डेलोन् इत्यस्य समीपस्थैः जनानां सम्पर्कः कृतः" इति
"लूबो इत्यनेन सह सर्वं सुष्ठु अस्ति।"
सोसाइटी फ़ॉर् द प्रोटेक्शन आफ् एनिमल्स् इति संस्थां स्थापितवती एषा अभिनेत्री एलेन डेलोन् इत्यस्य निकटमित्रा अपि अस्ति । २००१ तमे वर्षे एलेन डेलोन् इत्यनेन अभिनेत्र्याः माध्यमेन स्वस्य श्वापदं लीला इति दत्तकं गृहीतम् ।
अभिनेत्री जनसामान्यं आश्वासितवती यत् सा पशुकल्याणसङ्घः च एलेन डेलोन् इत्यस्य पूर्वगृहस्य नियमितरूपेण भ्रमणद्वारा लौबो इत्यनेन सह सम्बन्धं स्थापयिष्यति इति।
एलेन डेलोन् इत्यस्य परिवाराय अपि लूबो इत्यस्य महत् महत्त्वम् आसीत्, येन अभिनेतुः मृत्योः घोषणायाम् अपि तस्य पशुस्य नामतः उल्लेखः कृतः ।
योगदानकर्ता लेखक Xiaoquan
प्रतिवेदन/प्रतिक्रिया