समाचारं

अभिनन्दनम् ! एकस्मिन् दिने अन्तर्राष्ट्रीयसुपरस्टारद्वयं आधिकारिकघोषणाम् अकरोत्! पिता भवितुं ! विश्वस्य बहुमूल्यं उपहारं प्राप्तवान्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (अगस्ट २४), २.बास्केटबॉल-क्रीडकः जेरेमी लिन् सामाजिकमाध्यमेन आधिकारिकतया घोषितवान् यत् सः पिता अभवत्, प्रथमस्य बालकस्य जन्मनः स्वागतं च कृतवान् ।

जेरेमी लिन् स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु लिखितवान् यत्, "कतिपयेभ्यः मासेभ्यः पूर्वं मम अद्भुतपत्न्या सह अहं विवाहं कृत्वा अतीव भाग्यशालिनौ आस्मः।"विश्वस्य बहुमूल्यं उपहारं प्राप्तवान्। पिता भवितुं मम जीवनस्य सर्वोत्तमः अनुभवः अस्ति, यद्यपि अहम् अधुना सुष्ठु निद्रां कर्तुं न शक्नोमि, हाहाहा।

यतः अहं पिता अभवम्, तस्मात् मम मातापितरौ, मम प्रियजनानाम् सर्वेषां जनानां च मम प्रति यत् प्रेम वर्तते तस्य अहं गभीरं मूल्याङ्कनं कर्तुं, प्रशंसितुं च शक्नोमि । आशास्ति यत् एकस्मिन् दिने मम बालकः वक्ष्यति यत् सः पितुः अपि तथैव प्रेम प्राप्तवान्। " " .

जेरेमी लिन् इत्यस्य एशियाई पत्नी एशिया-आफ्रिका-देशयोः निर्धन-बालानां शिक्षणं करोति इति कथ्यते सा प्रसन्ना, उत्साही, पालन-पोषणं च करोति यदा सः पूर्वं द्विवारं बीजिंग-शौगाङ्ग-दलस्य कृते क्रीडति स्म ।

अद्य अपि "बेबी" इति गीतं गायन् प्रसिद्धः कनाडादेशीयः अभिनेता ।जस्टिन बीबरः स्वस्य प्रथमस्य शिशुस्य स्वागतं करोति,विषय#BIBERHAILE’S CHILD जन्म होति#उष्णसन्धानसूचौ शीर्षस्थाने आसीत्, ध्यानं च आकर्षितवान् ।

अगस्तमासस्य २४ दिनाङ्के जस्टिन् बीबरः स्वस्य हैली बीबरस्य च पुत्रस्य जन्म घोषितवान्, यस्य नाम जैक् ब्लूस् बीबर इति । जस्टिनः स्वस्य व्यक्तिगतसामाजिकमञ्चे स्वपत्न्याः हैली-पुत्रस्य च लघुपादयोः फोटो स्थापयित्वा "गृहे स्वागतम्" इति लिखितवान् ।

अस्मिन् वर्षे मेमासे जस्टिन बीबरः हैली इत्यस्याः गर्भवतीं उदरं धारयन्त्याः फोटों स्थापितवान्, यत्र सः पिता भवितुम् उद्यतः इति सुसमाचारं सर्वेभ्यः घोषितवान्

जस्टिन-हैली-योः विवाहः ६ वर्षाणि यावत् अभवत् । एकदा जस्टिनः एकस्मिन् साक्षात्कारे अवदत् यत् सः अधिकानि सन्तानानि प्राप्तुं आशास्ति, यद्यपि तस्य पत्नी अपि इच्छुकः अस्ति। इदानीं यदा जस्टिनः ३० वर्षीयः भवति तदा तौ प्रथमस्य बालकस्य स्वागतं कृतवन्तौ, तेषां सुखं च पटलं अतिक्रान्तम् अस्ति ।

स्रोतः - Xinmin Evening News

प्रतिवेदन/प्रतिक्रिया