समाचारं

मुख्यस्थानकस्य २०२४ तमे वर्षे मध्यशरदमहोत्सवगालायां के मुख्यविषयाणि सन्ति? मुख्यलेखकः स्थले रहस्यं प्रकाशयति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवस्य गाला-समारोहस्य रिकार्ड्-करणं लिओनिङ्ग-प्रान्तस्य शेन्याङ्ग-नगरे क्रियते, मुख्यमञ्चः च शेन्याङ्ग-नगरस्य डिङ्गक्सियाङ्ग-सरोवरस्य तटे स्थितः अस्ति दलस्य मुख्यलेखकस्य याङ्ग किफाङ्गस्य मते अस्मिन् वर्षे दलस्य अनेके "वृत्ताकार" तत्त्वानि सन्ति ।

स्थानस्य विशिष्टानि विशेषतानि सन्ति

कुलदेशयोः भावाः कालेन सह प्रतिध्वनन्ति

एकं राष्ट्रिय-ऐतिहासिकं सांस्कृतिकं च नगरं इति नाम्ना शेन्याङ्ग-नगरं समृद्ध-सांस्कृतिक-विरासतां, दृढ-औद्योगिक-लक्षणैः, उष्ण-आतिशबाजी-वातावरणेन च मुख्यमञ्चस्य शरद-सन्ध्यायां बहवः उज्ज्वल-रङ्गाः योजयति

रात्रौ दलस्य मुख्यमञ्चः सरोवरात् स्वाभाविकतया वर्धमानः इव आसीत् चित्रमयं सरोवरः पर्वताः च चकाचौंधयुक्तैः प्रकाशैः नृत्यैः च परस्परं पूरयन्ति स्म, येन पुनः मिलनस्य उष्णं स्वप्नरूपं च स्थानं निर्मितम्

एकं राष्ट्रिय-ऐतिहासिकं सांस्कृतिकं च नगरं इति नाम्ना शेन्याङ्ग-नगरे ३ विश्वसांस्कृतिकविरासतां १५०० तः अधिकाः ऐतिहासिकाः सांस्कृतिकाः च स्थलाः सन्ति, एतत् "महानदेशस्य महत्त्वपूर्णशस्त्राणां" उत्पादनस्थानं अस्ति तथा च प्रथमधातुराष्ट्रीयचिह्नं च सहितं क्रमशः ३०० उत्पादानाम् उत्पादनं कृतवान् अस्ति प्रथमः साधारणः खरादः ।

पारम्परिकमध्यशरदमहोत्सवसंस्कृतेः निकटतया अनुसरणं कुर्वन् अस्मिन् वर्षे शरदगाला नगरस्य संस्कृतिना सह गहनतया एकीकृतः अस्ति तथा च मुख्यमञ्चस्य प्रतिध्वनिं कर्तुं बहुविधाः बहिः शूटिंग्स्थानानि स्थापितानि सन्ति।

चीनस्य केन्द्रीयरेडियोदूरदर्शनस्थानकस्य २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवगालायाः मुख्यलेखकः याङ्ग किफाङ्गः : १.अत्र बहवः महान् शक्तिशालिनः शस्त्राणि जाताः, इतः "अजगरः" समुद्रं प्रविष्टवान्, "चाङ्ग'ए" च आकाशं प्रति उड्डीयत इति वक्तुं शक्यते यत् एते सर्वे तत्त्वानि सन्ति ये वयं सम्पूर्णे विश्वे चीनदेशीयाः जनाः स्मः गर्वितः ।

प्रेक्षक उझिना : १.एतेषु कार्यक्रमेषु मया ज्ञातं यत् तेषु बह्वीषु बृहत्देशेभ्यः शिल्पिनः, सर्वेभ्यः वर्गेभ्यः सामान्यजनाः च सन्ति ये स्वकार्य्ये लप्यन्ते यथा, अहं निर्माणोद्योगे अपि कार्यं करोमि यत्र यत्र अस्माकं परियोजनानि निर्मीयन्ते, तत्र वयं अनुसरणं करिष्यामः तान् कुत्र । अनेकजनानाम् धैर्यात् अधिकाः जनाः पुनः मिलिताः अभवन् ।

सिजुन, शेनयांग अन्यून सार्वजनिक परिवहन कं, लिमिटेड के राष्ट्रीय मॉडल कार्यकर्ता एवं बस चालक:वयं शेन्याङ्ग-जनाः देशस्य सर्वेभ्यः मित्रेभ्यः अतिथिरूपेण अस्माकं शेन्याङ्ग-नगरम् आगन्तुम् आशास्महे, अस्माकं शेन्याङ्ग-नगरम् आगत्य जलपानस्य स्वादनं कर्तुं, परितः गन्तुं च आशास्महे, अस्माकं शेन्याङ्ग-नगरं च भयानकम् अतीव स्वागतयोग्यम् च अस्ति |.

तत्र बहवः “वृत्त” तत्त्वानि सन्ति

प्रेक्षकान् पुनर्मिलनं प्रति नेतुम्

अस्मिन् वर्षे चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकस्य मध्य-शरद-महोत्सव-गाला-इत्यस्य मुख्यमञ्चः शेन्याङ्ग-नगरस्य डिङ्गक्सियाङ्ग-सरोवरस्य तटे स्थितः आसीत्, दलेन पारम्परिक-चीनी-संस्कृतेः, स्थानीय-लक्षणानाम्, कलात्मक-प्रदर्शनानां च संयोजनं कृतम्, मञ्च-प्रस्तुतौ च अनेकेषां “वृत्त-”-तत्त्वानां उपयोगः कृतः एकं अद्वितीयं रोमान्टिकं च वातावरणं निर्मातुं मध्यशरदमहोत्सवस्य वातावरणं सम्पूर्णविश्वस्य चीनीयजनानाम् पुनर्मिलनस्य आशीर्वादं आनयति।

मुख्यस्थानकस्य २०२४ तमे वर्षे मध्यशरदमहोत्सवस्य गालायां बृहत्-लघु-वृत्तानां उपयोगः भवति यत् सर्वत्र द्रष्टुं शक्यते तथा प्रेक्षकान् पुनर्मिलनं प्रति नेतुम्।

चीनस्य केन्द्रीयरेडियोदूरदर्शनस्थानकस्य २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवगालायाः मुख्यलेखकः याङ्ग किफाङ्गः : १.मुख्यस्थलस्य गोलत्वस्य अतिरिक्तं चन्द्रः अपि गोलः अस्ति, अस्माकं बहवः प्रॉप्स् अपि गोलाः सन्ति । एतत् मण्डलं वस्तुतः अस्माकं चीनीयजनानाम् पुनर्मिलनस्य, एतादृशस्य सुन्दरस्य इच्छायाः पूर्तिस्य च अपेक्षा अस्ति ।

मञ्चस्य परिकल्पने गोलत्वस्य अतिरिक्तं कार्यक्रमस्य सृजनशीलता व्यवस्था च "वृत्तस्य" प्रतिध्वनिः अपि भवति, येन प्रेक्षकाः उष्ण, रोमान्टिक, पुनः एकीकृतमध्यशरदमहोत्सवस्य वातावरणे निमग्नाः भवेयुः

चीनस्य केन्द्रीयरेडियोदूरदर्शनस्थानकस्य २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवगालायाः मुख्यलेखकः याङ्ग किफाङ्गः : १.वयं विश्वस्य सर्वेभ्यः भागेभ्यः अस्माकं हृदयेषु सुन्दरतमस्य पूर्णिमा-चन्द्रस्य छायाचित्रं संग्रहीतुं अभियानं प्रारब्धवन्तः, येन सर्वे, विश्वे कुत्रापि न सन्ति, भवतः कॅमेरा, मोबाईल-फोनं च गृहीत्वा सुन्दरतमस्य छायाचित्रं गृह्णन्ति | चन्द्रं तव हृदये । असंख्यलघुपूर्णचन्द्राणां उपयोगं कृत्वा एकत्र समागत्य मञ्चे महतीं पूर्णिमायां प्रेषयन्तु। तस्मिन् समये वयं तत् शो इत्यस्य बृहत्पटले अपि शो इत्यस्य पृष्ठभूमिरूपेण प्रस्तुतं करिष्यामः।

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया