समाचारं

ग्रीष्मकालस्य पतने

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जैकी चान् + चेन् सिचेङ्ग + जू झेङ्ग + वू एर्शान्, चत्वारः शीर्षस्थाः खिलाडयः सामूहिकरूपेण १ अरब युआन् अर्जयिष्यन्ति।
अस्य ग्रीष्मकालस्य चलच्चित्रस्य विषये एषः शीतलः हास्यः अस्ति अस्मिन् अमूर्ततायाः भावः अस्ति यत् जनाः हसितुं इच्छन्ति परन्तु न शक्नुवन्ति। चतुर्णां उद्योगनेतृणां सर्वेषां ग्रीष्मकालीनविमोचनार्थं स्पर्धां कुर्वन्तः ब्लॉकबस्टराः सन्ति, परन्तु परिणामाः यथा नेटिजनाः अवदन्, "विमोचनात् पूर्वं ते यथा यथा विस्फोटकाः सन्ति तथा विमोचनानन्तरं ते अधिकं इमान्दाराः भविष्यन्ति।
चेन् सिचेङ्ग इत्यनेन सावधानीपूर्वकं निर्मितं "डिक्रिप्शन", जू झेङ्ग इत्यनेन समर्पितं "रिट्रोग्रेड् लाइफ्" च वर्तमानकाले ३० कोटि युआन् इत्यनेन किञ्चित् अधिकस्य बक्स् आफिसः अस्ति । वु एर्शान् इत्यनेन निर्देशितं नूतनं चलच्चित्रं "अण्डर द स्ट्रेन्जर्स्" इति सिनेमागृहेषु प्रदर्शितस्य ६ दिवसाभ्यन्तरे यावत् १० कोटिः न भङ्गः । "लेजेण्ड्" इति जैकी चान् अभिनीतं काल्पनिकक्रियाकृतिः यस्य मूल्यं ३६० मिलियन युआन् यावत् आसीत्, तस्य समाप्तिः केवलं ७९.९ मिलियन युआन् इत्यस्य सञ्चितरूपेण बक्स् आफिसः अभवत्, महती हानिः च पूर्वनिर्णयः आसीत्
चलचित्र "विगुप्तीकरण" पोस्टर
"Retrograde Life" इति चलच्चित्रस्य पोस्टरम् ।
"अण्डर द स्ट्रेन्जर" इति चलच्चित्रस्य पोस्टरम् ।
चलचित्र "किंवदंती" पोस्टर।
यत् अपि निराशाजनकं तत् अस्ति यत् अभिनेता झू यिलोङ्ग अभिनीतस्य "द नेगेटिव मेक्स् द पॉजिटिव" इत्यस्य प्रदर्शनस्य पञ्चदिनेषु केवलं ६२ मिलियन युआन् अधिकं अर्जितवान् इति पूर्वानुमानं कृतम् अस्ति यत् अन्तिमः बक्स् आफिसः १० कोटि युआन् अधिकं कर्तुं कठिनः भविष्यति।
अस्मिन् वर्षे ग्रीष्मकालीनचलच्चित्रप्रचारः अत्यन्तं गहनः भविष्यति इति तर्कसंगतम् अस्ति: चलच्चित्रब्यूरो प्रथमवारं चलच्चित्रसूचिकायाः ​​प्रचारं करिष्यति तथा च "चलच्चित्रस्य ग्रीष्मकालीनचलच्चित्रसम्मेलनं करिष्यति। ग्रीष्मकालीनचलच्चित्रस्य नायकाः ये चलच्चित्रनिर्मातारः सन्ति ते मिलित्वा ग्रीष्मकालीनचलच्चित्रस्य केकं बृहत्तरं कर्तुं कार्यं कुर्वन्ति । चलचित्रसमर्थनार्थं एआइ-इत्यस्य उपयोगाय, श्रव्य-दृश्य-प्रतिबिम्ब-सफलतायाः लाभाय प्रौद्योगिक्याः उपयोगाय च चलच्चित्र-कम्पनीनां प्रयत्नैः सह मिलित्वा अयं ग्रीष्मकालस्य ऋतुः सुन्दरः दृश्यते
परन्तु आदर्शः अतीव पूर्णः, वास्तविकता च अतीव कृशः। यद्यपि अस्मिन् वर्षे ग्रीष्मकालस्य ऋतुः १० अरब युआन् अतिक्रान्तवान् तथापि गतवर्षस्य ग्रीष्मकालस्य कुलबक्स् आफिस २०.६१९ अरब युआन् इति सप्ताहात् न्यूनेन समये प्राप्तुं प्रायः असम्भवम्।
किमर्थम् अयं ग्रीष्मकालः एतावत् अनुपलब्धः ?
पेरिस्-ओलम्पिक-क्रीडायाः सह अस्य टकरावः अभवत् इति कथनम् अस्ति ।
ओलम्पिकः खलु ग्रीष्मकालीनचलच्चित्रेभ्यः किञ्चित् प्रकाशं चोरिष्यति, परन्तु ओलम्पिकः एतादृशं महत् भारं स्कन्धे वहितुं न शक्नोति यदा चलच्चित्रस्य बक्स् आफिसः अर्धभागे कटितुं समीपे अस्ति। वस्तुतः पेरिस्-ओलम्पिक-क्रीडायाः योगदानम् अपि ग्रीष्मकालीन-बक्स्-ऑफिस-मध्ये अभवत् । बीकन प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं ओलम्पिक-रङ्गमण्डपस्य लाइव्-प्रसारणस्य कुल-बॉक्स-ऑफिस-रूप्यकाणि २४.४२ मिलियन-युआन्-रूप्यकाणि अभवन् ।
ऐतिहासिक-अनुभवात् न्याय्यं चेत् ओलम्पिक-वर्षस्य प्रभावः ग्रीष्मकालीन-बक्स्-ऑफिस-मध्ये न भवति इति अनिवार्यम् । तत् सिद्धयितुं आँकडा: सन्ति: २०१२ तमे वर्षे (लण्डन-ओलम्पिक) ग्रीष्मकालीन-बॉक्स-ऑफिस-रूप्यकाणि ४.०९ अरब-युआन्-रूप्यकाणि आसन्, यत् २०११ तमे वर्षे (३.७४२ अरब-युआन्) १२.४१ अरब-युआन्-रूप्यकाणि वर्धितानि, मूलतः १२.४५ अरब-युआन्-रूप्यकाणि आसन् २०१५ तमे वर्षे (टोक्यो ओलम्पिक) ७.३८१ अरब युआन्, २०२० तमे वर्षे ३.६१६ अरब युआन् इत्यस्मात् महती वृद्धिः ।
इदं प्रतीयते यत् ग्रीष्मकालीनस्य बक्स् आफिसस्य पतनस्य मूलकारणं चलच्चित्रे एव अन्वेष्टव्यम् अस्ति।
सर्वाधिकं महत्त्वपूर्णं वस्तु सम्भवतः अस्ति यत् अस्मिन् वर्षे ग्रीष्मकालस्य ऋतौ प्रथमपङ्क्तौ चलच्चित्रेषु अत्यल्पानि सन्ति : "Catch a Baby" (सम्प्रति ३ अरब युआन-अधिकं बक्स्-ऑफिसं कृत्वा) तथा च मौन मार" (१.३ अरब युआन्)। .
२०२३ तमस्य वर्षस्य ग्रीष्मकालीनसीजनस्य शीर्षत्रयस्य बक्स् आफिस-पिक्-परिचयस्य अवलोकनं कुर्मः : “ऑल् ऑर् नथिङ्ग्” ३.५२६ अरब युआन्, “द लोस्ट् हेर” ३.५२३ अरब युआन्, “फेङ्गशेन् भागः १: चाओगे फेंग्युन्” २.४८१ अरब युआन् च . त्रयाणां चलच्चित्रेषु कुलम् १० अरब युआन् इत्यस्य समीपे अस्ति । न केवलं प्रथमानि चलच्चित्राणि संख्यायां बहुसंख्याकाः आसन्, अपितु तेषु विविधाः विषयाः अपि आसन् इति युक्तम् यत् ते शो जित्वा अन्ते अभवन् ।
इदानीं पश्चात् पश्यन् २०२३ तमस्य वर्षस्य ग्रीष्मकालस्य सफलतायाः कारणं वर्षत्रयपूर्वं महामारी समाप्तस्य प्रतिकारात्मकस्य उपभोगस्य कारणं भवितुम् अर्हति । अस्मिन् वर्षे उपभोक्तृणां बटुकाः कठिनाः अभवन्, मनोरञ्जनविकल्पाः च अधिकविविधतां प्राप्तवन्तः स्वाभाविकतया तेषां चलच्चित्रेषु अधिकानि आवश्यकतानि सन्ति सिनेमागृहं गच्छन्ते सति दानं न कुर्वन्ति” “कथानकं पुरातनं भवति, मम च चलचित्रं द्रष्टुं सर्वथा रुचिः नास्ति।” तान् पश्यन् इति।”...
यदा चलचित्रेषु परिवर्तनं भवति, वातावरणं परिवर्तते, उपभोक्तारः च परिवर्तन्ते, तदा प्रसिद्धाः निर्देशकाः किञ्चित् दूरं गन्तुं आरभन्ते, तेषां कुशलाः पटलाः त्यक्त्वा, व्यक्तिगतव्यञ्जनस्य आग्रहं कुर्वन्ति, एकप्रकारस्य हठं दर्शयन्ति यत् न खादति जगतः आतिशबाजीः। चलचित्रं प्रेक्षकाः च अधिकं स्वार्थकेन्द्रितौ स्तः अतः धावनं नास्ति, केवलं घर्षणमेव ।
अस्मिन् ग्रीष्मकाले बक्स् आफिसस्य पतनम् निराशाजनकम् अस्ति, परन्तु उद्योगस्य कृते अपि एतत् उत्तमं कार्यं भवितुम् अर्हति । इदानीं यदा प्रशंसकचलच्चित्रस्य युगः समाप्तः अस्ति तथा च तर्कशीलाः प्रेक्षकाः पुनः आगताः, तदा वयं चलच्चित्रं सृजनस्य मूलबिन्दुं प्रति अपि प्रत्यागन्तुं शक्नुमः - केवलं उच्चगुणवत्तायुक्तानि चलच्चित्राणि एव योग्यानि सन्ति येन प्रेक्षकाः महत् टिकटमूल्यानि समयव्ययञ्च दातुं शक्नुवन्ति उद्योगे सामान्यज्ञानम्। (लिउ यिंग्यु) ९.
प्रतिवेदन/प्रतिक्रिया