समाचारं

अद्यापि बीजिंगनगरे वर्षा भवति, गम्भीरः जामः अपि अस्ति! अनुमानितः वर्षाविरामसमयः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातः ८ वादने सोमवासरे प्रातःकाले वर्षायुक्ते व्यस्तसमये नगरस्य यातायातजामसूचकाङ्कः ८.३ यावत् अभवत्, यत् "तीव्रजनसङ्ख्या" अवस्थां सूचयति।नगरीयजनसुरक्षायातायातप्रबन्धनब्यूरो इत्यस्य कमाण्ड सेण्टरतः संवाददाता ज्ञातवान् यत् अद्यतनस्य प्रातःकाले ग्रीष्मकाले सामान्यतः अर्धघण्टापूर्वं प्रायः ७ वादने आरब्धम्।
प्रातःकाले चरमकालस्य समये नगरे महती वर्षा, दुर्दृश्यता, स्खलितमार्गाः च अभवन् । तदतिरिक्तं सोमवासरे ४, ९ च दिनाङ्के यातायातप्रतिबन्धाः सन्ति, सामान्यतः अपेक्षया यातायातस्य मात्रा अपि वर्धिता अस्ति । बहुकारकाणां अधिष्ठानानन्तरं ग्रीष्मकालस्य प्रातःकाले दुर्लभः जामः पुनः प्रादुर्भूतः । नगरपरिवहनआयोगेन प्रकाशितस्य मार्गस्य स्थितिसूचकाङ्कस्य अनुसारं७:४५ वादने सूचकाङ्कः ८.० अतिक्रम्य तीव्रं जामम् अवाप्तवान् ।
यातायातप्रबन्धनब्यूरो कमाण्ड सेण्टरस्य आँकडानुसारं प्रातः ८ वादने,इदं पूर्व-पश्चिम-रिंग-मार्गस्य दक्षिण-उत्तर-दिशि, उत्तर-द्वितीय-रिंग-मार्गस्य पूर्व-पश्चिमदिशि तथा उत्तर-तृतीय-रिंग-मार्गे, जियाझुआङ्ग-सेतुतः पूर्व-पश्चिमदिशि जियाझुआङ्ग-सेतुतः शाङ्गकिंग-सेतुपर्यन्तं च... उत्तरपञ्चम-रिंग-मार्गः, तथा च उत्तर-चतुर्थ-रिंग-मार्गस्य सियुआन्-सेतुतः जियान्सियाङ्ग-सेतुपर्यन्तं पूर्वतः पश्चिमपर्यन्तं दिशा अधिका स्पष्टा भीडः, यातायातस्य मात्रा निरन्तरं वर्धते।
बीजिंग-देशं प्रति गच्छन्तः राजमार्गाः अपि सामान्यतया एकाग्रं यातायातप्रवाहं प्राप्नुवन्ति । अस्य मार्गस्य प्रमुखः खण्डः अस्तिबीजिंग-चेङ्गडु द्रुतमार्ग Beiqijia तः Taiyangong महलपर्यन्तं, बीजिंग-हांगकाङ्ग-Macao द्रुतमार्ग Dujiakan टोल स्टेशनतः Yuegezhuang सेतुपर्यन्तम्केचन विभागाः प्रतीक्ष्यताम्।
नगरीयक्षेत्रे मुख्यसञ्चाररेखासु देवाईमार्गः, ज़िझिमेन् उत्तरमार्गः, लियानहुआची पूर्वमार्गः, जिन्युआनसेतुतः डिङ्घुईसेतुपर्यन्तं फुशीमार्गः, जियानवाईमार्गः, जियाङ्गुओमार्गः, शुआङ्गहुईसेतुतः सीपर्यन्तं जिंगङ्गुईसेतुपर्यन्तं जिंगटॉन्गद्रुतमार्गः हुइकियाओ इत्यादिषु यातायातस्य जामः अभवत् पारम्परिक भीड़-प्रवण मार्गखण्ड।
वर्षा आरब्धस्य अनन्तरं यातायातनियन्त्रणविभागेन प्रातःकाले व्यस्तसमयात् पूर्वं वर्षादिनानां कृते उच्चस्तरीयं उपस्थितियोजना आरब्धा, विडियोगस्त्यः, मार्गगस्त्यघनत्वं च सुदृढं कृतम्, जलस्थगतिप्रवणस्थानेषु गस्तीं सुदृढं कृतम्, यथा क्षियागियाओ सेतुक्षेत्रम्, तथा नगरपालिका जलनिकासी तथा आपत्कालीन सेवाभिः सह कार्यं कृतवान् आपत्कालीन उद्धारविभागाः जलसञ्चयप्रवणमार्गखण्डानां निरीक्षणे केन्द्रीभवन्ति तथा च मार्गे जलसञ्चयः प्राप्ते शीघ्रं निष्कासनकार्यं करिष्यन्ति।
पुलिसेन उक्तं यत्,यदि स्थगितम् जलं वाहनानां सामान्यमार्गं प्रभावितं कुर्वन् दृश्यते तर्हि अग्रपङ्क्तियातायातपुलिसः अस्थायीयातायातप्रबन्धनपरिहारं करिष्यति।दूरस्थविपथनं एकत्रैव कार्यान्वितं भवति, तथा च वास्तविकसमययातायातसूचना रेडियो, "बीजिंगयातायातपुलिस" वेइबो, बहिः प्रदर्शनपर्दे, नेविगेशनसॉफ्टवेयर इत्यादिभिः विविधचैनेल्द्वारा विमोच्यते, येन वाहनानां परितः मार्गदर्शनं भवति वर्षाकाले यातायातदुर्घटनानां दूरस्थप्रक्रियाकेन्द्रे सर्वाणि आसनानि उद्घाटितानि येन चालकाः लघुयातायातदुर्घटनानां शीघ्रं समाधानं कर्तुं गौणदुर्घटनानां जोखिमं च परिहरितुं मार्गदर्शनं कुर्वन्ति।

अद्य अपराह्णे क्रमेण वर्षा समाप्तं भविष्यति

नगरीयमौसमवेधशाला २५ अगस्तदिनाङ्के १७:०० वादनतः २६ अगस्तदिनाङ्के ७:०० वादनपर्यन्तं वर्षा (मि.मी.) मुक्तवती: नगरस्य औसतं ३८.३, नगरीयसरासरी (चाओ, है, फेङ्ग, शि, पूर्व, पश्चिम) ४०.१, दक्षिणपश्चिमम् अस्ति (द्वार, गृह) ४५.५, दक्षिणपूर्व (टोङ्ग, दा) ३८.५, वायव्य (यान, चांग) ३७.३, ईशान (मी, शुन, पिंग, हुआइ) २९.९;नगरस्य बृहत्तमं चाओयाङ्ग गुआन्झुआङ्ग-स्थानकं ११५.२, नगरस्य बृहत्तमं टोङ्गझौ योङ्गशुन्-उद्यानं १२४.६, टोङ्गझौ योङ्गशुन्-उद्याने अधिकतमं प्रतिघण्टां वर्षा-तीव्रता ९१.४ मि.मी./घण्टा (२५ तमे दिनाङ्के २१:००-२२:००) अस्ति

अद्यापि वर्षा निरन्तरं वर्तते,अद्य अपराह्णे तस्य वायुः न्यूनीभवति इति अपेक्षा अस्ति।वर्षायाः प्रक्षालनेन तापमानं न्यूनीकृतम्, नगरस्य अधिकांशक्षेत्रेषु तापमानं केवलं २०°C अधिकं भवति ये मित्राणि दुर्बलाः, शीतात् भयभीताः च सन्ति, ते कृशं दीर्घास्तनं जैकेटं धारयितुं शक्नुवन्ति ।

स्रोत उत्तरबीजिंग सायं समाचार WeChat सार्वजनिक खाता

प्रतिवेदन/प्रतिक्रिया