समाचारं

लिफ्ट-शाफ्ट्-तहखाने च जलं पातितम्, कर्मचारिणः ५ घण्टाभ्यः अधिकं समयं यावत् तस्य निष्कासनं रात्रौ यावत् व्यतीतवन्तः ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्तदिनाङ्के सायं कालस्य निरन्तरवृष्ट्या शुन्यीमण्डलस्य शेङ्गली-वीथिकायां सेकोइया यिपिन्-समुदायस्य परितः नगरपालिकायाः ​​मुख्यपाइप्-जलनिकासी-व्यवस्थायाः अतिभारः जातः, येन मार्गेषु गम्भीरः जलसञ्चयः अभवत्आवासीयभवनानां तहखानेषु, लिफ्ट-शाफ्ट्-मध्ये च स्थगितम् जलं पातितम्, समुदायः, सम्पत्ति-प्रबन्धन-कर्मचारिणः च स्थगितजलं दूरीकर्तुं लिफ्ट्-सामान्य-सञ्चालनं पुनः स्थापयितुं च रात्रौ कार्यं कृतवन्तः
तस्याः रात्रौ मार्गे जलं समये एव निर्वहणं कर्तुं न शक्यते स्म, सेकोइया यिपिन् समुदायस्य भवनस्य ४ यूनिट् इत्यस्य तहखाने जलस्य किञ्चित् भागं लिफ्टस्य शाफ्ट् मध्ये प्रवहति स्म, यत्... प्रत्यक्षतया लिफ्टस्य सामान्यसञ्चालनं प्रभावितं कृतवान् । एषा आपत्कालीनस्थितिः निवासिनः यात्रायां महतीं असुविधां जनयति।
एतस्याः आपत्कालीनस्थितेः सम्मुखे शेङ्गली उपजिल्लाकार्यालयस्य सुरक्षाविभागः, समुदायः, सम्पत्तिकर्मचारिणः, अग्निशामकदलस्य सदस्याः च तत्क्षणमेव आपत्कालीनप्रतिक्रियायै घटनास्थलं प्राप्तवन्तः। सर्वे कार्यं विभक्तवन्तः अग्निशामकाः सम्पत्तिप्रबन्धनकर्मचारिणः च जलपम्पिंगसाधनं संचालयन्ति स्म तथा च स्थगितजलस्य निष्कासनार्थं यथाशक्ति प्रयतन्ते स्म तथा च सामुदायिककर्मचारिणः यत्र स्थगितम् जलं प्रसृतं तत्र मुखं अवरुद्ध्य रेतस्य पुटं वहन्ति स्म। स्थगितजलस्य विशालस्य क्षेत्रस्य निष्कासनानन्तरं भवनस्य अन्तः भूमौ स्थितं किञ्चित् स्थगितम् जलं स्वच्छं कर्तुं सर्वे झाडूः, पोंछं च उद्धृतवन्तः व्यावसायिक अनुरक्षणकर्मचारिणः लिफ्टस्य उपकरणस्य निरीक्षणं मरम्मतं च कुर्वन्ति।
पञ्चघण्टाभ्यः अधिकं परिश्रमं कृत्वा तहखाने, लिफ्ट-शाफ्ट्-मध्ये च जलं स्वच्छं कृत्वा, लिफ्ट-उपकरणानाम् सावधानीपूर्वकं निरीक्षणं कृत्वा मरम्मतं कृत्वा सामान्यकार्यं कृतम्
प्रतिवेदन/प्रतिक्रिया