समाचारं

द पेपर वीकली丨अमेरिकादेशे शैक्षणिकस्वतन्त्रता शैक्षणिकबहिष्कारः च द्विमुखः एलेन डेलोन्;

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनविश्वविद्यालयेषु शैक्षणिकस्वतन्त्रता शैक्षणिकबहिष्कारः च
२०२४ तमस्य वर्षस्य अगस्तमासे अमेरिकन एसोसिएशन आफ् यूनिवर्सिटी प्रोफेसर्स् (AAUP) इत्यनेन विगतदशकद्वये शैक्षणिकबहिष्कारस्य स्पष्टविरोधं परिवर्त्य तस्य स्थाने स्वीकृतं यत् “शैक्षणिकबहिष्कारः एव शैक्षणिकस्वतन्त्रतायाः उल्लङ्घनं न करोति, अपितु तस्य वैधं सामरिकप्रतिक्रिया उच्चशिक्षायाः मिशनेन सह मौलिकरूपेण असङ्गताः परिस्थितयः” इति ।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रवृत्तः तदा अमेरिकन-विश्वविद्यालयेषु प्यालेस्टिनी-समर्थक-विरोधाः क्रमेण अभवन् विरोधगुटस्य एकः महत्त्वपूर्णः रणनीतिः इजरायलस्य शैक्षणिकबहिष्कारस्य आरम्भः अस्ति, यत्र इजरायलस्य सार्वजनिकसंशोधनसंस्थाभिः सह सहकारीसम्बन्धं विच्छिद्य इजरायलेन समर्थितानां शैक्षणिकपरियोजनानां स्थगनं च अन्तर्भवति
२००५ तमे वर्षे द्वितीयस्य प्यालेस्टिनी-इन्टिफादस्य अन्ते एएयूपी-पक्षः बहिष्कारस्य निन्दां कृतवान् । तदनन्तरं वर्षे बहिष्कारः "विचारानाम् स्वतन्त्रविनिमयस्य प्रत्यक्षतया आक्रमणं करोति" इति उक्तवान् । २०१३ तमस्य वर्षस्य डिसेम्बरमासे अमेरिकादेशस्य बृहत्तमः शैक्षणिकसमूहः अमेरिकन इन्स्टिट्यूट् फ़ॉर् रिसर्च (AIR) इत्यनेन इजरायलस्य शैक्षणिकसंस्थानां संयुक्तबहिष्कारः आरब्धः, यत्र शैक्षणिकजनाः इजरायलस्य शैक्षणिकसमूहैः सह सहकार्यं न कुर्वन्तु, प्रायोजकत्वं वा न स्वीकुर्वन्तु इति आह्वानं कृतवान् तस्मिन् समये एएयूपी-सङ्घः एयर-बहिष्कारस्य शैक्षणिकस्वतन्त्रतायाः उल्लङ्घनम् इति निन्दितवान् ।
२०२४ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य मिल्वौकी-नगरे जनाः प्यालेस्टाइन-देशस्य समर्थनार्थं सभां कृतवन्तः ।
पाश्चात्य-विश्वस्य हृदये तूफानः शान्ततां प्राप्तुं दूरम् अस्ति वर्धन्ते।
२००६ तः २०१२ पर्यन्तं एएयूपी-अध्यक्षरूपेण कार्यं कृतवान् कैरी नेल्सन इत्यनेन १३ अगस्त दिनाङ्के उच्चशिक्षायाः क्रॉनिकल् इति पत्रिकायां भयंकरः आलोचनात्मकः लेखः प्रकाशितः । सः मन्यते यत् एएयूपी-संस्थायाः शैक्षणिकस्वतन्त्रतायाः शताब्दपुराणं रक्षणं त्यक्त्वा यत्किमपि संख्यायां व्यक्तिभिः आरब्धस्य शैक्षणिकबहिष्कारस्य द्वारं उद्घाटितम्। व्यक्तिगतछात्राणां संकायानां च शैक्षणिकबहिष्कारस्य वकालतस्य अधिकारः सर्वदा एव आसीत्, एतत् नकारयितुं निष्कपटता भविष्यति । परन्तु तदर्थं अनुशासितं विना "सहभागितायाः विषये स्वविकल्पं कुर्वन्तु" इति निःशर्तः अधिकारः पूर्वं नासीत् ।
नेल्सनः भविष्यवाणीं करोति यत् २०२४-२०२५ विद्यालयवर्षे एएयूपी नीतिपरिवर्तनस्य कारणेन यहूदी-इजरायल-छात्रान् संकायान् च लक्ष्यं कृत्वा शतशः सूक्ष्म-बहिष्काराः भविष्यन्ति अमेरिकी-इजरायल-संकाययोः मध्ये सहकारि-संशोधन-परियोजनानां अपराधीकरणाय समर्पिताः समर्पिताः प्यानलाः अपि भविष्यन्ति ।
नेल्सनः एएयूपी-संस्थायाः वक्तव्यस्य उद्धृत्य अवदत् यत् "शैक्षणिकबहिष्कारेषु कोऽपि राजनैतिक-धार्मिक-लिटमस-परीक्षा न भवितुमर्हति, न च साधारण-शैक्षणिक-प्रथासु, यथा शैक्षणिक-पत्राणां प्रकाशनं, भाषण-सम्मेलन-प्रस्तुति-प्रदानं, अथवा भागं ग्रहणं, इत्यादिषु व्यक्तिगत-विद्वानानां संकायानां च विरुद्धं निर्दिष्टं भवेत् शोधसहकारः" इति । सः मन्यते यत् एएयूपी इत्यस्य व्यवहारः अस्य सिद्धान्तस्य उल्लङ्घनं करोति, अस्य सिद्धान्तस्य मूल्यवान् अपि अधिकं करोति । एषः सिद्धान्तः संस्था व्यक्तिभ्यः बहिष्कारं कर्तुं वा न वा यत् निःशर्तं स्वतन्त्रतां ददाति तस्य असङ्गतः अस्ति । अमेरिकी-इजरायल-संयुक्त-संशोधन-परियोजनानां विरुद्धं संगठित-प्रदर्शनानि अपेक्षितुं शक्यन्ते । विदेशे अध्ययनकार्यक्रमानाम् अवरोधाय अधिकप्रयत्नाः भविष्यन्ति इति अपि भवान् अपेक्षितुं शक्नोति, येन छात्राणां शैक्षणिकस्वतन्त्रतायाः हानिः भविष्यति ।
नेल्सनः आलोचनां कृतवान् यत् एएयूपी इत्यनेन स्वस्य नूतननीतेः सारांशं दत्त्वा दीर्घकालीनस्य बहिष्कार-विनिवेश-प्रतिबन्ध-अभियानस्य (बीडीएस-अभियानम्, यत् प्यालेस्टिनी-नागरिक-समाजेन २००५ तमे वर्षे आरब्धम्) व्यक्तिनां अपेक्षया संस्थानां प्रतिरोधः भवति २०१४ तमे वर्षे पश्चिमतट-आधारित-बीडीएस-आन्दोलने न्यूनातिन्यूनं स्वीकृतं यत् सामान्यबुद्धिः निर्दिशति यत् एतादृशेन “संस्थागत” प्रतिरोधेन व्यक्तिनां हानिः अनिवार्यतया भविष्यति परन्तु एआयूपी इत्यस्य विषये एतत् न भवति। अपि च, अन्ते “शैक्षणिकबहिष्कारः केवलं तेषु उच्चशिक्षासंस्थासु एव निर्दिशेत् ये स्वयमेव शैक्षणिकस्वतन्त्रतायाः अथवा शैक्षणिकस्वतन्त्रता आश्रितानां मौलिकानाम् अधिकारानां उल्लङ्घनं कुर्वन्ति” इति इच्छया प्रतिपादनस्य अभावे अपि पाश्चात्यजगति सहस्राणि शिक्षकाः सन्ति ये विना प्रमाणं, , इजरायलविश्वविद्यालयाः दशकैः शैक्षणिकस्वतन्त्रतायाः उल्लङ्घनं कुर्वन्ति इति दावान् कर्तुं कोऽपि संकोचः नास्ति ।
सम्पूर्णे मध्यपूर्वे अन्यत्र च-इजिप्ट्, इरान्, रूस, सीरिया, तुर्की, अन्येषु च बह्वीषु देशेषु-अल्पं वा नास्ति वा शैक्षणिकस्वतन्त्रतां विद्यमानाः संस्थाः सन्ति तथापि ते चिरकालं यावत् मनुष्याणां, पशूनां च कृते अहानिकारकाः इति मन्यन्ते स्म । परन्तु सद्कालः दीर्घकालं न गतवान् इति २००५ तमे वर्षे एएयूपी इत्यनेन स्वीकृतं यत् यावत् शैक्षणिकबहिष्कारस्य विरोधः सार्वत्रिकसिद्धान्तः न मन्यते तावत् विभिन्नेषु देशेषु विश्वविद्यालयानाम् बहिष्कारस्य विषये असंख्यविमर्शाः भविष्यन्ति, शैक्षणिकबहिष्कारः सामान्यः भविष्यति एएयूपी इदानीं वर्धमानस्य प्रचण्डस्य ज़ायोनिज्म-विरोधस्य समर्थनार्थं सहायकरूपेण कार्यं कुर्वन् अस्ति । तया ज़ायोनिज्म-विरोधि-प्रति मौलिक-रियायतं कृतम्, यत् "शैक्षणिक-बहिष्कारः स्वयमेव शैक्षणिक-स्वतन्त्रतायाः उल्लङ्घनं न करोति; अपितु, उच्चशिक्षायाः मिशनेन सह मौलिकरूपेण असङ्गत-परिस्थितिषु वैध-रणनीतिक-प्रतिक्रियारूपेण दृश्यन्ते" इति घोषितम् , सिद्धान्ताः दावपेक्षया न भवन्ति, ते केवलं रणनीतिविषये एव।
नेल्सनः अवदत् यत् एएयूपी स्ववक्तव्ये व्यक्तिगतविकल्पेषु निर्णयेषु च केन्द्रितः अस्ति, यद्यपि सः एतदपि जानाति यत् सर्वाधिकप्रभावशालिनः बहिष्कारनिर्णयाः वादविवादाः च समूहैः वा तेषां अन्तः वा क्रियन्ते, येषु अनुशासनात्मकसङ्घटनाः अपि सन्ति। परिसरे बहिष्कारस्य वा विनिवेशस्य वा आह्वानं अस्मिन् वसन्तऋतौ “गाजा-एकताशिबिरस्य” उद्भवेन वर्धितम्, यत् प्यालेस्टिनीसमर्थकछात्र-आन्दोलनकारिभिः परिसरे स्थापिताः तंबूशिबिराणि सन्ति एएयूपी इत्यस्य नूतना नीतिः अधिकविभाजनकारी बहिष्कारसङ्घर्षान् प्रोत्साहयिष्यति।
नेल्सनस्य मतेन एएयूपी-सङ्घः त्वरितरूपेण न्याय्यप्रतीतेन च दावान् अकरोत् यत् अमेरिकादेशे अपि छात्राः शिक्षकाः च सामान्यतया विचारस्य धर्मस्य च स्वतन्त्रतायाः, संघस्य, आन्दोलनस्य च स्वतन्त्रतायाः, अन्येभ्यः मूलभूतानाम् अधिकारेभ्यः च वंचिताः भवन्ति केचन पृच्छन्ति स्यात्, पृथिव्यां एएयूपी किं चिन्तयति?
एएयूपी निराधारतया आक्रमणं करोति यत् शैक्षणिकबहिष्कारस्य विरुद्धं तस्य प्रायः दशकद्वयस्य स्पष्टस्य वृत्तेः दुरुपयोगः कृतः। एएयूपी विरोधाभासरूपेण मन्यते यत् शैक्षणिकबहिष्कारविरुद्धस्य रुखस्य उपयोगः "शैक्षणिकस्वतन्त्रतायाः क्षतिं कर्तुं" भवति यतोहि एषा निरपेक्षस्थितिः "सूक्ष्मतायाः अवहेलनां करोति, सन्दर्भे च ध्यानं न ददाति" इति एते निराधाराः अपमानजनकाः च सामान्यीकरणाः प्यालेस्टिनीजनाः हिताय बलं इजरायलीयाः दुष्टाः इति विचारस्य मनिचियनद्विचक्रीयप्रतिबद्धस्य सूक्ष्मस्य आन्दोलनस्य सम्मुखे क्रियन्ते।
नेल्सनः अन्ततः बोधितवान् यत् जर्मनीदेशस्य फ्रेडरिक-अलेक्जेण्डर् विश्वविद्यालयेन शैक्षणिकस्वतन्त्रतासूचकाङ्कः संकलितः यस्मिन् विश्वस्य १७९ देशानाम् क्रमः स्थापितः । २०२४ तमस्य वर्षस्य नवीनतम-क्रमाङ्कनं इजरायल-विश्वविद्यालयानाम् शीर्ष-२०% तः ३०% पर्यन्तं स्थापयति, यत् अमेरिका-देशस्य विश्वविद्यालयानाम् अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति । एएयूपी तथ्याधारितं न, अपितु पक्षपातस्य आधारेण राजनैतिकनिर्णयाः करोति । यहूदीछात्राः संकायश्च तस्य परिणामेण अन्यायपूर्णव्यवहारं प्राप्नुयुः, तथा च तेषां व्यक्तिगतशैक्षणिकस्वतन्त्रतायाः, शत्रुतापूर्णशैक्षिकवातावरणात् स्वतन्त्रतायाः च अधिकारः क्षतिग्रस्तः भविष्यति। एएयूपी नीतयः शैक्षणिकस्वतन्त्रतायाः स्वर्णमानकरूपेण उपयोक्तुं न शक्यन्ते ।
१९ अगस्त दिनाङ्के हार्वर्डविश्वविद्यालये शैक्षणिकस्वतन्त्रतापरिषदः सहअध्यक्षः शरीरविज्ञानस्य चिकित्साशास्त्रस्य च प्राध्यापकः जूलियन जे.
सः प्रश्नं कृतवान् यत् एएयूपी अनेकेषु देशेषु संस्थानां बहिष्कारस्य समर्थनं करिष्यति वा यत्र शिक्षाक्षेत्रे ज्ञानस्य प्रभावी साधनाय आवश्यकानां मूलभूतस्वतन्त्रतानां अभावः अस्ति। बीडीएस-आन्दोलनं वस्तुतः केवलं एकं देशं इजरायल्-देशं लक्ष्यं करोति । इजरायल-सर्वकारस्य त्रुटयः यद्यपि विवादं कर्तुं शक्यन्ते, कर्तव्याः च, तथापि ते एव इजरायल्-देशस्य उच्चशिक्षासंस्थानां आधारभूतस्वतन्त्रताः न हरन्ति
धन्यवादः यत् एएयूपी इत्यस्य नूतना नीतिः इजरायलस्य उच्चशिक्षासंस्थानां बहिष्कारस्य वकालतम् अथवा शैक्षणिककार्यं कुर्वतां व्यक्तिगतविद्वान् लक्ष्यं न करोति इति जियोर्डानो लिखितवान्। उभयप्रथा शैक्षणिकस्वतन्त्रतायाः प्रकट अवहेलना अस्ति । परन्तु यदा एएयूपी बहिष्काराय उद्घाटितः इति वदति तदा एतत् ज्ञातव्यं यत् पूर्वबहिष्कारप्रयासेषु एतादृशाः लक्ष्याः अवश्यमेव सम्मिलिताः आसन्।
एएयूपी व्यवस्थितशैक्षणिकबहिष्कारस्य आह्वानस्य स्वकीयं मूल्याङ्कनं कर्तुं व्यक्तिगतसंकायस्य छात्राणां च अधिकारस्य समुचितरूपेण पुष्टिं करोति। एषा स्वतन्त्रता खलु अत्यावश्यकी अस्ति, ये शिक्षकाः एतान् मतं प्रकटयन्ति तेषां प्रतिकारः अवश्यं न कर्तव्यः । यद्यपि नूतननीते स्वागतयोग्याः पक्षाः सन्ति तथापि एएयूपी “कक्षे गजस्य” अवहेलनां निरन्तरं कर्तुं न शक्नोति । यथा २००५ तमे वर्षे एएयूपी-नीतिः इजरायल्-बहिष्कारस्य सततं प्रयत्नैः प्रेरिता, तथैव तस्याः संशोधितनीतिः अनेकेषु महाविद्यालयपरिसरेषु इजरायल-संस्थानां विनिवेशस्य, बहिष्कारस्य च प्रबल-आह्वानैः प्रतिध्वन्यते नूतननीतेः विमोचनस्य समयः स्पष्टं करोति इव दृश्यते यत् तस्याः मसौदाकारानाम् एतादृशानां माङ्गल्याः किञ्चित् समर्थनं वर्तते ये आगामिषु पतनसत्रे उत्पद्यन्ते।
जियोर्डानो इत्यस्य स्थितिः अस्ति यत् विश्वस्य परिसरेषु चर्चायाः गुणवत्तां सुधारयितुम् अस्माकं विविधशैक्षणिकबहिष्कारस्य शैक्षणिकस्वतन्त्रतायाः सिद्धान्तानां च सम्बन्धस्य गम्भीरविद्वान् अन्वेषणस्य आवश्यकता वर्तते। दुर्भाग्येन एएयूपी इत्यस्य हाले नीतिपुनरीक्षणं एतत् लक्ष्यं प्राप्तुं असफलं भवति तथा च उत्तरेभ्यः अधिकानि प्रश्नानि सृजति। सन्तुलित-समीक्षात्मक-जाँच-माध्यमेन वास्तविक-विषयान् सम्बोधयितुं न अपि तु नूतना नीतिः व्यापकं सतही च शैक्षणिक-राजनैतिक-कट्टरतावादं प्रतिबिम्बयति यत् केवलं समस्यां वर्धयति |. अमेरिकन एसोसिएशन आफ् यूनिवर्सिटी प्रोफेसर्स् इति संस्थायाः कृते वयं उत्तमं अर्हन्तः।
२१ अगस्त दिनाङ्के एएयूपी इत्यस्य वर्तमानस्य अध्यक्षः टॉड् वोल्फसनः एएयूपी शैक्षणिकस्वतन्त्रता तथा कार्यकाल ए समितिस्य अध्यक्षः राणा जलील् इत्यनेन एनाल्स आफ् अमेरिकन् हायर एजुकेशन रिबटल् इति लेखस्य जालपुटे एकं वक्तव्यं प्रकाशितम् ते बोधयन्ति स्म यत् एएयूपी सर्वदा शैक्षणिकस्वतन्त्रतायाः रक्षणं कृतवान् अस्ति, अद्यापि करोति च, नूतना बहिष्कारनीतिः च तत् परिवर्तनं न करिष्यति।
लेखस्य आरम्भः स्पष्टतया कथयति यत् १९१५ तमे वर्षे स्थापनात् आरभ्य एएयूपी संकायस्य, कर्मचारिणां, छात्राणां च शैक्षणिकस्वतन्त्रतायाः सर्वाधिकं विशिष्टः रक्षकः अस्ति, उच्चशिक्षायां राजनैतिकहस्तक्षेपः अस्थायीशैक्षिकश्रमस्य शोषणं च सहितं धमकीभ्यः तस्य स्वतन्त्रतायाः रक्षणं कृतवान् परन्तु एएयूपी-सङ्घस्य पूर्वाध्यक्षः कैरी नेल्सनः दावान् अकरोत् यत् एएयूपी-सङ्घस्य सद्यः एव स्वीकृतेन शैक्षणिकबहिष्कारवक्तव्येन किञ्चित्पर्यन्तं तस्य “शैक्षणिकस्वतन्त्रतायाः रक्षणस्य शताब्दशः” नाशः अभवत् फाउण्डेशन फ़ॉर् इन्डिविजुअल् राइट्स् एण्ड् एक्सप्रेशन इत्यनेन शैक्षणिकबहिष्कारस्य विरोधः पुनः उक्तः, यत् एतत् "शैक्षणिकस्वतन्त्रतायाः कृते खतरा" इति उक्तम् ।
एएयूपी इत्यस्य नूतनवक्तव्यस्य च आलोचना शैक्षणिकबहिष्कारविषये २००६ तमे वर्षे निर्मितस्य तस्य प्रतिवेदनस्य आधारेण भवति, यस्मिन् शैक्षणिकबहिष्कारस्य विरुद्धं २००५ तमे वर्षे संक्षिप्तं वक्तव्यं अविवादितं, स्पष्टं, पूर्णतया च उत्तरदायी इति पुनः उक्तं यत् सर्वे संकायः श्रमिकाणां छात्राणां च शैक्षणिकस्वतन्त्रतायाः जनादेशः। न तु एतत् ।
एतत् नवीनं वक्तव्यं शैक्षणिकस्वतन्त्रता-कार्यकालविषये एएयूपी-समित्या क इत्यनेन लिखितं अनुमोदितं च राष्ट्रियसमित्या स्वीकृतम्। एतत् वचनं शैक्षणिकक्रियाकलापानाम् सामान्यबहिष्कारस्य वकालतम् न करोति, न च विद्यमानस्य कस्यापि शैक्षणिकबहिष्कारस्य विशेषरूपेण समर्थनं करोति । अपि तु तस्य तर्कः आसीत् यत् “व्यक्तिगताः संकायः छात्राः च व्यवस्थितशैक्षणिकबहिष्कारं जनयन्ति इति विशिष्टपरिस्थितीनां तौलनं, मूल्याङ्कनं, वादविवादं च कर्तुं स्वतन्त्राः भवेयुः, तेषु बहिष्कारेषु भागं ग्रहीतुं स्वकीयं विकल्पं कर्तुं च वक्तव्ये एतत् अपि बोधितम् support or oppose academic boycotts विकल्पाः... आलोचनायाः वादविवादस्य च विषयाः भवितुम् अर्हन्ति, परन्तु संकायस्य छात्राणां च शैक्षणिकबहिष्कारे भागं ग्रहीतुं, तत् कर्तुं नकारयितुं, तथा च येषां विकल्पानां आलोचनां कृत्वा प्रश्नं कर्तुं संस्थागतं वा सरकारीं वा जाँचं वा अनुशासनात्मकं वा कार्यवाही न कर्तव्या whom they disagree.”नवम् वक्तव्ये "ते उच्चशिक्षासंस्थाः स्वयं शैक्षणिकस्वतन्त्रतायाः अथवा मौलिकानाम् अधिकारानां उल्लङ्घनं कुर्वन्ति येषु शैक्षणिकस्वतन्त्रता निर्भरं भवति" इति अतिरिक्तं अन्यत् किमपि विरुद्धं बहिष्कारस्य कोऽपि उल्लेखः न कृतः
नूतनं वक्तव्यं समिति क इत्यस्य २००५ तमे वर्षे कृतस्य वक्तव्यस्य २००६ तमे वर्षे प्रतिवेदनस्य च स्थाने भवति । प्रतिवेदने स्पष्टतया अङ्गीकृतं यत् "व्यवस्थितशैक्षणिकबहिष्कारः" इति कथयति, ते शैक्षणिकस्वतन्त्रतायाः उल्लङ्घनं कुर्वन्ति इति । समितिः क पूर्वनीतेः समीक्षां कर्तुं आरब्धा यतः तस्याः मूलतः विरोधाभासः आसीत् । २००६ तमे वर्षे प्रतिवेदने "व्यक्तिगतसंकायस्य शैक्षणिकसमूहस्य वा अन्यसंकायस्य शैक्षणिकसंस्थानां वा सहकार्यं न कर्तुं अधिकारः येषां सह ते असहमताः सन्ति" परन्तु स्पष्टतया "व्यवस्थितशैक्षणिकबहिष्काररूपेण असहयोगः" "यत् वयं सामूहिकरूपेण" उल्लङ्घनम् इति अङ्गीकृतवान् विश्वासः" स्वतन्त्रव्यञ्जनस्य संचारस्य च सिद्धान्ते आश्रयः” इति ।
लेखस्य तर्कः अस्ति यत् नूतननीतेः आलोचना प्रायः शैक्षणिकस्वतन्त्रतायाः विषये मौलिकभ्रमद्वयेन सह सम्बद्धा भवति । प्रथमं शैक्षणिकस्वतन्त्रतायाः व्यक्तिगतसामूहिकपरिमाणयोः सम्बन्धं न ज्ञातुं असफलता । द्वितीयः निम्नलिखितप्रश्ने उदकं पातयति यत् शैक्षणिकस्वतन्त्रतायाः विषयाः के सन्ति ?
शैक्षणिकस्वतन्त्रता कक्षायां सर्वेषां प्रासंगिकविषयाणां अन्वेषणं चर्चां च कर्तुं तथा च जनसरोकारस्य विषयेषु व्यावसायिकदायित्वसम्बद्धेषु विषयेषु प्रकाशनं वा लेखनं वा कर्तुं अधिकारं रक्षति; विश्वविद्यालयशासनाधिकारः। शैक्षणिकस्वतन्त्रतायाः अस्याः अवगमनस्य केन्द्रं समुचितप्रजातन्त्रप्रक्रियाद्वारा सामूहिकनिर्णयनिर्माणे भागं ग्रहीतुं संकायस्य क्षमता अस्ति
शैक्षणिकस्वतन्त्रता शिक्षकैः व्यक्तिगतरूपेण सामूहिकनिर्णयसंस्थारूपेण च उपभोक्तव्या भवति । एएयूपी-वक्तव्यं प्रणालीगतशैक्षणिकबहिष्कारस्य समर्थनं कर्तव्यं वा इति लोकतान्त्रिकरूपेण निर्णयं कर्तुं संकायस्य सामूहिकं व्यक्तिगतं च अधिकारं स्वीकुर्वति, तथा च व्यक्तिभिः सामूहिकनिर्णयनिर्माणे दण्डं विना भागं ग्रहीतुं वा न वा भागं ग्रहीतुं वा अधिकारः धारयितव्यः। शैक्षणिकबहिष्कारपुलिसस्य अस्तित्वं नास्ति, अस्तित्वं च न भवितुमर्हति।
लेखस्य प्रतिकारं नेल्सन दाओ इत्यनेन उक्तं यत् एएयूपी-इतिहासस्य सामूहिककार्याणां अन्यः कोऽपि प्रकारः शैक्षणिकबहिष्कारः इव कठोररूपेण परिशीलितः, साक्षात् अङ्गीकृतः च नास्ति इदं प्रतीयते यत् शैक्षणिकबहिष्कारस्य विषये प्यालेस्टाइनस्य इजरायलस्य च ध्रुवीकृतभूराजनीतितः पृथक् विचारः कर्तुं न शक्यते-एषः सन्दर्भः यत् एएयूपी-सङ्घं २००६ तमे वर्षे स्वस्य प्रतिवेदनं प्रकाशयितुं प्रेरितवान्। समितिः क इत्यनेन शैक्षणिकबहिष्कारस्य विषये पुनर्विचारः कृतः यत् शैक्षणिकबहिष्कारः रणनीतिरूपेण राजनीतिः न भवति इति सुनिश्चितं करोति।
२००६ तमे वर्षे निर्मितेन प्रतिवेदनेन शैक्षणिकबहिष्कारस्य अत्यन्तं राजनीतिकरणं, नेल्सनः मनिचियनविचाराः इति कथयति तस्य प्रतिकारस्य मार्गरूपेण तेषां निरपेक्षविरोधस्य प्रचारस्य प्रलोभने च योगदानं दत्तम् एतेन शैक्षणिकस्वतन्त्रतायाः गम्भीराः उल्लङ्घाः अभवन्, उदाहरणार्थं यत्र संकाय-छात्रपरिषद्-द्वारा लोकतान्त्रिकरूपेण निर्णीताः नीतयः सम्मानिताः वा बहसः वा न कृत्वा सारांशतः निरस्ताः भवन्ति नेल्सन इत्यादीनां शैक्षणिकबहिष्कारस्य श्रेणीबद्धविरोधः ध्रुवीकृतचिन्तनस्य प्रतिकृतिं करोति यत् जनान् परस्परं विरुद्धं गर्ते कृत्वा अस्माकं ध्यानं यत्र भवितुम् अर्हति तस्मात् दूरं आकर्षयति-“उच्चशिक्षायाः मिशनेन सह मौलिकरूपेण असङ्गतेषु” विषयेषु।
लेखः पृच्छति यत् यदा शैक्षणिकाः स्वप्रत्ययानां सङ्घस्य च कारणात् कारागारं गच्छन्ति वा हता वा, अथवा विश्वविद्यालयाः भूमौ ध्वस्तं भवन्ति तदा शैक्षणिकस्वतन्त्रतायाः सम्झौता न भवति, बौद्धिकप्रगतिः च कथं स्थगिता न भवति। अस्मिन् सन्दर्भे ज्ञानस्य विचाराणां च स्वतन्त्रविनिमयस्य प्रतिबद्धतायाः किं महत्त्वं भवति ?
एएयूपी इत्यस्य पूर्वनीतयः एतेषां विषयाणां बहुधा अवहेलनां कृतवन्तः, सक्रियरूपेण अपि तान् दमनं कृतवन्तः । केवलं अमूर्तसंकल्पनायां पुण्यप्रधानं बोधः - "ज्ञानस्य स्वतन्त्रविनिमयः", यस्य अर्थः किमपि नास्ति । समितिः ए इत्यनेन २००६ तमे वर्षे प्रतिवेदनस्य पुनः अवलोकनं कृत्वा विकल्पानां विस्तारः कृतः तथा च शैक्षणिकचर्चासु, संघस्य अध्यायस्य च सभासु, संगठनात्मककार्यक्रमेषु च अधिकविमर्शं संवादं च आमन्त्रयितुं वर्तमानबहुविधवैश्विकदमनस्य प्रतिकारार्थं काः रणनीतयः सर्वाधिकं प्रभावी भवितुम् अर्हन्ति इति विषये। एएयूपी लक्ष्याणि सन्ति यत् तस्य सदस्यानां तर्कसंगतविमर्शं कर्तुं क्षमताम् अधिकं वर्धयितुं अन्ततः सर्वेषां कृते शैक्षणिकस्वतन्त्रतायाः प्रवर्धनं च। वादविवादः चर्चा च साझाशासनस्य समुचितः आवश्यकः च भागः अस्ति, यत्र शैक्षणिकबहिष्कारस्य समर्थनार्थं प्रस्तावेषु वादविवादः मतदानं च भवति ।
यथा नेल्सन मण्डेला आफ्रिका-राष्ट्रिय-काङ्ग्रेस-समारोहे अवदत्- “केषुचित् परिस्थितौ... बहिष्कारः सम्यक् भवेत्, परन्तु अन्येषु प्रकरणेषु अपि अन्यत् राजनैतिकसङ्घर्षस्य शस्त्रं, विरोधः, प्राधान्यं भवेत् मार्गः, हड़तालः, नागरिका अवज्ञा वा आश्रितः भवेत्, तत् सर्वं तत्कालीनस्य वास्तविकस्थितेः उपरि निर्भरं भवति” इति ।
लेखस्य समापनम् अस्ति यत् २००६ तमे वर्षे प्रतिवेदने २०२४ तमे वर्षे च वक्तव्ये उभयत्र एतत् उद्धरणं अनुमोदनेन उद्धृतम्। तथापि कारी नेल्सनः एवम् न मन्यते । नेल्सनद्वयेषु एएयूपी मण्डेला इत्यस्य पक्षे आसीत् ।
डबल एलेन डेलोन
अगस्तमासस्य १८ दिनाङ्के फ्रांसदेशस्य चलच्चित्रसुपरस्टारः एलेन डेलोन् ८८ वर्षे स्वगृहे एव निधनम् अभवत् । यथा ब्रिटिश-प्रसारणनिगमस्य बीबीसी-संस्थायाः मृत्युपत्रे उक्तं यत्, एलेन डेलोन् फ्रांसीसी-चलच्चित्रस्य "सुवर्णयुगस्य" प्रतिनिधिः आसीत्, तस्य च चलच्चित्र-उद्योगेन स्वीकृता सौन्दर्यम् अपि आसीत् एलेन डेलोन् १९६० तमे वर्षे आरम्भे पर्दायां उद्भवितुं आरब्धवान्, क्रमेण चलच्चित्रक्षेत्रे अपि च चलच्चित्र-इतिहासस्य मध्ये स्वस्य स्थानं स्थापितवान् । सः १९६० तमे दशके आरम्भे विस्कोन्टी, एण्टोनियोनी इति द्वयोः मास्टरनिर्देशकयोः सह कार्यं कृतवान्, पूर्वस्य "Il gattopardo" (१९६३) तथा "Rocco ei suoi fratelli" (१९६०) इत्यत्र अपि अभिनयम् अकरोत् L'eclisse" (१९६२); महान् फ्रांसीसी निर्देशकः Jean-Pierre Melville (Jean-Pierre Melville) इत्यनेन निर्देशितस्य "Le samouraï" (१९६७) इत्यस्मिन् एलेन डेलोन् इत्यनेन अभिनीतः मौनहत्याराः जेफ् चलच्चित्र-इतिहासस्य क्लासिकः पात्रः अभवत् अनेकानाम् चीनीयदर्शकानां कृते एलेन डेलोन् तेषां हृदये शाश्वतः नायकः ज़ोरो अस्ति तस्मिन् समये "जोर्रो" (१९७५), यस्मिन् सः अभिनयम् अकरोत्, तस्य परिचयः सुधारस्य उद्घाटनस्य च अनन्तरं चीनदेशे अभवत्, सफलतया च " इति तरङ्गं जनयति स्म । ज़ोर्रो". रोजर".
२०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये, फ्रांस्-देशे "पेरिस्-मैच्"-इत्यनेन स्वर्गीयस्य फ्रांसीसी-अभिनेतुः एलेन-डेलोन्-इत्यस्य एकः फोटो प्रकाशितः ।
एलेन डेलोन् इत्यस्य अभिनयवृत्तिः २०१७ पर्यन्तं यावत् अभवत्, वर्षेषु चलच्चित्रक्षेत्रे तस्य योगदानस्य स्वीकारार्थं २०१९ तमे वर्षे कान्स् चलच्चित्रमहोत्सवे सः मानदपाल्मडी-ओर्-पुरस्कारेण पुरस्कृतः परन्तु ततः परं सः रोगस्य पीडितः अभवत्, २०१९ तमे वर्षे तस्य संज्ञानात्मककार्यस्य अपि क्षतिः अभवत्, एतेन पश्चात् पारिवारिकविवादाः अपि उत्पन्नाः, न्यायालयं अपि गतः । एतत् प्रथमवारं न यत् सुपरस्टारः मुकदमेषु वा घोटालेषु वा सम्बद्धः अस्ति सः पूर्वं अंगरक्षकस्य रहस्यपूर्णमृत्युः, इच्छया चोटः, बन्दुकस्य विषयः च अस्ति तथा च बहुविवाहाः अपि कठिनाः सन्ति उच्चनैतिकमानकादिसंवीक्षणं सहितुं।
परन्तु यद्यपि वृद्धः एलेन डेलोन् रोगी इति वार्ता न भवति तथापि तस्य मृत्योः वार्ता अद्यापि बहवः जनान् विशेषतः चलच्चित्रप्रशंसकान् आश्चर्यचकितवती तस्य पूर्वपर्देसहभागी ब्रिगिट् बार्डोट् "प्रियमित्रस्य निधनस्य" शोकं कृतवती, एलेन डेलोन् इत्यस्य मृत्युः "एकं विशालं शून्यं त्यक्तवान् यत् किमपि न कोऽपि पूरयितुं न शक्नोति" इति च अवदत् फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् अपि एलेन डेलोन् इत्यस्य प्रशंसापत्रे पौराणिकं चलच्चित्रभूमिकां त्यक्त्वा प्रशंसितवान् यत् सः न केवलं तारकः, अपितु फ्रांसीसीसंस्कृतेः स्मारकः अपि अस्ति इति फ्रांसदेशस्य लिबरेशन इति वृत्तपत्रं सहितं बहवः माध्यमाः अपि एलेन डेलोन् इत्यस्य अभिनेतारूपेण पर्दायां उपलब्धयः स्वीकृतवन्तः । पर्दायां एलेन डेलोन् उत्कृष्टेन अभिनयकौशलेन, सुन्दरमुखेन, आकर्षकस्वभावेन च निःसंदेहः मूर्तिः इति वक्तुं शक्यते
परन्तु यथा पूर्वं उक्तं, एलेन डेलोन् इत्यस्य आलोचना अपि पर्दाजगत् बहिः भवति । यदि भवान् "मृताः एव सर्वाधिकं महत्त्वपूर्णाः" इति मानसिकतायाः सह तस्य जीवनस्य विषये अन्तिमनिष्कर्षं कर्तुं प्रयतन्ते चेदपि एलेन डेलोन् इत्यस्य बहवः नकारात्मकाः प्रभावाः अभवन् । पूर्वोक्तं निजीविषयं यथा पारिवारिकविवादं वैवाहिकसम्बन्धं च त्यक्त्वा एलेन् डेलोन् इत्यस्य राजनीतिविषये सार्वजनिकवक्तव्यं तस्य केचन व्यवहाराः च सर्वदा विवादास्पदाः एव सन्ति एलेन डेलोन् इत्यस्य राजनैतिकदृष्टिकोणः दक्षिणपक्षस्य विशिष्टः इति सर्वविदितम् अस्ति । एकदा सः स्वयमेव "गॉलिस्ट्" इति आह्वयत्, फ्रांसदेशस्य नायकस्य पूर्वराष्ट्रपतिस्य च उत्तरवर्षेषु पदं त्यक्त्वा प्रोत्साहनपत्राणि अपि लिखितवान् । परन्तु यदि गॉलवादः अद्यापि तुल्यकालिकरूपेण सौम्यः कथनम् अस्ति तर्हि तस्य परवर्तीषु वर्षेषु एलेन् डेलोन् इत्यस्य मरीन् ले पेन् इत्यनेन सह, सुदूरदक्षिणपक्षीयेन राष्ट्रियमोर्चेन च निकटसम्बन्धः तं अधिकं संदिग्धं कृतवान्
परन्तु यथा सः यत् शीतलं एकान्तं च चरित्रं निर्वहति, तथैव एलेन डेलोन् अपि स्वस्य दक्षिणपक्षीयराजनेतानां च मध्ये "मैत्री" इति आरोपानाम् चिन्तां न करोति । अपि च, एलेन डेलोन् इत्यस्य द्विगुणजीवनं केवलं पर्दायां बहिः च भिन्नं नास्ति - यद्यपि तस्य ले पेन् इत्यनेन सह सार्वजनिकरूपेण घोषितमैत्री अस्ति तथापि रूस-युक्रेन-युद्धे द्वयोः भिन्नाः वृत्तयः सन्ति ले पेनस्य स्थितिः रूसस्य समर्थनाय अधिकं प्रवृत्ता अस्ति, अपि च फ्रांस्-देशं रूस-देशेन सह अधिकं सहकार्यं कर्तुं आह्वयति, परन्तु एलेन डेलोन् युक्रेन-देशस्य समीपे एव अस्ति सः स्वयमेव युक्रेन-देशस्य प्रेक्षकैः अपि अतीव लोकप्रियः अस्ति, अपि च २०२३ तमे वर्षे युक्रेन-राष्ट्रपति-जेलेन्स्की-इत्यस्मात् पुरस्कारं स्वीकृतवान् .तृतीय श्रेणी योग्यता पदक।
कान्स् चलच्चित्रमहोत्सवे पाल्मे डी ओर् पुरस्कारेण पुरस्कृतस्य मुख्यक्षणे अपि एलेन डेलोन् इत्यस्य सह बहुविवादाः, आरोपाः, बहिष्काराः अपि अभवन् २०१९ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के कान्स्-चलच्चित्रमहोत्सवे तस्मिन् वर्षे डेलोङ्ग्-इत्यस्मै पाल्मे-डी-ओर्-पुरस्कारं दास्यति इति घोषणायाः अनन्तरं महिला-हॉलीवुड्-सङ्गठनस्य संस्थापिका मेलिसा सिल्वरस्टीन्-इत्यनेन कान्स्-चलच्चित्रमहोत्सवस्य आलोचना कृता यत् सः "अत्यन्तं निराशाजनकः" इति सा सामाजिकमाध्यमेषु उक्तवती यत् एलेन डेलोन् सार्वजनिकरूपेण महिलानां विरुद्धं हिंसां स्वीकृतवान् अस्ति तथा च सः राष्ट्रियमोर्चा इत्यनेन सह निकटतया सम्बद्धः अस्ति, यस्य जातिवादस्य यहूदीविरोधित्वस्य च स्पष्टपृष्ठभूमिः अस्ति तदतिरिक्तं एलेन डेलोन् अपि सार्वजनिकरूपेण समलैङ्गिकतायाः विरुद्धं वदति समलैङ्गिकता “अप्राकृतिक” इति दावान् कृत्वा टिप्पणीं करोति । द्रष्टुं शक्यते यत् विविधतायाः समावेशस्य च प्रति प्रतिबद्धः इति दावान् कुर्वन् कान्स्-चलच्चित्रमहोत्सवः डेलोङ्ग-इत्यस्य एतादृशं उच्चं सम्मानं प्रशंसाञ्च प्रदत्तवान्, येन जनाः प्रश्नं जनयितुं अर्हन्ति यत् चलच्चित्रमहोत्सवस्य अधिकारिणः एतेषां घृणितमूल्यानां श्रद्धांजलिम् अयच्छन्ति वा इति।
तस्य प्रतिक्रियारूपेण कान्स् चलच्चित्रमहोत्सवः वेरायटी पत्रिकायाः ​​समीपे अवदत् यत् एलेन डेलोन् इत्यस्मै श्रद्धांजलिः केवलं तस्मात् कारणात् अस्ति यत् सः पौराणिकः अभिनेता अस्ति तथा च कान्स् चलच्चित्रमहोत्सवस्य इतिहासस्य भागः अस्ति एतत् क्लिण्ट् एसेक्स इत्यस्मै श्रद्धांजलिम् अर्पयितुं समानम् अस्ति वुड्, वुडी एलेन् तथा एग्नेस वर्डा इत्यस्मै कथयति यत् एलेन डेलोन् जीन्-पॉल बेल्मोण्डो तथा जीन्-पियरे लीउड् इत्येतयोः पश्चात् अन्यः कान्स्-योग्यः अभिनेता अस्ति प्रतिनिधि-अभिनेत्रे सार्वजनिकं श्रद्धांजलिः परन्तु तत्कालीनः कान्स् चलच्चित्रमहोत्सवः एलेन डेलोन् इत्यस्य विरुद्धं विविधराजनैतिक-नैतिक-आरोपाणां प्रतिक्रियां दातुं न अस्वीकृतवान् । तथा च नटः स्वयमेव बाह्य-आरोपाणां विशिष्टतरं उत्तरं न दत्तवान् । अपरपक्षे एकदा डेलोन् स्वयमेव प्रकटितवान् यत् तस्य अभिनयजीवने एकः खेदः अस्ति यत् सः कदापि महिलानिर्देशकेन सह कार्यं न कृतवान् ।
तदतिरिक्तं मानद-पाल्म-डी-ओर्-समारोहस्य भागत्वेन एलेन डेलोन् इत्यनेन मिस्टर क्लेन् (१९७६) इति चलच्चित्रस्य प्रदर्शनं कर्तुं चयनं कृतम् यस्मिन् सः निवेशं कृतवान्, निर्माणं कृतवान्, अभिनयं च कृतवान् डेलोन् एकस्य कलाव्यापारिणः भूमिकां निर्वहति यः चलच्चित्रे यहूदी इति भ्रान्त्या दृश्यते अस्मिन् चलच्चित्रे द्वितीयविश्वयुद्धकाले विची-सर्वकारेण यहूदीनां दमनस्य कथा, फ्रान्स-देशेन यहूदीनां निष्कासनस्य ऐतिहासिकघटनानां च कथा अस्ति, तत्र च... यहूदिनः भेदभावं कुर्वन्ति। वस्तुतः एलेन डेलोन् इत्यस्य विरुद्धं अन्यः आरोपः तस्य यहूदीविरोधी वृत्तेः नित्यं आलोचना एव अभवत् ।
तस्य मृत्योः अनन्तरम् अपि एलेन डेलोन् इत्यस्य विषये विवादः अद्यापि अस्ति - सः एकदा स्वजीवने व्यक्तवान् यत् सः आशास्ति यत् तस्य प्रियः बेल्जियम-देशस्य गोपालकः लूबो इत्यस्य मृत्योः अनन्तरं तस्य मृत्योः अनन्तरं तस्य परिवारेण सह अन्त्येष्टिः भविष्यति इति एकदा एलेन डेलोन् स्वस्य मृत्योः कतिपयवर्षेभ्यः पूर्वं साक्षात्कारेषु सार्वजनिकरूपेण लूबो इत्यस्य प्रति स्वस्य प्रेमं प्रकटितवान्, तस्य "आश्रयसेवायाः" भागः इति उक्तवान्, श्वः अपि स्वस्य बालकेन सह तुलनां कृतवान् परन्तु तस्य अन्तिमा इच्छा बहिः जगतः आलोचनां प्रतिरोधं च अविस्मयपूर्वकं प्राप्तवती प्रसिद्धा व्यंग्यात्मका कार्टुन् पत्रिका "चार्ली हेब्डो" इत्यनेन डेलोङ्गस्य अन्तिमाभिलाषस्य उपहासं कृत्वा एकं कार्टुन् अपि प्रकाशितम् अन्ते एलेन डेलोन् इत्यस्य परिवारेण मृतस्य अन्तिमा इच्छा न पूरिता, लूबो इत्यस्य स्वस्य नूतनं परिवारं भविष्यति, तस्य मृत्यौ न भविष्यति इति च उक्तम्
एकपर्यन्तं एलेन डेलोनस्य द्विपक्षीयं बहुपक्षीयं वा जीवनं तस्य तथाकथितस्य "सुवर्णयुगस्य" वैकल्पिकसूक्ष्मजगत् इति वक्तुं शक्यते तथा च सफलस्य मूर्तिसुपरस्टारस्य जटिलमानवस्वभावस्य विशिष्टं उदाहरणमपि अस्ति तस्य रूढिवादीमूल्यानि, तस्य विचारान् अभिव्यक्तुं कठोरः मार्गः च केभ्यः जनाभ्यः "पुराणविद्यालयस्य" शैलीरूपेण दृश्यते, परन्तु तस्य राजनैतिकदृष्टिकोणः व्यक्तिगतनीतिः अपि नूतनपीढीयाः सामान्यबुद्ध्या, तलरेखायाः च असङ्गताः सन्ति सर्वथापि सः चलचित्र-इतिहासस्य अमिटं सुन्दरं मुखं त्यक्त्वा, पर्दायां हिंसकं सौन्दर्यं उत्कीर्णवान्; लेखकेन पुनः पुनः समीक्षा कृता।
सन्दर्भाः : १.
फ्रांसदेशस्य चलच्चित्रविशालकायस्य एलेन डेलोन् इत्यस्य ८८ वर्षे मृत्युः अभवत्: https://www.bbc.com/news/articles/cm2n6y4g700o
एलेन डेलोनस्य सम्माने: एकः तारा इत्येव सुन्दरः, सः स्वस्य रूपं न्यूनीकर्तुं बाध्यः आसीत्: https://variety.com/2024/film/columns/alain-delon-remembered-tribute-french-star-1236111078/
एलेन डेलोन् इत्यस्य विवादास्पदवक्तव्यस्य अभावे अपि पुरस्कारं स्वीकृत्य कान्स् अग्रे गमिष्यति: https://edition.cnn.com/2024/08/21/europe/alain-delon-family-refuse-dog-burial-scli-intl/index. html
एलेन डेलोनस्य परिवारः पालतूकुक्कुरं स्थापयितुं नकारयति यस्य सह अभिनेता दफनम् इच्छति स्म: https://edition.cnn.com/2024/08/21/europe/alain-delon-family-refuse-dog-burial-scli-intl /index.html इति
लु नानफेंग, झुआंग मुयांग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया