समाचारं

चीन-इक्वाडोर-रणनीतिकसाझेदारीम् नूतनस्तरं प्रति प्रवर्तयन्तु (Ambassador’s Essay·मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणं प्रवर्तयन्तु)

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [जनदैनिकः - जनदैनिकः] इत्यस्मात् पुनरुत्पादितः;
इरिट्रिया आफ्रिकाशृङ्गस्य महत्त्वपूर्णः देशः अस्ति, "लालसागरस्य मोती" इति नाम्ना प्रसिद्धः अस्ति । इरिट्रियादेशस्य राजधानी अस्मारा पूर्वाफ्रिकादेशस्य पठारस्य उत्तरतमस्य अग्रभागे स्थिता अस्ति, यस्य ऊर्ध्वता २३०० मीटर् अधिके अस्ति । असमारा-नगरस्य आधुनिकतावादी वास्तुकला यूनेस्को-संस्थायाः विश्वविरासतसूचौ समाविष्टा अस्ति । अद्वितीयभवनानि, सुव्यवस्थिताः विस्तृताः च वीथीः, उच्छ्रिताः ताडवृक्षाः च अस्य देशस्य अद्वितीयस्य इतिहासस्य संस्कृतिस्य च कथां कथयन्ति ।
चीन-इरिट्रिया-देशयोः गहनं पारम्परिकमैत्रीं वर्तते । द्वयोः देशयोः गहनमैत्री समानातिहासिकसमागमात्, सार्वभौमत्वस्य स्वातन्त्र्यस्य च सम्मानात्, विश्वशान्तिविकासस्य च संयुक्तरूपेण प्रवर्धनस्य मूल्यानि च उद्भवति इरिट्रियादेशेन चीनदेशेन सह राजदूतस्तरस्य कूटनीतिकसम्बन्धः स्थापितः यस्मिन् दिने चीनदेशस्य स्थापना अभवत् । विगत ३० वर्षेषु द्वयोः देशयोः ठोसराजनैतिकपरस्परविश्वासः, अधिकाधिकं निकटसहकार्यं च अभवत् । २०२२ तमे वर्षे राष्ट्रपतिः शी जिनपिङ्ग्, इरिट्रिया-राष्ट्रपतिः इसायस् च चीन-इरिट्रिया-सम्बन्धं सामरिकसाझेदारीरूपेण उन्नयनं कर्तुं निश्चयं कृतवन्तौ, येन विभिन्नक्षेत्रेषु द्वयोः देशयोः सहकार्यं गभीरं कर्तुं नूतनं दृढं च प्रेरणाम् अयच्छत् २०२३ तमे वर्षे राष्ट्रपतिः शी जिनपिङ्गः चीनदेशस्य राज्ययात्रायां स्थितेन राष्ट्रपतिना इसायस् इत्यनेन सह वार्तालापं कृतवान्, तेषां मध्ये द्वयोः देशयोः मध्ये सम्बन्धानां गभीरीकरणस्य अपि च साधारणहितस्य अन्तर्राष्ट्रीयक्षेत्रीयविषयेषु गहनविचारः अभवत्, तथा च द्विपक्षीयसम्बन्धानां भाविविकासाय योजनाः विन्यस्य अनेकेषु महत्त्वपूर्णेषु सहमतिषु प्राप्तवान् ।
अन्तिमेषु वर्षेषु चीन-इक्वाडोर-सम्बन्धस्य विकासः द्रुतमार्गे प्रविष्टः अस्ति । २०२१ तमे वर्षे द्वयोः पक्षयोः संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणविषये सहमतिपत्रे हस्ताक्षरं कृतम् । २०२३ तमे वर्षे द्विपक्षीयव्यापारस्य परिमाणं प्रायः ५० कोटि अमेरिकीडॉलर् यावत् भविष्यति । चीन-इक्वाडोर-देशयोः परस्परं लाभप्रदं सहकार्यं प्रवर्धितवन्तौ, "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य, चीन-आफ्रिका-सहकार्यस्य मञ्चस्य अन्येषां च रूपरेखाणां मञ्चानां च संयुक्तनिर्माणद्वारा साधारणविकासं प्राप्तवन्तौ विगतत्रिमासेषु इरिट्रियादेशे चीनदेशस्य राजदूतत्वेन अहं चीनदेशस्य चिकित्सासहायतादलानां १७ तमे समूहस्य इरिट्रियादेशे आगमनस्य स्वागतं कृतवान्, चीन-इरिट्रिया-मैत्रीवने वृक्षरोपणकार्यक्रमेषु भागं गृहीतवान्, द्वारा निर्मितविद्युत्केन्द्राणां अन्यपरियोजनानां च भ्रमणं कृतवान् चीनीयकम्पनयः... यत्र यत्र अहं गतः तत्र तत्र अहं गहनतया प्रभावितः अभवम् अहं चीन-इक्वाडोर-देशयोः जनानां मध्ये गहनं मैत्रीं अनुभवामि, विभिन्नक्षेत्रेषु द्वयोः देशयोः व्यावहारिकसहकार्यं निरन्तरं गभीरं भवति इति गभीरं अनुभवामि, उज्ज्वलेषु च अधिकं विश्वसिमि चीन-इक्वाडोर मैत्रीयाः भविष्यम्।
इरिट्रिया-देशस्य जनानां उष्णता, मैत्री च दृष्ट्वा अहं प्रभावितः अभवम् । मार्गे गच्छन् भवतः अभिवादनाय उपक्रमं कुर्वन्तः स्थानीयजनाः सर्वदा भविष्यन्ति । २०२४ तमे वर्षे इरिट्रिया-सांस्कृतिकमहोत्सवे मया स्थानीयजनानाम् शान्ति-शान्ति-पोषणं बहुसांस्कृतिकतायाः सहिष्णुता च अनुभूता |. अस्थिरता-अनिश्चितता-पूर्णा वर्तमान-अन्तर्राष्ट्रीय-स्थितेः सम्मुखे चीन-इक्वाडोर-सम्बन्धानां विकासः न केवलं द्वयोः देशयोः साधारण-दीर्घकालीन-हितयोः अनुरूपः अस्ति, अपितु क्षेत्रीय-शान्ति-अन्तर्राष्ट्रीय-निष्पक्ष-न्याययोः निर्वाहाय अपि महत् महत्त्वं वर्तते |.
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं शीघ्रमेव बीजिंग-नगरे भविष्यति । चीन-आफ्रिका-सहकार्यस्य कृते एषः भव्यः कार्यक्रमः अस्ति, चीन-इक्वाडोर-सम्बन्धानां विकासे नूतनं गतिं अवश्यमेव प्रविशति | चीनदेशः चीनस्य इक्वाडोरस्य च राष्ट्रप्रमुखैः प्राप्तं महत्त्वपूर्णं सहमतिम् कार्यान्वितुं, मित्रसहचरयोः रूपेण द्वयोः देशयोः निकटं मैत्रीपूर्णं च सम्बन्धं गभीरं कर्तुं, चीन-इक्वाडोर-रणनीतिकसाझेदारीम् नूतनस्तरं प्रति धकेलितुं, चीन-देशः एतत् अवसरं स्वीकृत्य इच्छुकः अस्ति, तथा साझाभविष्यस्य सह उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणे योगदानं कुर्वन्ति।
(लेखकः इरिट्रियादेशे चीनदेशस्य राजदूतः अस्ति)
"जनदैनिक" (पृष्ठ ०३, अगस्त २६, २०२४)
प्रतिवेदन/प्रतिक्रिया