समाचारं

“पुनरावृत्ति आगन्तुकाः” आन्तरिकपर्यटनस्य नूतना वृद्धिक्षमता अभवत्, “चीन-छापः” त्रि-आयामी, सजीवः, जीवनशक्ति-पूर्णः च अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.अस्मिन् वर्षे आरम्भात् एव आन्तरिकपर्यटनं निरन्तरं पुनरुत्थानं वर्धमानं च १४४ घण्टानां वीजारहितस्य "मित्रमण्डलस्य" निरन्तरविस्तारेण अधिकाधिकाः विदेशीयाः पर्यटकाः चीनदेशं गच्छन्ति तेषु "पुनरावृत्तिपर्यटकाः" ये द्वितीयवारं चीनदेशं गच्छन्ति अथवा परिवारं मित्राणि च बहुवारं स्वैः सह नयन्ति, ते आन्तरिकपर्यटनस्य नूतनवृद्धिक्षमता अभवन्
पोलैण्ड्देशस्य गोसिया शाङ्घाईनगरे क्रूजजहाजेन चीनदेशस्य द्वितीययात्रायाः आनन्दं लभते।
पोलिश-पर्यटकः गोसिया अवदत् यत् - "मम विचारेण चीनदेशे अन्वेषणीयानि बहुस्थानानि सन्ति। भवान् कुत्रापि गच्छतु, चीनदेशस्य कस्मिन् अपि नगरे गच्छति चेदपि, जनाः सर्वथा भिन्नाः सन्ति, भिन्नाः संस्कृतिः, भिन्नानि भोजनानि अपि सन्ति।
गुआङ्ग्क्सी-नगरस्य याङ्गशुओ-नगरे फ्रांस-देशस्य पर्यटकः लुडोविच्-इत्यनेन पत्रकारैः उक्तं यत् यदा सः स्वपत्न्या सह एकवर्षपूर्वं चीनदेशम् आगतवान् तदा वीजा-पत्राणि अद्यापि कष्टप्रदानि आसन्, परन्तु अधुना, स्थितिः सर्वथा भिन्ना अस्ति
लुडोविच् नामकः फ्रांसीसी पर्यटकः अवदत् यत् - "मम पुत्रः पुत्री च एकत्र यात्रां कर्तुं चीनदेशम् आगतवन्तौ। वीजा-आवेदनं अतीव सरलम् अस्ति। भवद्भिः केवलं पासपोर्ट्-सहितं सीमाशुल्कं गत्वा, प्रपत्रं पूरयित्वा, मुद्रापत्रं प्राप्तुं च आवश्यकम्।
अन्यः इटालियनपर्यटकः आशास्ति यत् भविष्ये वीजारहितकालः विस्तारितः भवितुम् अर्हति इति । मार्टिना अवदत् यत् - "मया सप्ताहत्रयं यावत् स्थातुं निश्चयः कृतः यतः चीनदेशः विशालः अस्ति तथा च सप्ताहत्रयं अपि तस्य अत्यल्पभागस्य एव प्रशंसा कर्तुं शक्नोति।"
रिपोर्टरः राजधानी अन्तर्राष्ट्रीयविमानस्थानके दृष्टवान् यत् लक्जम्बर्ग्-देशस्य पर्यटकाः चालक-अनुज्ञापत्रार्थं आवेदनं कुर्वन्ति, बीजिंग-नगरस्य परितः कारयानेन गन्तुं च सज्जाः सन्ति कर्मचारिणां साहाय्येन ते अर्धघण्टे चीनीयचालक-अनुज्ञापत्रं प्राप्तवन्तः ।
लक्जम्बर्ग्-नगरस्य एकः पर्यटकः अवदत् यत् - "अन्तिमवारं अहं चीनदेशम् आगतः २०२० तमे वर्षे। यतः प्रक्रियाभिः गन्तुं दूतावासं गन्तव्यम् आसीत्, तस्मात् आरम्भे बहु कठिनतरं कार्यभारः च अधिकः आसीत्, परन्तु अस्मिन् समये एव अभवत् अतीव सुचारुतया गतः” इति ।
शाङ्घाई-नगरे होटेलसेवानां विस्तारः निरन्तरं भवति, केचन B&B-स्थानानि विदेशीयपर्यटकानाम् कृते उद्घाटयितुं आरब्धानि सन्ति ।
फ्रांसीसी अतिथिः अवदत् यत् - "अस्माकं वासस्य विषये वयं बहु सन्तुष्टाः अभवम। चीनदेशः कियत् मुक्तः अस्ति इति वयं सर्वे आश्चर्यचकिताः अभवम।"
यात्रा ब्लोगर् पेग्गी, जैक् च पत्रकारैः सह उक्तवन्तौ यत् तेषां "Travel to China" इति भिडियो ३० लक्षाधिकवारं दृष्टः।
ते पत्रकारैः अवदन् यत् चीनदेशं गच्छन्तीनां जनानां सर्वाधिकं लोकप्रियाः भिडियाः “जनाः” एव सन्ति । यथा, बीजिंग-नगरस्य गल्ल्याः "वार्तालापाः" मामाः, शाङ्घाई-उद्यानेषु उत्साहिताः चतुष्कोणनृत्यकाः मामाः च । चीनदेशे सायकलयानं, चीनीयविवाहेषु उपस्थितिः, रात्रौ जीवनस्य अनुभवः... विदेशीयब्लॉगर्-चक्षुषः माध्यमेन चीनस्य प्रतिबिम्बं त्रिविमं, सजीवं, जीवनशक्तिपूर्णं च अस्ति।
जैक् नामकः ब्रिटिशपर्यटकः अवदत् यत् – “चीनदेशे यात्रायाः भिडियो ग्रहणं अन्तिमेषु मासेषु अतीव लोकप्रियं जातम् अस्ति अस्माकं अग्रिमे चीनयात्रायाः समये वयं चीनदेशस्य विषये जनानां पूर्वानुभूतिम् अग्रे सारयितुं हेइलोङ्गजियाङ्ग-नगरं गन्तुम् इच्छामः " .
स्रोतः सीसीटीवी डॉट कॉम
प्रतिवेदन/प्रतिक्रिया