समाचारं

शीतसंविधानयुक्तानां जनानां कृते एतेषु ६ एक्यूपंक्चर-बिन्दुषु नियमितरूपेण मोक्सीबस्टन्-करणेन बहवः लाभाः भविष्यन्ति!

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकचीनीचिकित्सायाः सिद्धान्तः मन्यते यत् मानवशरीरं सन्तुलितं जैविकं समग्रं भवति, शारीरिकदुर्बलतायाः मूलकारणं यिन-याङ्गयोः असन्तुलनम् अस्ति शीतलसंविधानं शरीरे यिनशक्तिः अतिरिक्ता भवति, यस्य परिणामेण यिन-याङ्गयोः असन्तुलनं भवति ।

शीतसंविधानयुक्तानां जनानां प्रायः शीतलहस्तपादः, शीतलशरीरः, स्वेदप्रवणाः च भवन्ति ।यदापि भवन्तः घबराहटाः सन्ति वा किञ्चित् व्यायामं कुर्वन्ति चेदपि भवन्तः सहजतया स्वेदं कुर्वन्ति। आन्तरिक-प्टोसिस्, पाचनं, पोषकद्रव्याणां अवशोषणं च दुर्बलं भवति, येन शरीरं न्यूनं तापं शोषयति, शरीरं च शीतं भवति ।शीतलसंविधानयुक्तानां जनानां रक्तसञ्चारः दुर्बलः भवति, दूरस्थेषु अङ्गेषु रक्तयानस्य समयः तुल्यकालिकरूपेण मन्दः भवति, अतः शीतलसंविधानयुक्तानां जनानां शरीरं तुल्यकालिकरूपेण दुर्बलं भवति

शीतसंविधानस्य अभिव्यक्तिः

प्रायः शीतलसंविधानयुक्तानां जनानां निम्नलिखितलक्षणं भवति ।

1. वायुशीतभीतः प्रायः शीतहस्तपादौ शीतप्रवणः।

2. यथा उष्णभोजनं उष्णपानं च।

3. डिस्मेनोरिया, विलम्बः मासिकधर्मः, अत्यधिकं ल्यूकोरिया, कृशं बनावटं च।

4. मुखं अधरं च तुल्यकालिकरूपेण विवर्णं भवति।

5. जिह्वा लघु रक्ता भवति।

6. अनिच्छा, वाक्-गति-दुर्बलता, अतिसार-प्रवणता च।

7. स्त्रियाः मासिकधर्मः विलम्बेन आगच्छति, दिवसानां संख्या च वर्धते, तत्र बहवः रक्तपिण्डाः भवन्ति।