समाचारं

Ningbo Yinzhou नेत्ररोगविशेषज्ञः Huang Xu प्रकटयति: मायोपिया सर्जरी - ICL लेन्स प्रत्यारोपणस्य काली प्रौद्योगिकी का अस्ति?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चदूरदर्शितानां रोगिणां कृते येषां दूरदर्शनस्य डिग्री ६०० अंशात् अधिका भवति, तेषां कृते दूरदर्शनस्य चक्षुषः धारणस्य असुविधां तेभ्यः अधिकं कोऽपि न अवगन्तुं शक्नोति ते शल्यक्रियाद्वारा चक्षुषः मुक्तिं प्राप्तुं उत्सुकाः सन्ति, परन्तु सर्वाणि शल्यक्रियाणि न उपयुक्तानि । निङ्गबो-अदूरदर्शिता-शल्यक्रियाविशेषज्ञः निङ्गबो यिन्झौ-नेत्र-अस्पतालस्य अध्यक्षः च हुआङ्ग-जू अवदत् यत् - उच्च-अदूरदर्शिता-रोगिणां कृते येषां कार्निया-मोटाई अपर्याप्तं भवति, तेषां कृते लेजर-शल्यक्रिया जोखिमपूर्णा भवति , अस्मिन् समये, ICL प्रत्यारोपणं, "अतिरिक्त" शल्यक्रियारूपेण यत् कार्निया न कटयति, उच्चदूरदर्शितरोगिणां कृते प्रथमः विकल्पः अभवत्, येन तेषां चक्षुषः निष्कासनस्य स्वप्नस्य साकारीकरणे सहायता भवति

ICL लेन्स इम्प्लाण्ट् इति किम् ?

ICL lens implant surgery, full name Implantable Collamer Lens, सामान्यदृष्टिसमस्यानां यथा मायोपिया तथा दृष्टिवैषम्यस्य सम्यक्करणं कर्तुं शक्नोति।

निङ्गबो-अदूरदर्शिता-शल्यक्रियाविशेषज्ञः निङ्गबो यिन्झौ-नेत्र-अस्पतालस्य अध्यक्षः च हुआङ्ग-जू इत्यनेन उत्तरं दत्तम् यत् आईसीएल-इत्येतत् कोलामर-इत्यनेन निर्मितम् अस्ति, यत् अत्यन्तं उच्च-अन्तर्नेत्र-जैव-संगततायाः सह नरम-लोचन-बहुलक-सामग्री अस्ति सामान्यपरिस्थितौ दीर्घकालं यावत् नेत्रे स्थिररूपेण स्थापयितुं शक्यते, येन उच्चपरिभाषादृष्टिः आनन्दं प्राप्नोति, आवश्यकतायां कदापि बहिः निष्कासयितुं वा प्रतिस्थापयितुं वा शक्यते ICL शल्यक्रिया "संयोजक" शल्यक्रिया अस्ति, यत् कार्निया-लेजर-शल्यक्रियायाः विपरीतम्, एतत् नेत्रगोलकस्य अक्षुण्णसंरचनां धारयति, उत्तमं दृश्य-अनुभवं च प्रदातुं शक्नोति