समाचारं

रूसीनां सहसा स्मरणं जातं यत् २३ वर्षपूर्वं चीन-रूसयोः मध्ये सम्झौतेन पुटिन्-महोदयस्य तत्कालीन-आवश्यकतानां समाधानं कर्तुं शक्यते!

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भ्रूभिः दह्यमानः रूसदेशः अस्मिन् समये चीनदेशस्य विषये चिन्तयति

अधुना रूसदेशः युक्रेनदेशेन यथार्थतया व्याकुलः अस्ति । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्य सैनिकैः सह कुर्स्क्-नगरे घोरं आक्रमणं कृत्वा रूसस्य रसदस्य क्षतिः अभवत् । ज़ेलेन्स्की स्वयमेव रूसदेशस्य अन्तः बफरक्षेत्रं स्थापयिष्यामि इति कठोरवचनानि वक्तुं आरब्धवान् । युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् अपि सामाजिकमञ्चेषु स्वसाधनानि प्रदर्शितवान् । स्थितिः तनावपूर्णा अभवत् ।

हस्तगतं भवति इति दृष्ट्वा रूसीमाध्यमेषु सहसा एकः विचारः अभवत्, ततः चीनदेशेन सह २३ वर्षपूर्वं हस्ताक्षरितं सम्झौतां स्मर्यते स्म । अस्मिन् सम्झौते "चीन-रूसयोः मध्ये सु-परिसरस्य, मैत्री-सहकार्यस्य च सन्धिः" इति निर्दिश्यते, यस्मिन् उल्लेखः अस्ति यत् आतङ्कवादस्य पृथक्त्वस्य च निवारणे द्वयोः देशयोः मिलित्वा कार्यं कर्तुं शक्यते इदानीं रूसीमाध्यमाः एतां सन्धिं जीवनरक्षकतृणरूपेण उपयुज्य पुटिन् इत्यस्मै सुझावं प्रयच्छन्ति, चीनदेशात् शीघ्रं साहाय्यं याचयितुम्।

चीन-रूसयोः मध्ये सद्-परिसरस्य, मैत्रीपूर्णस्य, सहकार्यस्य च सन्धिः वस्तुतः द्वयोः देशयोः मैत्रीपूर्णसहकार्यस्य व्यापकं रूपरेखादस्तावेजम् अस्ति सन्धिः अर्थव्यवस्था, विज्ञानं प्रौद्योगिकी च, संस्कृतिः इत्यादिषु पक्षेषु सहकार्यं, अवश्यं च सुरक्षासहकार्यं च समाविष्टम् अस्ति । तस्य समयस्य सन्दर्भे चीन-रूस-देशयोः विविधाः आन्तरिक-बाह्य-धमकीः आसन्, अतः तेषां सहमतिः अभवत् यत् यदि आवश्यकं भवति तर्हि पक्षद्वयं साधारणशत्रुभिः सह विशेषतः आतङ्कवादस्य पृथक्त्वस्य च निवारणे बलं मिलित्वा कर्तुं शक्नोति इति