समाचारं

अन्तर्जालस्य प्रसिद्धः पङ्ग बोवेन् प्रशंसकानां प्रशिक्षणार्थं लाइव् प्रसारणं आरब्धवान् तथा च एतादृशाः नियमाः स्थापिताः यत् प्रशंसकाः किमपि रूपेण लाइव् प्रसारणं न कर्तुं शक्नुवन्ति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू मनोरञ्जनसमाचाराः अगस्तमासस्य २५ दिनाङ्के सायं अन्तर्जालस्य प्रसिद्धः पङ्ग बोवेन् इत्यनेन लाइव् प्रसारणस्य समये प्रशंसकानां कृते नियमाः निर्धारिताः, येषु अन्तर्भवति परन्तु एतेषु एव सीमितं नास्ति यत् प्रशंसकसमूहः स्वस्य अतिरिक्तं अन्यं किमपि ब्लोगरं साझां कर्तुं न शक्नोति, येषां च विडियो लोकप्रियाः भवन्ति तेषां अनुमतिः नास्ति विज्ञापनं प्राप्तुं प्रशंसकाः न शक्नुवन्ति लाइव प्रसारणस्य, माइक्रोफोनसंयोजनस्य, स्वरचर्चा इत्यादीनां कोऽपि प्रकारः।

नेटिजनाः पाङ्ग बोवेन् इत्यस्य “प्रशंसकप्रशिक्षण”भाषणस्य सारांशं निम्नलिखितरूपेण दत्तवन्तः ।

1. यदि भवान् फोटोमध्ये न उपयुज्यते तर्हि भवता सह पेयानि न भविष्यन्ति, विमानस्थानके अपि भवता गृहीतुं वा त्यक्तुं वा अनुमतिः न भविष्यति;

2. प्रशंसकाः कलहं कर्तुं वा एकत्र लम्बितुं वा न शक्नुवन्ति ये प्रशंसकाः प्रशंसकान् त्यक्त्वा मौनेन गन्तुं इच्छन्ति तेषां मार्गदर्शनं कर्तुं न शक्यते;

3. तस्मै अधिकं दत्तांशं ददातु, प्रशंसकवर्गः तस्मात् परं अन्यं किमपि ब्लोगरं साझां कर्तुं न शक्नोति;

4. लघुसमूहानां अनुमतिः नास्ति;

5. यदि तस्य विडियो लोकप्रियाः सन्ति तर्हि तस्य विज्ञापनं प्राप्तुं अनुमतिः नास्ति यदि तस्य विडियो लोकप्रियाः भवन्ति तर्हि सः अद्यापि "वेइबो वेटर" इति विज्ञापनं प्राप्स्यति;

6. येषां अनुयायिनः नष्टाः सन्ति तेषां जीवनं प्रति प्रत्यागन्तुं वा अन्येषां उत्पीडनं कर्तुं वा भवन्तः अन्तर्जालद्वारा मार्गदर्शनं कर्तुं न शक्नुवन्ति, यदि भवन्तः तान् प्राप्नुवन्ति तर्हि भवन्तः प्रत्यक्षतया अवरुद्धाः भविष्यन्ति;

7. प्रशंसकाः कस्मिन् अपि रूपेण लाइव-प्रसारणं, माइकं, स्वर-चैट् वा कर्तुं न अर्हन्ति (तथा च एषः एव महत्त्वपूर्णः बिन्दुः इति बोधयन्तु);

8. स्तम्भविस्तारस्य किमपि प्रकारस्य अनुमतिः नास्ति।

प्रशंसकानां कृते नियमं निर्धारयितुं पाङ्ग बोवेन् इत्यस्य लाइव् प्रसारणं नेटिजन्स् मध्ये व्यापकं चर्चां जनयति स्म यत् सः स्वं तारकं अपि मन्यते स्म ।