समाचारं

ट्रम्पः स्वं रक्षितुं अग्रतां प्राप्तुं च ३० निमेषान् यावत् कठिनं युद्धं कृतवान् जेमी क्रमशः ५ पराजयं प्राप्नुयात्, चॅम्पियनशिपं च हारयितुं शक्नोति।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के शी’आन्-ग्राण्ड्-प्रिक्स्-अन्तिम-क्रीडायाः आरम्भः अभवत् । तृतीयक्रीडायां ट्रम्पः ३० निमेषान् यावत् भयंकरं युद्धं अनुभवितवान् यद्यपि सः रक्तवर्णस्य स्पष्टत्वे अकस्मात् संकेतकन्दुकं पुटस्य अन्तः स्थापितवान् तथापि सः तत्क्षणमेव स्वस्य आत्म-उद्धारं सम्पन्नवान्, अन्ततः विजयं प्राप्तवान्, अन्तिमपक्षे करेन् इत्यस्य नेतृत्वं कृतवान् प्रथमवारं विल्सन। भ्राता जोन् कठिनस्य आरम्भस्य सामनां कुर्वन् अस्ति तथा च ऐस् किङ्ग् विरुद्धं ५-क्रीडा-हारस्य क्रमं प्राप्नुयात्, सप्तम-क्रमाङ्कन-चैम्पियनशिपं च त्यक्तुम् अर्हति

ट्रम्पः काइरेन् विल्सनः च पुरातनप्रतिद्वन्द्वी स्तः, उभौ च विश्वविजेता स्तः । ट्रम्पः गतसीजनस्य ग्राण्डस्लैम्-क्रीडां सम्पन्नवान्, पञ्च-क्रमाङ्कन-प्रतियोगितासु च स्वीपं कृतवान् सः स्नूकर-जगति एकः तारा-क्रीडकः अस्ति । अस्मिन् वर्षे विश्वचैम्पियनशिप्स्-क्रीडायां प्रथमवारं जेम्स्-भ्राता क्रुसिबल-नगरं जित्वा १९९० तमे दशके जन्म प्राप्य प्रथम-क्रमाङ्क-स्थानं प्राप्तवान् पूर्वयोः ३० क्रीडासु द्वयोः मध्ये ट्रम्पः १८ विजयैः १२ हानिभिः च किञ्चित् लाभं प्राप्तवान्, जेम्स् अन्तिमेषु ४ क्रीडासु सर्वेषु पराजितः अभवत् ।

प्रथमे क्रीडने काइरेन् विल्सनः उत्तमं प्रदर्शनं कृतवान्, एकस्मिन् आघाते ५४ अंकं प्राप्तवान्, शीघ्रमेव विजयं च प्राप्तवान्, येन ट्रम्पः उत्साहं प्राप्तवान् । ट्रम्पः शीघ्रमेव स्वस्य स्थितिं समायोजयित्वा प्रतियोगितायाः प्रथमं शत-विराम-शॉट् मारितवान्, ततः स्कोरं ११४-० इति स्कोरेन बद्धवान् । तृतीये क्रीडने द्वयोः पुरुषयोः अपराधः अत्यन्तं विखण्डितः इव आसीत्, बहुधा त्रुटयः अपि भवन्ति स्म । यद्यपि ट्रम्पः स्पष्टं रक्तं सम्पन्नवान् तथापि संकेतकन्दुकः आकस्मिकतया पुटस्य अन्तः पतितः, ततः ४ अंकाः दण्डितः अभवत् । भ्राता जोन् कन्दुकं स्वच्छं कुर्वन् पीतं कन्दुकं स्कोरं कर्तुं भाग्यशाली आसीत् तस्य स्थितिं विपर्ययितुं केवलं स्पष्टं शॉट् आवश्यकम् आसीत्, परन्तु हरितकन्दुकं सम्पादयन् सः त्रुटिं कृतवान् । ट्रम्पः शान्ततया प्रतिक्रियां दत्त्वा तृतीयक्रीडायां ७५-२५ इति स्कोरेन विजयं प्राप्य प्रथमवारं अन्तिमपक्षे अग्रतां प्राप्तवान् ।

सम्प्रति प्रथमत्रिषु क्रीडासु १-२ इति स्कोरेन पश्चात् अस्ति, अन्तिमे क्षणे सः विपर्ययः पूर्णं कर्तुं असफलः अभवत् । ट्रम्पः उत्तमरूपेण अस्ति तथा च अपराधः रक्षा च द्वौ अपि अस्ति किं जेम्स् पङ्क्तिबद्धरूपेण ५ क्रीडाः हारितः भविष्यति तथा च अन्तिमः हारितः भविष्यति?