समाचारं

"अन्तर्जाल" जनकल्याणकार्याणि रोजगारे नूतनजीवनशक्तिं प्रविशन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन सह "अन्तर्जाल +" इति अवधारणा जीवनस्य सर्वेषु क्षेत्रेषु प्रविष्टा, पारम्परिक-उद्योगेषु अपूर्वपरिवर्तनानि आनयत् महाविद्यालयस्य स्नातकानाम् रोजगारे "इण्टरनेट + रोजगार" मॉडलस्य अनुप्रयोगः महतीं क्षमतां लाभं च दर्शयति एतत् प्रतिरूपं महाविद्यालयस्य स्नातकानाम् अधिकसुविधाजनकं कुशलं च रोजगारसेवाः प्रदातुं अन्तर्जालप्रौद्योगिकीम् संयोजयति, प्रभावीरूपेण रोजगारस्य अवसरान् विस्तारयति सेवानां सीमाभिः स्नातकानाम् कुशलनियोजनं बहुधा प्रवर्धितम् अस्ति तथा च रोजगारकार्ये नूतनजीवनशक्तिः प्रविष्टा अस्ति।
"अन्तर्जाल + रोजगार" जनकल्याणप्रतिरूपं नूतनं रोजगारप्रतिरूपं निर्दिशति यत् अन्तर्जालप्रौद्योगिक्याः साहाय्येन पारम्परिकरोजगारसेवानां सूचनाप्रबन्धनेन सह संयोजयति एतत् ऑनलाइन-अफलाइन-एकीकरणस्य माध्यमेन कार्य-अन्वेषकाणां नियुक्तिदातृणां च कृते एकं कुशलं सुलभं च संचार-मञ्चं निर्माति । अस्मिन् प्रतिरूपे कार्यान्वितारः कदापि कुत्रापि नवीनतमनियुक्तिसूचनाः प्राप्तुं शक्नुवन्ति, शीघ्रं रिज्यूमे प्रस्तूयन्ते, तथा च ऑनलाइन-नौकरी-मेलासु अन्येषु कार्येषु च भागं ग्रहीतुं शक्नुवन्ति, येन कार्य-मृगयायाः कार्यक्षमतायाः सफलतायाः च दरं बहु सुधरति तत्सह, नियुक्तिदातृणां उपयुक्तानां कार्यान्वितानां व्यापकपरिचयः अपि भवितुम् अर्हति, नियुक्तिव्ययस्य न्यूनीकरणं च कर्तुं शक्यते । तदतिरिक्तं "अन्तर्जाल + रोजगार" प्रतिरूपं व्यक्तिगतरोजगारमार्गदर्शनसेवानां विकासं अपि प्रवर्धयति तथा च कार्यान्वितानां करियरस्य उत्तमयोजनायां सहायतां करोति। "इण्टरनेट् + रोजगार" जनकल्याणप्रतिरूपं, स्वस्य अद्वितीयलाभैः सह, महाविद्यालयस्नातकानाम् रोजगारस्य, निगमनियुक्तेः च प्रवर्धनार्थं क्रमेण महत्त्वपूर्णं मार्गं भवति
महाविद्यालयस्नातकानाम् रोजगारस्य महत्त्वपूर्णाः अनुप्रयोगाः त्रयः मुख्याः पक्षाः सन्ति प्रथमं रोजगारसूचनामञ्चानां निर्माणं सुधारणं च। वर्तमान समये महाविद्यालयाः विश्वविद्यालयाः च मूलतः स्वकीयानि रोजगारसूचनामञ्चानि स्थापितवन्तः, येषां माध्यमेन ते विविधाः भर्तीसूचनाः, कम्पनीपरिचयः, रोजगारमार्गदर्शनं अन्यसामग्री च वास्तविकसमये प्रकाशयन्ति एते मञ्चाः न केवलं स्नातकानाम् समृद्धानि रोजगारसूचनाः प्रदास्यन्ति, अपितु तेभ्यः सुविधाजनकाः कार्यसन्धानमार्गाः अपि प्रदास्यन्ति । स्नातकाः मञ्चस्य माध्यमेन नवीनतमनियुक्तिसूचनानाम् विषये शीघ्रं ज्ञातुं शक्नुवन्ति, तथा च रिज्यूमे ऑनलाइन-रूपेण प्रस्तुतुं, ऑनलाइन-नौकरी-मेलासु भागं ग्रहीतुं इत्यादिषु अपि शक्नुवन्ति । अन्तिमेषु वर्षेषु Weibo तथा WeChat इत्यादीनां मञ्चानां उदयेन सह केचन महाविद्यालयाः विश्वविद्यालयाः च स्वस्य रोजगारसूचनामञ्चान् WeChat मञ्चेन सह संयोजितवन्तः, अधिकं शक्तिशालीं रोजगारसूचनासेवामञ्चं निर्माय रोजगारमञ्चं 2.0 युगं निर्मितवन्तः स्वस्य मोबाईल-फोनेषु WeChat-माध्यमेन ब्राउज् कुर्वन्तु, भर्ती-सूचनाः सम्पूर्णं कुर्वन्ति, मञ्चः भर्ती-सूचनाः समीचीनतया धक्कायितुं बृहत्-आँकडा-विश्लेषणस्य उपयोगं करोति, येन रोजगार-मञ्चे सूचना-सञ्चारस्य दक्षतायां बहुधा सुधारः भवति द्वितीयं शिक्षामार्गदर्शनमञ्चस्य निर्माणम्, यत् "अन्तर्जाल + रोजगार" प्रतिरूपस्य अन्यत् महत्त्वपूर्णं अनुप्रयोगचैनलम् अपि अस्ति । अद्यतनस्व-माध्यम-युगे ऑनलाइन-पाठ्यक्रमेषु स्व-अध्ययनं शान्ततया शिक्षणस्य महत्त्वपूर्णः मार्गः अभवत् । अन्तर्जालस्य उपरि अवलम्ब्य महाविद्यालयाः विश्वविद्यालयाः च छात्राणां समये शिक्षणस्य सुविधायै ऑनलाइन-शिक्षणपाठ्यक्रमस्य धनं प्रदास्यन्ति, अन्ते च छात्राणां रोजगारक्षमतासु सुधारं कर्तुं साहाय्यं कुर्वन्ति तस्मिन् एव काले अन्तर्जालमञ्चस्य साहाय्येन छात्राणां प्रश्नानां समये उत्तरं दातुं छात्राणां रोजगारयोग्यतां वर्धयितुं मार्गदर्शनं च कर्तुं रोजगारमार्गदर्शनपरामर्शमार्गाः स्थापिताः भवन्ति तृतीयम्, कृत्रिमबुद्धेः तीव्रविकासेन सह एआइ रिज्यूमे क्लिनिकः एआइ साक्षात्कारप्रणाली इत्यादीनि नवीनवस्तूनि निरन्तरं उद्भवन्ति कृत्रिमबुद्धिप्रौद्योगिक्याः आशीर्वादेन छात्राः एआइ मार्गेण व्यवस्थितसाक्षात्कारं कर्तुं शक्नुवन्ति, येन छात्राणां साक्षात्कारस्य, रिज्यूमे लेखनस्य च क्षमता वर्धते तथा शिक्षकानां कार्यभारं न्यूनीकरोति : नियोक्तृणां कृते एआइ साक्षात्कारः कार्यानुरोधकानां प्रारम्भिकपरीक्षणे मानवसंसाधनस्य स्थाने स्थातुं शक्नोति, येन मानवसंसाधनकार्यभारः न्यूनीकरोति।
"अन्तर्जाल + रोजगारस्य" लाभाः मुख्यतया चतुर्णां पक्षेषु प्रतिबिम्बिताः सन्ति प्रथमं, सूचनाप्रसारणस्य गतिं कवरेजं च सुधरति । "अन्तर्जाल + रोजगार" प्रतिरूपं अन्तर्जालस्य कुशलसञ्चारलक्षणानाम् लाभं लभते यत् प्रत्येकं स्नातकं प्रति रोजगारसूचनाः शीघ्रं प्रसारयितुं समर्थाः भवन्ति रोजगारसूचनामञ्चानां, सामाजिकमाध्यमानां, मोबाईल-अनुप्रयोगानाम् अन्येषां च माध्यमानां माध्यमेन स्नातकाः कदापि कुत्रापि नवीनतम-भर्ती-सूचनाः, रोजगार-मार्गदर्शनं च प्राप्तुं शक्नुवन्ति सूचनाप्रसारणस्य एषा द्रुतगतिः सटीका च पद्धतिः स्नातकानाम् अधिकसूचितकार्य-शिकार-विकल्पं कर्तुं साहाय्यं करोति; पारम्परिककार्यसन्धानप्रक्रियायां स्नातकानाम् कार्यमेलासु व्यक्तिगतरूपेण गन्तुं वा पुनरावृत्तिपत्रं मेलद्वारा वा गन्तुं आवश्यकं भवति । "इण्टरनेट् + रोजगार" मॉडल् एतत् प्रतिबन्धं भङ्गयति, येन स्नातकाः कदापि ऑनलाइन-मञ्चानां माध्यमेन रिज्यूमे प्रस्तूयन्ते, ऑनलाइन-नौकरी-मेलासु अन्येषु क्रियाकलापेषु च भागं गृह्णन्ति कार्यार्थम् आवेदनस्य एषः सुविधाजनकः मार्गः कार्यानुसन्धानप्रक्रियाम् अतीव सरलीकरोति तथा च कार्यानुसन्धानदक्षतायां सुधारं करोति । तृतीयं तु कार्यमृगयायाः सफलतायाः दरं सुधारयितुम् सटीकरोजगारमार्गदर्शनसेवाः प्रदातुं।
बृहत् आँकडा प्रौद्योगिक्याः साहाय्येन "अन्तर्जाल + रोजगार" मॉडल् स्नातकानाम् अधिकसटीकानि रोजगारमार्गदर्शनसेवाः प्रदाति । महाविद्यालयाः विश्वविद्यालयाः च स्नातकानाम् कार्यसन्धानस्य अभिप्रायस्य व्यावसायिककौशलस्य च विश्लेषणं मूल्याङ्कनं च कुर्वन्ति, तेभ्यः अधिकानि उपयुक्तानि पदस्थानानि अनुशंसन्ति तथा च व्यक्तिगतरोजगारमार्गदर्शनसूचनाः प्रदास्यन्ति। इयं सटीकसेवापद्धतिः स्नातकानाम् कार्यसन्धानसफलतायाः दरं सुधारयितुम् सहायकं भवति तथा च तेषां करियरस्य उत्तमयोजनायां सहायकं भवति। चतुर्थं रोजगारमार्गाणां विस्तारः, रोजगारस्य अवसरानां वर्धनं च। "अन्तर्जाल + रोजगार" प्रतिरूपं न केवलं पारम्परिक-उद्योगेषु कार्येषु केन्द्रितं भवति, अपितु उदयमान-उद्योगेषु रोजगार-अवकाशानां सक्रियरूपेण विस्तारं करोति । अन्तर्जालमञ्चस्य माध्यमेन स्नातकाः अधिकानि भर्ती-एककानि, कार्यसूचनाः च प्राप्तुं शक्नुवन्ति, तस्मात् तेषां रोजगार-मार्गाः विस्तृताः भवन्ति । तत्सह, एतत् प्रतिरूपं स्नातकानाम् अपि स्वव्यापारं आरभ्य लचीलं रोजगारं अन्वेष्टुं प्रोत्साहयति, येन तेभ्यः अधिकाः करियरविकासविकल्पाः प्राप्यन्ते
यद्यपि "इण्टरनेट् + रोजगार" मॉडलेन महाविद्यालयस्नातकानाम् रोजगारस्य महती प्रवर्धनं कृतम् अस्ति तथापि सूचनासुरक्षा, भर्तीसुरक्षा, अफलाइन-अनलाईन-योः मध्ये प्रभावी-सम्बन्धः इत्यादीनां केषाञ्चन आव्हानानां सामनां करोति निम्नलिखितप्रतिकाराः : प्रथमं सूचनासुरक्षासंरक्षणं सुदृढं कर्तुं। स्नातकानाम् व्यक्तिगतसूचनाः कार्यानुरोधसूचना च लीक् न भवति वा दुरुपयोगः वा न भवति इति सुनिश्चित्य सम्पूर्णसूचनासुरक्षाप्रणालीं स्थापयन्तु। तत्सह, भर्तीकम्पनीनां सूचनासमीक्षां प्रबन्धनं च सुदृढं कुर्वन्तु येन सुनिश्चितं भवति यत् विमोचिता भर्तीसूचना सत्या प्रभावी च भवति द्वितीयं, सूचनायाः प्रामाणिकता सत्यापनस्य क्षमतायां सुधारः भवति प्रकाशितनियुक्तिसूचनायाः प्रामाणिकताम् सत्यापयितुं, स्नातकानाम् परिचयसत्यापनं सुदृढं कर्तुं, पुनः समीक्षां आरभ्य, कार्यसन्धानसूचनायाः प्रामाणिकतां सुनिश्चित्य च सख्तं भर्तीसूचनासमीक्षातन्त्रं स्थापयन्तु। तदतिरिक्तं, भर्तीकम्पनीनां स्नातकानाञ्च ऋणमूल्यांकनं उपयोक्तृमूल्यांकनम्, ऋणमूल्याङ्कनम् अन्येषां च पद्धतीनां माध्यमेन अपि कर्तुं शक्यते यत् सूचनायाः विश्वसनीयतायां सुधारं कर्तुं शक्यते तृतीयम्, ऑनलाइन-अफलाइन-सेवानां मध्ये सम्पर्कं अनुकूलितुं ऑनलाइन-अफलाइन-सेवानां मध्ये संयोजनं सहकार्यं च सुदृढं कुर्वन्तु येन सुनिश्चितं भवति यत् ऑनलाइन-अफलाइन-नियुक्ति-सूचनाः, कार्यमेलाः अन्ये च क्रियाकलापाः निर्विघ्नतया संयोजिताः भवितुम् अर्हन्ति |. तस्मिन् एव काले वयं स्नातकानाम् अनुसरणसेवासु सुदृढां करिष्यामः, तेभ्यः अधिकं व्यापकं रोजगारमार्गदर्शनं सेवां च प्रदास्यामः। उदाहरणार्थं, स्नातकानाम् एकैकं परामर्शं मार्गदर्शनं च सेवां प्रदातुं समर्पितं रोजगारमार्गदर्शनदलं स्थापयितुं शक्यते चतुर्थं, सीमापारसहकार्यं नवीनतां च प्रवर्तयितुं शक्यते; विश्वविद्यालयाः, उद्यमाः, सर्वकाराः अन्यपक्षाः च "अन्तर्जाल + रोजगार" प्रतिरूपस्य निर्माणे प्रचारे च संयुक्तरूपेण भागं ग्रहीतुं प्रोत्साहयन्तु। सीमापारसहकार्यस्य नवीनतायाः च माध्यमेन वयं संसाधनसाझेदारीम् पूरकलाभान् च साक्षात्कर्तुं शक्नुमः, स्नातकानाम् अधिकविविधतां उच्चगुणवत्तायुक्तानि च रोजगारसेवाः प्रदातुं शक्नुमः। उदाहरणार्थं, स्नातकानाम् कृते प्रशिक्षणस्य, रोजगारस्य च अवसरान् प्रदातुं विद्यालय-उद्यम-सहकार्य-परियोजनानि निर्वाहयितुं शक्यन्ते, तत्सह, "अन्तर्जाल + रोजगार"-प्रतिरूपस्य विकासाय समर्थनार्थं प्रासंगिकानि नीतयः अपि प्रवर्तयितुं शक्नुवन्ति;
"अन्तर्जाल + रोजगार" मॉडल् महाविद्यालयस्नातकानाम् रोजगारस्य महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, अधिकस्नातकानाम् अधिकसुलभं कुशलं च रोजगारसेवाः प्रदास्यति। तस्मिन् एव काले प्रौद्योगिक्याः निरन्तर उन्नतिः अभिनवप्रयोगः च "अन्तर्जाल + रोजगार" इति प्रतिरूपं अधिकविकासावकाशानां चुनौतीनां च आरम्भं करिष्यति। महाविद्यालयस्नातकानाम् कुशलरोजगारस्य प्रवर्धनार्थं मिलित्वा कार्यं कुर्मः!
लेखकस्य विषये : शिजियाझुआंग विश्वविद्यालयस्य वी जिनपु;
स्रोतः : Guangming.com
प्रतिवेदन/प्रतिक्रिया