समाचारं

२७ मानवरूपिणः रोबोट् मञ्चे एकत्रिताः भवन्ति कोषप्रबन्धकाः "बृहत्-स्तरीय-बीटा-अवकाशान्" पश्यन्ति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इत्यस्य संवाददाता चेन् शुयुः वु क्यू च

अगस्तमासस्य २१ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य विश्वरोबोट् सम्मेलनं बीजिंगनगरे आयोजितम् २७ मानवरूपिणः रोबोट् सर्वे स्वप्रतिभां प्रदर्शितवन्तः, प्रदर्शन्यां च सर्वाधिकं लोकप्रियाः अभवन् ।

पूंजीविपण्ये मानवरूपी रोबोट् इत्यस्य अवधारणा अधिकाधिकं ध्यानं आकर्षितवती अस्ति । अस्मिन् वर्षे आरम्भात् अस्य क्षेत्रस्य प्रदर्शनं बहुवारं सक्रियम् अस्ति, निधिप्रबन्धकाः अपि बहुधा सम्बद्धानां सूचीकृतानां कम्पनीनां अन्वेषणं कृतवन्तः, मानवरूपी रोबोट्-विकासस्य सम्भावनायाः विषये आशावादं च प्रकटितवन्तः केचन कोषप्रबन्धकाः अवदन् यत् आगामिषु १० वर्षेषु मानवरूपी रोबोट् निवेशः "बृहत्-स्तरीयः बीटा-अवसरः" भविष्यति ।

मानवरूपिणः रोबोट् स्वस्नायुषु मोचयन्ति

कोषप्रबन्धकः तत्रैव अङ्गुष्ठं दत्तवान्

२०२४ तमे वर्षे मानवरूपी रोबोट्-व्यापारीकरणस्य प्रथमं वर्षं मन्यते सर्वेभ्यः वर्गेभ्यः राजधानी-नगरेण विशेषं ध्यानं दत्तम्, नूतनः लोकप्रियः पटलः च उद्घाटितः अस्ति ।

२०२४ तमे वर्षे विश्वरोबोट् सम्मेलने १६९ कम्पनयः कुलम् ६०० तः अधिकाः नवीनाः उत्पादाः प्रदर्शितवन्तः, येषु ६० तः अधिकाः प्रथमवारं नवीनाः उत्पादाः आसन् मानवरूपिणः रोबोट् निःसंदेहम् अस्याः प्रदर्शन्याः सर्वाधिकं दृष्टिगोचराः नायकाः सन्ति, यत्र कुलम् २७ मॉडल् प्रदर्शिताः सन्ति, ये अद्यपर्यन्तं सर्वाधिकं सन्ति । ज्ञातव्यं यत् टेस्ला-संस्थायाः ऑप्टिमस्-मानवरूपस्य रोबोट्-इत्यस्य बीजिंग-नगरे पदार्पणं अपि बहवः निधि-प्रबन्धकाः दृष्टवन्तः ।

इन्वेस्को ग्रेट् वॉल फण्ड् इत्यनेन निवेशकैः सह २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य विषये सूचनाः मतं च साझां कर्तुं लाइव् प्रसारणस्य उपयोगः कृतः । इन्वेस्को ग्रेट् वॉल फण्ड् इत्यस्य प्रबन्धकः झाङ्ग जिओनन् इत्यनेन उक्तं यत् मानवरूपी रोबोट् इत्यस्य बृहत्तमः लाभः तेषां बहुमुख्यतायां विशाले विपण्यस्थानं च अस्ति । विद्यमानकारखानानां उपकरणानां परिवर्तनं विना मानवरूपिणः रोबोट् उत्पादनं कर्तुं शक्यन्ते, तथा च औद्योगिकरोबोट् इत्यादीनां विशेषरोबोट्-इत्यस्य अपेक्षया स्वाभाविकतया विपण्यस्थानं बहु बृहत् भवति विशालः मालवाहनस्य मात्रा मानवरूपस्य रोबोट्-समूहस्य कुल-व्यक्तिगत-व्ययस्य अधिकं न्यूनीकरणं कर्तुं शक्नोति, येन अधिकाः जनाः तान् क्रेतुं शक्नुवन्ति, अतः सद्-चक्रं निर्मीयते तस्मिन् एव काले विशालाः मालवाहकाः रोबोट्-माडलस्य पुनरावृत्तिम् अपि पूरयितुं शक्नुवन्ति । वर्तमानकाले कारस्य बुद्धिमान् चालनवत्, चालनदत्तांशं पुनरावृत्त्यर्थं बुद्धिमान् चालनकार्यक्रमं प्रति निरन्तरं प्रसारयितुं आवश्यकं यत् तत् अधिकं सिद्धं भवति मानवरूपी रोबोट् उपयोगकाले निरन्तरं स्वस्य सॉफ्टवेयरक्षमताम् अपि अद्यतनीकर्तुं सुधारयितुम् अपि शक्नोति "अद्य पात्राणि प्रक्षालितुं १० निमेषाः भवन्ति, परन्तु श्वः केवलं ५ निमेषाः भवन्ति।"

योङ्गिंग् फण्ड् इत्यस्य कोषप्रबन्धिका झाङ्ग लू इत्यनेन सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रे उक्तं यत् सा अद्यैव बीजिंगनगरे विश्वरोबोट् सम्मेलने गत्वा अध्ययनं कृतवती, पुनः मानवरूपस्य रोबोट् उद्योगस्य उल्लासपूर्णं विकासं अनुभवति। "यत् मम सर्वाधिकं प्रभावितं कृतवान् तत् शल्यक्रियायाः रोबोट्-प्रदर्शनक्षेत्रम् आसीत् । सटीकः 'ईश्वरस्य हस्तः' कुशलतया सम्यक् च क्रेफिश-मत्स्यस्य खोलं कर्तुं शक्नोति । शल्यचिकित्सा-रोबोट्-द्वारा न्यूनतम-आक्रामक-शल्यक्रियायां लघु-छेदाः सन्ति, मानवहस्तानां अपेक्षया अधिकं सटीकं, डिफिब्रिलेटिङ्ग् च भवति । दरः प्रतिकूलप्रतिक्रियाणां बहु न्यूनीकृता अस्ति . घरेलुमानवरूपिणः रोबोट्-इत्यनेन नूतन-ऊर्जायाः वैश्विक-प्रतिस्पर्धायाः प्रतिकृतिः अपेक्षिता अस्ति, तथा च बृहत्-मूल्यं, उत्तमं स्थितिं च विद्यमानानाम् चीनीय-निर्माण-कम्पनीनां हार्डवेयर-लाभः अस्ति परन्तु यत्र मानवरूपी रोबोट्-इत्यस्य मूल-तकनीकी-बाधकाः अधिकाः सन्ति, यथा ग्रह-रोलर-पेचः, तत्र अद्यापि घरेलुनिर्मातारः विलम्बेन आरम्भस्य कारणेन अनुसन्धानं विकासं च त्वरितवन्तः सन्ति

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे टेस्ला-ऑप्टिमस्-इत्यस्य जन्म अभवत् । टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन बहुवारं स्वस्य महती दृष्टिः उक्तवती यत् "भविष्यत्काले मानवरूपिणः रोबोट् मनुष्याणां संख्यां अतिक्रमितुं शक्नुवन्ति" इति । एनवीडिया संस्थापकः जेन्सेन् हुआङ्गः अपि अवदत् यत् "एआइ (कृत्रिमबुद्धिः) इत्यस्य अग्रिमतरङ्गः मूर्तबुद्धिः भविष्यति" तथा च मानवरूपिणः रोबोट् एआइ इत्यस्य अग्रिमपीढीयाः "मूर्तबुद्धेः" सर्वोत्तमवाहकाः इति मन्यन्ते मानवरूपी रोबोट्, एकः नूतनः उत्पादकतावाहकः यः कृत्रिमबुद्धिः, उच्चस्तरीयनिर्माणं, नवीनसामग्री च इत्यादीनां उन्नतप्रौद्योगिकीनां एकीकरणं करोति, तस्य सामाजिक औद्योगिकपरिवर्तने वैश्विकप्रतिस्पर्धात्मकपरिदृश्ये च निःसंदेहं विघटनकारी प्रभावः भविष्यति तदनुसारं सङ्गणकस्य, स्मार्टफोनस्य, नूतन ऊर्जायानस्य च अनन्तरं मानवरूपिणः रोबोट् अपि अन्यत् विघटनकारी उत्पादरूपेण गण्यन्ते ।

२०२४ वर्षं मानवरूपी रोबोट्-व्यापारीकरणस्य प्रथमं वर्षम् इति कथ्यते मानवरूपस्य रोबोट्-उद्योगस्य कृते पूंजी-विपण्यस्य ध्यानं अपेक्षाश्च कृत्रिम-बुद्धि-रोबोटिक्स-क्षेत्रेषु अत्याधुनिक-स्थित्याः, तथैव तस्य सम्भाव्य-विस्तृत-अनुप्रयोग-संभावनायाः च कारणात् उद्भूताः सन्ति सम्प्रति उद्योगः तीव्रवृद्धेः चरणे अस्ति, नूतनाः प्रौद्योगिकयः नूतनाः उत्पादाः च निरन्तरं उद्भवन्ति, अधिकव्यापारीकरणमार्गाः च निरन्तरं अन्वेषिताः सन्ति

मानवरूपिणां रोबोट्-सम्बद्धानां पूंजी-बाजारस्य महतीनां अपेक्षाणां विषये पिंग-एन्-कोषस्य निधि-प्रबन्धकः झाङ्ग-यिन्क्सियन् इत्यस्य मतं यत् मुख्यकारणं मानवरूपी-रोबोट्-चतुर्थ-औद्योगिक-क्रान्ति-प्रतिनिधिरूपेण कार्यं कर्तुं शक्नोति, श्रम-उत्पादकतायां च महतीं सुधारं कर्तुं शक्नोति, अतः जनसंख्यायाः समस्यायाः समाधानं भवति वृद्धत्वम् । औद्योगिकविकासे एकदा भङ्गः प्राप्तः चेत्, सः एकस्य खरब-युआन्-परिमाणं वा दश-खरब-युआन्-परिमाणं वा प्राप्तुं शक्नोति, यत् वाहन-उद्योगस्य वर्तमान-विपण्य-आकारं अपि अतिक्रम्य

मानवरूपाः रोबोट् विकासं त्वरयन्ति

स्केल अप कृत्वा निवेशः व्यय-प्रभावी भवति

घरेलुमानवरूपी रोबोट्-उद्योगः विस्फोटस्य पूर्वसंध्यायां वर्तते, प्रौद्योगिकीजगति उष्णतमेषु पटलेषु अन्यतमः अस्ति ।

सम्प्रति मानवरूपिणः रोबोट् द्रुतगत्या विकसिताः सन्ति । कृत्रिमबुद्धि-एल्गोरिदम्-मध्ये विघटनकारी-नवीनीकरणानां माध्यमेन, लचीले-यान्त्रिक-निर्माणस्य, स्वायत्त-नेविगेशन-अन्तर्क्रिया-क्षमतायाः च माध्यमेन, मानवरूप-रोबोट्-इत्यनेन बहुक्षेत्रेषु उत्पादन-दक्षतायां, सेवा-गुणवत्तायां च सुधारः अपेक्षितः अस्ति, यत्र विशाल-अनुप्रयोग-क्षमता अस्ति चीनदेशे जारीकृते "मानवरूपिणः रोबोट्-नवाचारस्य विकासस्य च मार्गदर्शक-मताः" इति स्पष्टतया उक्तं यत् २०२७ तमे वर्षे मानवरूप-रोबोट्-इत्यस्य प्रौद्योगिकी-नवीनीकरण-क्षमतासु महत्त्वपूर्णः सुधारः भविष्यति, तथा च, तत्सम्बद्धाः उत्पादाः वास्तविक-अर्थव्यवस्थायां गभीररूपेण एकीकृताः भविष्यन्ति, महत्त्वपूर्णं नवीनं च भविष्यन्ति आर्थिकवृद्धेः इञ्जिनम् ।

मानवरूपी रोबोट्-रूपं मानव-सदृशं भवति तथा च सैद्धान्तिकरूपेण मानव-कार्य-वातावरणस्य कृते सर्वाधिकं परिपूर्णं उत्पादन-उपकरणं भवति सेवाः । झाङ्ग लु इत्यनेन उक्तं यत् मानवरूपिणः रोबोट् केवलं मानवहस्तं मुक्तं कर्तुं इव सरलाः न सन्ति, ते अत्यन्तं पुनरावर्तनीयानि खतरनाकानि च कार्याणि कर्तुं जनानां "प्रतिस्थापनं" कर्तुं "अतिप्रदर्शनं" कर्तुं शक्नुवन्ति

मानवरूपस्य रोबोट्-पट्टिकायाः ​​विकासः प्रत्येकं दिवसे परिवर्तमानः अस्ति । गहनशिक्षणं, बृहत्प्रतिमानं, उच्चप्रदर्शनकम्प्यूटिंग् इत्यादिषु कृत्रिमबुद्धिप्रौद्योगिकीषु सफलतानां कारणात् रोबोट्-शिक्षणक्षमतासु स्वायत्तनिर्णयक्षमतासु च महती उन्नतिः अभवत्, येन ते पर्यावरणं अधिकतया अवगन्तुं "स्मार्ट" प्रतिक्रियाः च कर्तुं शक्नुवन्ति तदतिरिक्तं, तंत्रिकाजालम्, आलेखव्याकरणं, विकासात्मकं एल्गोरिदम् इत्यादीनां कृत्रिमबुद्धिप्रौद्योगिकीनां आधारेण मानवरूपिणः रोबोट् स्वयमेव दृश्यस्य कार्यस्य च आवश्यकतानुसारं पादौ, बाहून्, धडं च इत्यादीनां मॉड्यूलानां निर्माणं कर्तुं समर्थाः भविष्यन्ति, येन रूपस्य सहकारिरूपेण अनुकूलनं प्राप्तुं शक्यते तथा च नियन्त्रणं, तेषां स्वायत्ततायां महतीं सुधारं करोति।

"उत्पादनदक्षतां सुधारयितुम् अर्हति इति उत्पादकता नूतना उत्पादकता इति गणयितुं शक्यते। मानवरूपेषु रोबोट्-मध्ये एषा सम्भावना अस्ति इति न संशयः।" lower than कारस्य दशसहस्राणां भागानां कारणात् मानवरूपस्य रोबोट् इत्यस्य भारः केवलं कारस्य ३% तः ५% पर्यन्तं भवितुम् अर्हति । अतः बृहत्-प्रमाणेन उत्पादनानन्तरं मानवरूपस्य रोबोट्-इत्यस्य हार्डवेयर-व्ययः कार-व्ययस्य अपेक्षया न्यूनः भविष्यति इति अपेक्षा अस्ति । "मानवरूपस्य रोबोट् इत्यस्य मूल्यं १५०,००० युआन् इति कल्पयित्वा, भविष्ये च श्रमव्ययः मूलतः क्रमेण वर्धते, तर्हि मानवरूपस्य रोबोट् इत्यस्य निवेशस्य प्रतिफलनकालः २ वर्षाणाम् न्यूनः भवितुम् अर्हति, यत् झाङ्गः व्यय-प्रभावी निवेशः अस्ति यिन्क्सियनः अवदत्।

तदतिरिक्तं कृत्रिमबुद्धेः तीव्रविकासः मानवरूपी रोबोट्-इत्यस्य धारणा, निर्णयनिर्माणं, निष्पादनं, अन्तरक्रियाक्षमता च बहुधा सुधारयितुं शक्नोति, येन B-पक्षे अथवा C-पक्षे असंरचितदृश्य-अनुप्रयोगेषु अधिकशीघ्रं एकीकृतं कर्तुं शक्यते

"मानवरूपी रोबोट् नूतन-उत्पादकता-विकासाय महत्त्वपूर्णा दिशा इति मन्यते यतोहि ते मनुष्याणां रूपस्य कार्यस्य च अनुकरणं कृत्वा जटिलकार्यं कर्तुं शक्नुवन्ति, येन बहुक्षेत्रेषु उत्पादनदक्षतायां सेवागुणवत्तायां च सुधारः भवति उन्नतकृत्रिमबुद्धि-एल्गोरिदम्, लचील-यान्त्रिक-निर्माणं, स्वायत्त-नेविगेशन-अन्तर्क्रिया-क्षमता च सहितं क्रान्तिकारी-नवीनीकरणानां निरीक्षणं कुर्वन्तु ।

निर्माणे मानवरूपी रोबोट्-प्रयोगाय स्वचालनस्य कार्यक्षमतायाः च सुधारः महत्त्वपूर्णः विचारः अस्ति । यथा, उत्पादनदक्षतां सुरक्षां च सुधारयितुम् टेस्ला ऑप्टिमस् रोबोट् इत्यस्य योजना अस्ति यत् सः वाहनकारखानेषु अत्यन्तं पुनरावर्तनीयानि खतरनाकानि च कार्याणि कर्तुं शक्नोति

तदतिरिक्तं अमेजनः स्वस्य गोदामेषु मानवरूपस्य रोबोट् डिजिट् इत्यस्य परीक्षणं कृतवान् यत् ट्रक-अवरोहणं, पेटी-स्थापनं, अलमारयः प्रबन्धनं च इत्यादीनां कार्याणां कृते, २०२५ तमे वर्षे पूर्णतया उपलब्धं भविष्यति इति अपेक्षा अस्ति गृहप्रयोगेषु मानवरूपेषु रोबोट्-मध्ये मुख्यतया गृहसहायकाः, शिक्षा, मनोरञ्जनं च सम्मिलितं भवति । यथा, Mobile ALOHA रोबोट् गृहकार्य्ये महतीं क्षमतां दर्शितवान् अस्ति तथा च धूपपात्रं, वनस्पतयः जलं दातुं, कॉफीनिर्माणं च इत्यादीनि कार्याणि सम्पन्नं कर्तुं शक्नोति ।

बुद्धिस्तरस्य विस्फोटस्य पूर्वसंध्या

कोषप्रबन्धकाः निवेशस्य अवसरान् अन्वेषयन्ति

झाङ्ग लु इत्यनेन उक्तं यत्, “आगामिषु १० वर्षेषु मानवरूपेषु रोबोट्-मध्ये निवेशः ‘बृहत्-स्तरीयः बीटा-अवसरः’ भविष्यति’ मानवरूपी रोबोट्-इत्येतत् क्रमेण प्रयोगशाला-अवधारणा-सत्यापन-पदे ० तः १ पर्यन्तं व्यावसायिकीकरण-विस्फोट-पदे १ तः एन-पर्यन्तं गच्छन्ति " .

"वर्तमानपदे रोबोट्-बाजारः एआइ+रोबोट्-इत्यत्र अधिकं केन्द्रितः अस्ति।" एआइ चिप्स्, एल्गोरिदम्, मॉडल् च, यत् सम्प्रति रोबोट्-अनुप्रयोगं प्रतिबन्धयति कार्यान्वयनस्य मूल-अटङ्कः सॉफ्टवेयर-एल्गोरिदम् अपि अस्ति । सोरा, जेमिनी१.५प्रो इत्यादीनां विमोचनेन एआइ बहुविधक्षेत्रे लीप्फ्रॉग् विकासः प्राप्तः । तस्मिन् एव काले एनवीडिया इत्यनेन सामान्यमूर्तबुद्धेः विषये शोधं कर्तुं "GEAR" विभागस्य स्थापनायाः घोषणा कृता, यत् रोबोट्-कृते अनन्यं एल्गोरिदम्-कम्प्यूटिङ्ग्-मञ्चं निर्मातुम् अर्हति, येन अधिकाः निर्मातारः "मूर्तबुद्धि"-उत्पादानाम् प्रशिक्षणार्थं बृहत्-माडल-प्रयोगस्य प्रयासं कर्तुं प्रेरयन्ति , तथा भविष्ये रोबोट् व्यावसायिकीकरणं त्वरितं करिष्यति Implemented. संक्षेपेण, मानवरूपी रोबोट् भागयोजनायाः क्रमेण निर्धारितस्य कार्यान्वयनस्य च अनन्तरं अग्रिमः सोपानः भविष्यति यत् एआइ प्रौद्योगिकीक्रान्तिः "मस्तिष्क"युक्तानां रोबोट्-इत्यस्य नूतनं बुद्धिमान् प्रवृत्तिं कथं आनयति इति द्रष्टुं शक्यते बुद्धिमान् वाहनचालनस्य L1~L5 स्तरस्य तुलने मानवरूपस्य रोबोट् इत्यस्य वर्तमानबुद्धिस्तरः L1~L2 स्तरस्य मोटेन समतुल्यः अस्ति, अथवा विस्फोटस्य पूर्वसंध्यायां भवति

झाङ्ग यिन्क्सियनः अवदत् यत् चीनदेशः वैश्विकविनिर्माणशक्तिः अस्ति तथा च क्रमेण विनिर्माणशक्तिः भवति, अन्तिमेषु वर्षेषु उच्चगुणवत्तायुक्तानां घरेलुनिर्माणकम्पनीनां बहूनां सङ्ख्यायां अवलम्ब्य वाहन-उद्योगस्य निर्यातस्य मात्रा विश्वे प्रथमस्थाने अस्ति। एतेषु कम्पनीषु बैच-उत्पादनस्य क्षमता, उच्च-स्थिरता, द्रुत-प्रतिक्रिया च अस्ति . OEMs इत्यस्य दृष्ट्या चीनदेशेन क्रमशः अनेके घरेलुरोबोट्निर्मातृणां जन्म अभवत् एतेषां निर्मातृणां वृद्धिः उदयश्च औद्योगिकशृङ्खलाकम्पनीनां विकासं निश्चितरूपेण चालयिष्यति।

जी जुङ्काई इत्यस्य मतं यत् निवेशपक्षे मानवरूपी रोबोट् उद्योगे निवेशस्य अवसराः मुख्यतया कोरघटकसप्लायर्स्, सिस्टम् इन्टीग्रेटर्स्, तथा च सॉफ्टवेयर्, एल्गोरिदम् च प्रदातुं शक्नुवन्ति कम्पनीषु केन्द्रीकृताः सन्ति यथा यथा उद्योगः परिपक्वः भवति तथा तथा एतेषु क्षेत्रेषु कम्पनीनां कार्यप्रदर्शनवृद्धिः अपेक्षिता अस्ति ।

मानवरूपी रोबोट्-प्रौद्योगिक्याः निरन्तर-उन्नयनेन सह उच्च-प्रदर्शन-कोर-घटकानाम् उद्योगस्य माङ्गल्यं वर्धमानं वर्तते, यत्र मोटर्, जॉइण्ट्, संवेदकाः, नियन्त्रकाः, रिड्यूसराः इत्यादयः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति एतेषां भागानां गुणवत्ता, तकनीकीस्तरः च रोबोटस्य समग्रप्रदर्शनं स्थिरतां च प्रत्यक्षतया प्रभावितं करिष्यति । अवश्यं, प्रणाली एकीकरणकर्तारः मानवरूपी रोबोट् उद्योगशृङ्खलायां अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति, ये विविधघटकानाम् प्रौद्योगिकीनां च एकीकरणस्य उत्तरदायी पूर्णमानवरूपी रोबोट् प्रणाल्यां भवन्ति, यस्य कृते सशक्ताः तकनीकीक्षमताः, उद्योगस्य गहनबोधः च आवश्यकः भवति प्रणाली-एकीकरणकर्तृणां निवेश-अवसरः विभिन्न-उद्योगानाम्, अनुप्रयोग-परिदृश्यानां च आवश्यकतानां पूर्तये अनुकूलित-समाधानं सेवां च प्रदातुं निहितः अस्ति मानवरूपी रोबोट्-इत्यस्य बुद्धिस्तरः बहुधा सॉफ्टवेयर-एल्गोरिदम्-इत्येतयोः उपरि निर्भरं भवति, येषु कृत्रिमबुद्धेः क्षेत्रे उन्नतप्रौद्योगिकीः यथा यन्त्रशिक्षणं, सङ्गणकदृष्टिः, प्राकृतिकभाषाप्रक्रिया च सन्ति सॉफ्टवेयर-एल्गोरिदम्-कम्पनयः उन्नत-एल्गोरिदम्-सॉफ्टवेयर-समाधानं च प्रदास्यन्ति येन मानवरूपिणः रोबोट्-इत्येतत् स्वपर्यावरणं अधिकतया अवगन्तुं प्रतिक्रियां च दातुं समर्थाः भवन्ति, येन तेषां स्वायत्ततायां, अन्तरक्रियाक्षमतायां च सुधारः भवति

झाङ्ग जिओनान् इत्यस्य अपि मतं यत् भविष्ये यथा यथा मानवरूपिणः रोबोट्-आकारः वर्धते तथा तथा भागानां डिजाइनं, निर्माणं, उत्पादनं च कुर्वन्तः निर्मातारः निवेशस्य उत्तमं लक्ष्यं भविष्यन्ति सः परिचयं दत्तवान् यत् बृहत् मॉडलानां कम्प्यूटिंग् आवश्यकतानां पूर्तये प्रत्येकं मानवरूपं रोबोट् एज कम्प्यूटिंग् उपकरणानां समुच्चयेन सुसज्जितं भविष्यति, येषु सर्वाधिकं मूल्यवान् एआइ चिप् अस्ति यांत्रिकभागानाम् दृष्ट्या टेस्ला ऑप्टिमसस्य विच्छेदनसूचनानुसारं निपुणतायाः परवाहं न कृत्वा अस्य सम्पूर्णशरीरे १४ घूर्णनसन्धिः १४ रेखीयसन्धिः च, कुलम् २८ फ्रेमरहिताः मोटराः, १४ हार्मोनिक रिड्यूसराः, १४ ग्रहाः च सन्ति १४ बलसंवेदकाः १४ टोर्क् संवेदकाः च । निपुणहस्तद्वयं मुख्यतया कोरलेस् मोटर्, ग्रह रिड्यूसर, वर्म गियर् इत्यादिभिः निर्मितौ स्तः । तदतिरिक्तं रोबोट् २.३ किलोवाट् घण्टायाः बैटरीपैक् अपि वहति ।

जोखिम-लाभ-अनुपातं प्रति ध्यानं ददातु

उद्योगस्य प्रवृत्तीनां बहुपक्षेभ्यः निरीक्षणं कुर्वन्तु

मानवरूपी रोबोट्-इत्यस्य "लोकप्रियता" आगता, तथापि वर्तमान-उद्योगः अधिकतया विषयगत-निवेश-मञ्चः अस्ति, निवेशकाः केषां निवेश-जोखिमानां विषये ध्यानं दातव्यम् इति निःसंदेहम् कोषप्रबन्धकाः जोखिमस्य प्रतिफलस्य च सम्बन्धस्य सन्तुलनं कथं कुर्वन्ति?

२०२२ तः २०२३ पर्यन्तं मस्कः एआइ-दिने ऑप्टिमस-प्राइम-प्रोटोटाइप्-प्रदर्शितवान्, तदनन्तरं ऑप्टिमस्-प्राइम-पुनरावृत्ति-प्रशिक्षणस्य विडियो-प्रकाशनं कृतवान् । अस्य कृते विपण्यां तुल्यकालिकरूपेण आशावादीः अपेक्षाः दत्ताः सन्ति यत् २०२३ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं मानवरूपिणः रोबोट्-सम्बद्धानां नियत-बिन्दु-घटनानां उत्प्रेरकत्वं भविष्यति, अतः प्रदर्शनस्य सामूहिक-उत्पादनं अपि भविष्यति मानवरूपस्य रोबोट् क्षेत्रस्य अपि अस्मिन् काले तुल्यकालिकरूपेण सक्रियः भविष्यति।

२०२४ तमे वर्षे प्रवेशानन्तरं रोबोट्-संशोधनविकासस्य वास्तविकप्रगतेः अपेक्षितापेक्षया मन्दतायाः कारणात् रोबोट्-क्षेत्रे महती क्षयः अभवत् । झाङ्ग यिन्क्सियन इत्यनेन विश्लेषितं यत् अयं उद्योगः खलु अद्यापि प्रारम्भिकपदे एव अस्ति, परन्तु समाजः निरन्तरं अग्रे गच्छति, उत्तमजीवनस्य मानवीयः अनुसरणं च अपरिवर्तनीयः प्रवृत्तिः अस्ति "भविष्यत्काले श्रमव्ययः निरन्तरं वर्धते। मानवरूपिणः रोबोट् ये एतस्याः समस्यायाः निवारणं कर्तुं शक्नुवन्ति ते 'विलम्बेन किन्तु आगच्छन्ति'। अस्माकं उद्योगे धैर्यं विश्वासः च अस्ति।

झाङ्ग लु इत्यनेन उक्तं यत् उदयमानानाम् उद्योगानां ० तः १ पर्यन्तं ऊष्मायनं, १ तः एन पर्यन्तं विखण्डनं च प्रायः दीर्घप्रक्रिया भवति । परिपक्व उद्योगानां तुलने तस्य निवेशस्य प्रतिफलनं स्पष्टतया न्यूनं भवति तथापि यतः अस्मिन् बहवः चराः सन्ति, अवसराः, आव्हानानि च अपि सह-अस्तित्वम् अस्ति । उदयमानक्षेत्रेषु निवेशं कुर्वन् निवेशकानां प्रथमं स्वस्य जोखिमप्राथमिकतानां सहिष्णुतायाः च सावधानीपूर्वकं मूल्याङ्कनं करणीयम्, यतः "भविष्यस्य धनं" अर्जयितुं साहसं कर्तुं न केवलं भविष्यं द्रष्टुं तीक्ष्णनिरीक्षणक्षमता आवश्यकी भवति, अपितु ततः परं गन्तुं धैर्यस्य आत्मविश्वासस्य च आवश्यकता भवति परम्परागत।

जी जुङ्काई इत्यनेन चिन्ताजनकाः त्रीणि दिशानि उक्ताः : प्रथमं, कोरघटकानाम् सटीकता विश्वसनीयता च मानवरूपी रोबोट्-इत्यस्य गतिसटीकता स्थिरता च बहुधा तेषां मूलघटकानाम् उपरि निर्भरं भवति, यथा सर्वो मोटर्, रिड्यूसर, सेन्सर् इत्यादि एतेषां घटकानां कार्यक्षमता मानवरूपी रोबोट्-इत्यस्य लचीलतां सटीकतां च प्रत्यक्षतया प्रभावितं करोति । वर्तमान समये एतेषां मूलघटकानाम् विकासे विशेषतया सटीकता, स्थायित्व, विश्वसनीयता च इत्येतयोः दृष्ट्या घरेलु उद्यमानाम् अन्तर्राष्ट्रीयउन्नतस्तरस्य च मध्ये अद्यापि किञ्चित् अन्तरं वर्तते द्वितीयं कृत्रिमबुद्धिः, बोधप्रक्रिया च मानवरूपेषु रोबोट्-मध्ये पर्यावरण-बोधः, वस्तु-परिचयः, प्राकृतिक-भाषा-अवगमनम् इत्यादयः बुद्धिमान्-बोध-प्रक्रिया-क्षमतायाः उच्च-प्रमाणस्य आवश्यकता वर्तते गृहसेवासु, चिकित्सासहायता इत्यादिषु क्षेत्रेषु मानवरूपेषु रोबोट्-प्रयोगाय एताः क्षमताः महत्त्वपूर्णाः सन्ति । वर्तमान समये कृत्रिमबुद्धिप्रौद्योगिकी अद्यापि बृहत् आँकडासंसाधनस्य एल्गोरिदम् सामान्यीकरणक्षमतायाः च दृष्ट्या आव्हानानां सामनां करोति । तृतीयः व्ययनियन्त्रणं सामूहिकं उत्पादनं च मानवरूपी रोबोट्-निर्माणव्ययः तुल्यकालिकरूपेण अधिकः भवति, येन तेषां विपण्यप्रवेशः सीमितः भवति । कथं व्ययस्य न्यूनीकरणं कृत्वा सामूहिकं उत्पादनं प्राप्तुं शक्यते तथा च कार्यक्षमतां सुनिश्चित्य मानवरूपस्य रोबोट् औद्योगिकीकरणस्य कुञ्जी अस्ति ।

झाङ्ग जिओनान् इत्यस्य मतं यत् मानवरूपे रोबोट्-पट्टिकायां निवेशं कुर्वन् दीर्घकालीन-तर्कः सम्यक् अस्ति वा इति अधिकं ध्यानं दातव्यम् । एकतः मानवशक्तेः स्थाने मानवरूपिणः रोबोट्-इत्यस्य तर्कः मिथ्याकरणं कठिनं भवति, अपरतः मानवरूपिणः रोबोट्-क्षमता खलु तीव्रगत्या विकसिता भवति, न्यूनमूल्येन विपण्यां प्रवेशः च विकल्पः अस्ति परन्तु जोखिमानां अपि विचारः करणीयः, यथा मानवरूपी रोबोट्-कार्यन्वयनस्य कठिनता तथा च आपूर्तशृङ्खलायां घरेलु-आपूर्तिकर्तानां अपेक्षितापेक्षया न्यून-प्रवेशः अल्पकालीनरूपेण अतितापस्य कारणेन अन्धरूपेण निवेशं न कर्तुं सावधानाः भवन्तु, तथा च भवन्तु विशुद्धरूपेण अवधारणात्मकलक्ष्याणां सावधानाः।

निवेशकानां कृते भविष्ये मानवरूपी रोबोट्-उद्योग-गतिशीलतां निकटतया निरीक्षितुं निःसंदेहम् । अस्मिन् विषये झाङ्ग लु इत्यनेन त्रीणि सुझावानि दत्तानि: प्रथमं, उद्योगस्य मापदण्डस्य टेस्ला ऑप्टिमसस्य प्रत्येकं सफलतां प्रगतिं च निकटतया ध्यानं ददातु, तथा च आपूर्तिशृङ्खलास्थितौ सशक्तं आपूर्तिनिश्चयेन सीमान्तसुधारैः सह लक्ष्येषु ध्यानं ददातु , यथा सं आपूर्तिं कर्तुं, Tier2 तः Tier1 पर्यन्तं, घटकात् एकीकरणम् इत्यादिषु एआइ प्रौद्योगिकीक्रान्तिः "मस्तिष्क"युक्तानां रोबोट्-इत्यस्य बुद्धिमान् नवीन-प्रवृत्ति-व्याख्यां कथं आनयिष्यति, यथा तत्र सम्मिलितं सॉफ्टवेयरम् इति विषये ध्यानं दत्तुं; मानवरूपी रोबोट् एल्गोरिदम्, बुद्धिमान् मञ्चाः, प्रणाली एकीकरणम् इत्यादिषु, एआइ प्रौद्योगिकी "मूर्तगुप्तचर" मानवरूपी रोबोट् निर्मातृणां कृते एकः तकनीकी खादः भवितुम् अर्हति तृतीयः विदेशेषु आपूर्तिशृङ्खलायोजना क्रमेण भवति ततः परं ए-शेयरस्य नक्शाङ्कनं कथं करणीयम् इति विषये ध्यानं दत्तुं शक्यते स्पष्टीकृतम्, येन उच्चमूल्यानां, उच्चगुणवत्तायुक्तानां घरेलुनिर्मातृणां आविष्कारः भवति ये कोर-आपूर्ति-शृङ्खलायां सन्ति तथा च मूल-प्रौद्योगिकीनां स्वामी सन्ति।

जी जुङ्काई इत्यनेन अपि उक्तं यत् मानवरूपी रोबोट् उद्योगे प्रवृत्तिः निवेशस्य अवसराः च निरीक्षितुं भवान् उद्योगस्य प्रतिवेदनेषु अपि ध्यानं दातुं, व्यावसायिकसम्मेलनेषु भागं ग्रहीतुं, सम्बन्धितकम्पनीनां वित्तीयप्रतिवेदनानां वार्ताविज्ञप्तिषु च निरीक्षणं कर्तुं शक्नोति। तदतिरिक्तं उद्योगविशेषज्ञैः विश्लेषकैः च सह संवादः अपि सूचनाप्राप्त्यर्थं महत्त्वपूर्णः उपायः अस्ति । निवेशकाः टेस्ला इत्यनेन आधिकारिकतया प्रकाशितासु सूचनासु ध्यानं दातुं शक्नुवन्ति मस्कः प्रायः सामाजिकमाध्यमेन आधिकारिकपत्रकारसम्मेलनानां च माध्यमेन मानवरूपस्य रोबोट् ऑप्टिमसस्य नवीनतमप्रगतिं प्रकाशयति। आपूर्तिशृङ्खलागतिविज्ञानस्य दृष्ट्या टेस्ला-मानवरूपस्य रोबोट्-उत्पादनं तस्य आपूर्तिशृङ्खलायां निर्भरं भवति, यत्र बैटरी, मोटर्, संवेदकाः, रिड्यूसर इत्यादीनां प्रमुखघटकानाम् आपूर्तिकर्ताः सन्ति निवेशस्य अवसरानां विषये सुरागं प्राप्तुं एतेषां विक्रेतृणां वार्ताविज्ञप्तिषु, अर्जनप्रतिवेदनेषु, उद्योगप्रतिवेदनेषु च ध्यानं दत्तव्यम्। अन्ते निवेशकानां उद्योगनीतिषु पूंजीप्रवृत्तिषु च ध्यानं दातव्यम्, यतः रोबोटिक्स-उद्योगे सर्वकारीयसमर्थननीतयः, पूंजीनिवेशः च उद्योगस्य विकासाय महत्त्वपूर्णाः कारकाः सन्ति

प्रतिवेदन/प्रतिक्रिया