समाचारं

डिजिटलसशक्तिकरणं, SHEIN सम्पूर्णे उद्योगशृङ्खले भागिनैः सह हस्तं मिलित्वा नूतनं औद्योगिकं अन्तर्जालपारिस्थितिकीतन्त्रं निर्माति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यक्षेत्रे अधिकाधिकं तीव्रप्रतिस्पर्धायाः, उपभोक्तृमागधायां तीव्रपरिवर्तनस्य च सम्मुखे पारम्परिकाः उद्योगाः अपूर्वपरिवर्तनं पुनर्जन्मं च अनुभवन्ति यथासीमापारम्ई-वाणिज्यक्षेत्रम्चीनदेशे एकः उदयमानः ताराSHEIN स्वस्य अद्वितीयेन "लघुक्रमेण द्रुतपरिवर्तनेन च" आपूर्तिशृङ्खलाप्रतिरूपेण व्यापकेन डिजिटलसशक्तिकरणरणनीत्या च औद्योगिक-अन्तर्जालस्य दिशि परिधान-निर्माण-उद्योगस्य नेतृत्वं कुर्वन् अस्तिनवयुगम्, उद्योगे सशक्तं नवीनं उत्पादकतां लचीलतां च प्रविशति।

अङ्कीयसशक्तिकरणेन उत्पादनप्रतिमानानाम् पुनः आकारः भवति

SHEIN "विक्रयस्य आधारेण उत्पादनस्य निर्धारणस्य" सारं अवगच्छति, तथा च स्वस्य अभिनवस्य "लघु-आदेशाः द्रुत-परिवर्तनं च" आपूर्ति-शृङ्खला-प्रतिरूपस्य माध्यमेन, पारम्परिक-वस्त्र-निर्माण-उद्योगे "विक्रय-आधारित-उत्पाद-निर्धारणस्य" निहित-प्रतिमानं पूर्णतया विध्वस्तं कृतवान् प्रत्येकं उत्पादं केवलं प्रारम्भे लघु बैच परीक्षण उत्पादनस्य आवश्यकता भवति यदि विक्रयप्रवृत्तिः उत्तमः अस्ति तर्हि आदेशाः तत्क्षणमेव प्रत्यागमिष्यन्ति, परन्तु यदि विक्रयः अपेक्षां न पूरयति तर्हि उत्पादनं स्थगितम् भविष्यति। फलतः SHEIN ब्राण्ड् अविक्रीत-सूची-दरं एक-अङ्कं यावत् न्यूनीकर्तुं शक्नोति, यत् उद्योगे अन्येषां ब्राण्ड्-समूहानां औसत-अविक्रीत-सूची-स्तरस्य दशमांशात् न्यूनम् अस्ति,न केवलम्संसाधनानाम् कुशलं उपयोगं प्राप्तुं अपव्ययस्य न्यूनीकरणं च,निर्वतनम्समग्ररूपेण परिचालनदक्षतायां सुधारः।

एतस्य लक्ष्यस्य प्राप्त्यर्थं .SHEIN इत्यनेन सर्वेषु पक्षेषु स्वसहभागिनां सशक्तीकरणाय डिजिटलसाधनानाम् समाधानानाञ्च व्यापकसमूहः सावधानीपूर्वकं निर्मितः अस्ति। उदाहरणरूपेण याङ्ग वाङ्गपिङ्गं गृह्यताम् एकः वस्त्रनिर्माता यः डिजिटलरूपान्तरणं उन्नयनं च सफलतया सम्पन्नवान्, सः एतेषां साधनानां परिवर्तनकारीशक्तिं गभीरं अवगच्छति। अद्यत्वे याङ्ग वाङ्गपिङ्गस्य दैनन्दिनकार्यस्य एकः अनिवार्यः भागः अस्ति यत् उत्पादनस्य वास्तविकसमयसमायोजनाय अनुकूलनार्थं च SHEIN इत्यनेन प्रदत्तानां डिजिटलसाधनानाम् उपयोगः डिजिटलप्रक्रियाप्रबन्धनस्य परिचयं कृत्वा याङ्ग वाङ्गपिङ्गस्य कारखाने कपडानिरीक्षणात्, कटिंगबेडतः, कार्यशालानिर्माणात् समाप्तउत्पादनिरीक्षणपर्यन्तं पूर्णप्रक्रियामानकीकृतसञ्चालनस्य साक्षात्कारः कृतः अस्तिप्रतिसप्ताहं उत्पादग्राहकप्रतिक्रियायाः समीक्षां कुर्वन्तु, तथा च शैल्याः, वस्त्राणि च इत्यादीनां शिक्षणदस्तावेजानां स्थापनां कुर्वन्तु येषां सुधारः लक्षितरूपेण कर्तुं शक्यते, येन विपण्यदक्षतां बहु वर्धते।

प्रतिभायाः आधारं संयुक्तरूपेण निर्मातुं सशक्तिकरणप्रशिक्षणम्

औद्योगिक उन्नयनस्य चालनस्य कुञ्जी प्रतिभा एव इति शेन् अतीव सम्यक् जानाति। अतः कम्पनी न केवलं डिजिटलसाधनं प्रदाति, अपितु प्रत्येकस्य भागीदारस्य हृदये दुबला-उत्पादनस्य अवधारणां निहितं कर्तुं सक्रियरूपेण ऑनलाइन-अफलाइन-सशक्तिकरण-प्रशिक्षणमपि करोति एकदा उच्चयातायातव्ययस्य, प्रतिगमनदरस्य च सामनां कृतवान् ई-वाणिज्यविक्रेता लियू झीफेङ्गः SHEIN आपूर्तिकर्तानां पङ्क्तौ सम्मिलितस्य अनन्तरं सशक्तिकरणप्रशिक्षणस्य महत्त्वं गभीरतया अवगच्छत् "ऑनलाइन-वीडियो-पाठ्यक्रमात् आरभ्य अफलाइन-प्रशिक्षणं यावत्, विशेषतः लीन-उत्पादनस्य अवधारणापर्यन्तं, अहं सप्ताहे त्रीणि वा चत्वारि वा दिवसानि सशक्तिकरण-प्रशिक्षणार्थं कर्मचारिणः पञ्जीकरणं कर्तुं सर्वोत्तमप्रयत्नं करोमि दलस्य क्षमता तथा उत्पादकता,।२०२३ तमे वर्षे लियू झीफेङ्गस्य कारखानानां उत्पादनमूल्यं प्रायः १० कोटि युआन् भविष्यति अस्मिन् वर्षे गुआङ्गझौ-नगरस्य क्षिन्टाङ्ग-नगरे द्वौ नूतनौ कारखानौ उद्घाटितौ, कर्मचारिणां संख्या च प्रायः २०० यावत् विस्तारिता अस्ति ।

औद्योगिक-अन्तर्जालस्य नूतन-पारिस्थितिकी-निर्माणार्थं सहकार्यं कुर्वन्तु, विजय-विजयं च कुर्वन्तु

यथा यथा याङ्ग वाङ्गपिङ्ग्, लियू ज़िफेङ्ग इत्यादयः अधिकाधिकाः कम्पनयः सम्मिलिताः भवन्तिSHEIN इत्यस्य पारिस्थितिकीतन्त्रं, कुशलं, सहकारिणं, पारदर्शकं च औद्योगिकं अन्तर्जालं क्रमेण आकारं गृह्णाति । SHEIN समयस्य स्थानस्य च सीमां भङ्गयितुं सूचनानां, संसाधनानाम्, प्रौद्योगिक्याः च निर्बाधसम्बन्धं प्राप्तुं अपस्ट्रीम तथा डाउनस्ट्रीम उद्योगशृङ्खलासाझेदारैः सह निकटतया कार्यं करोति। इदं नवीनं सहकार्यप्रतिरूपं न केवलं डिजाइनतः विपण्यपर्यन्तं उत्पादचक्रं त्वरयति, अपितु सम्पूर्णस्य आपूर्तिशृङ्खलायाः लचीलतां लचीलतां च वर्धयति, पारम्परिकवस्त्रनिर्माणउद्योगे अपूर्वजीवनशक्तिं प्रतिस्पर्धां च प्रविशति।

SHEIN इत्यस्य स्थिरविकासः डिजिटलसशक्तिकरणस्य दूरगामी प्रभावं उद्योगशृङ्खलायाः निकटसहकार्यं च प्रदर्शयति।भागिनानां कृते डिजिटलसाधनानाम् समाधानानाञ्च पूर्णश्रेणीं प्रदातुं, तथैव निरन्तरं सशक्तिकरणप्रशिक्षणं च प्रदातुं,SHEIN न केवलं पारम्परिक उद्यमानाम् परिवर्तनं उन्नयनं च प्राप्तुं साहाय्यं करोति, अपितु एकं कुशलं, सहकारिणं, पारदर्शकं च नूतनं औद्योगिकं अन्तर्जालपारिस्थितिकीतन्त्रं निर्माति।

प्रतिवेदन/प्रतिक्रिया