समाचारं

वित्तीय प्रातः सहभागिता |.पर्यवेक्षणं अन्तर्जालबीमाव्यापारस्य अधिकं मानकीकरणं करोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

|.शुक्रवार, अगस्त २३, २०२४ |

NO.1 पर्यवेक्षणं अन्तर्जालबीमाव्यापारं अधिकं नियन्त्रयति

अगस्तमासस्य २२ दिनाङ्के पत्रकारैः उद्योगात् ज्ञातं यत् वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य सम्पत्ति-अपघातबीमाविभागेन अद्यैव अन्तर्जालबीमाव्यापारस्य युद्धस्य च अधिकं मानकीकरणाय "अन्तर्जालबीमाव्यापारस्य अग्रे मानकीकरणसम्बद्धविषयेषु स्मरणपत्रम्" जारीकृतम् अस्ति अस्मिन् क्षेत्रे अद्यतनाः अनियमिताः .

ज्ञातं यत् "स्मरणपत्रे" षट् आवश्यकताः अग्रे स्थापिताः सन्ति: प्रथमं, कानूनविनियमानाम् अनुसारं अन्तर्जालबीमाव्यापारं कर्तुं तृतीयं, अयोग्यानां उपरि घोररूपेण दमनं कर्तुं; affiliation" संस्थानां कर्मचारिणां च व्यवहारः; चतुर्थं, उल्लङ्घनानां दृढतया अन्त्यं कर्तुं। अबीमावित्तीयउत्पादानाम् विक्रयणं, पञ्चमं अन्तर्जालबीमाव्यापारप्रबन्धनसंस्थानां उत्तरदायित्वं कठिनं कर्तुं, षष्ठं च निरन्तरं सुदृढं कर्तुं अन्तर्जालबीमाव्यापारस्य पर्यवेक्षणम्।

संस्थानां कर्मचारिणां च अयोग्य "सम्बद्धता" व्यवहारे घोररूपेण दमनस्य दृष्ट्या "स्मरणपत्रे" अपेक्षितं यत् संस्थाः वा व्यावसायिकानुज्ञापत्रादियोग्यतां विना कर्मचारिणः बीमासंस्थाभिः सह "सम्बद्धतां" कर्तुं वा एतादृशेषु संस्थासु अभ्यासार्थं पञ्जीकरणं कर्तुं वा अनुमतिं न प्राप्नुवन्ति .सम्बद्धः अन्तर्जालबीमाव्यापारः। नियामकप्राधिकारिभिः एतादृशानां अवैधक्रियाकलापानाम् पर्यवेक्षणं निरीक्षणं च सुदृढं कृतम्, तथा च तत्सम्बद्धानां संस्थानां, कर्मचारिणां, सम्बद्धानां बीमासंस्थानां च कानूनानुसारं घोरतया अन्वेषणं कृत्वा दण्डः दत्तः।

टिप्पणियाँ : १.अन्तर्जालबीमाव्यापारस्य प्रफुल्लितविकासेन महती सुविधा अभवत् इति वयं उपेक्षितुं न शक्नुमः: सुलभक्रयणं, समृद्धाः उत्पादप्रकाराः, समये सेवाप्रतिक्रिया च। परन्तु अत्यधिकविपणनम्, सूचनासुरक्षाजोखिमाः, अपर्याप्तयोग्यतायुक्ताः एजेन्सीसमस्याः अन्ये च अराजकताः अपि अन्तर्जालबीमाउद्योगस्य स्वस्थवृद्धिं प्रभावितयन्ति वस्तुतः उद्योगमानकीकरणस्य प्रक्रिया बीमाकम्पनीभ्यः आत्मचिन्तनस्य अवसरान् अपि प्रदाति । प्रबन्धनसंस्थानां उत्तरदायित्वं कठिनं करणस्य अर्थः अस्ति यत् बीमाकम्पनीभिः स्वस्य व्यापकसमीक्षां कर्तुं आवश्यकता वर्तते। एतत् न केवलं बाह्यवातावरणस्य प्रतिक्रिया, अपितु स्वस्य दीर्घकालीनविकासे निवेशः अपि अस्ति ।

NO.2 झेङ्गझौ नूतनं भविष्यनिधिविनियमं प्रवर्तयितुं योजनां करोति: संयुक्तवाणिज्यिकबैङ्कः यथासमये विद्यमानं आवासविभागीयऋणव्यापारं प्रारभते

अद्यैव झेङ्गझौ आवास भविष्यनिधिप्रबन्धनकेन्द्रेण केषाञ्चन आवासभवनकोषनीतिषु जनमतं प्राप्तुं सूचना जारीकृता। आवास-भविष्य-कोषस्य सुरक्षात्मक-भूमिकायाः ​​अधिकं लाभं ग्रहीतुं तथा च अचल-संपत्ति-विकासस्य नूतन-प्रतिरूपस्य निर्माणं त्वरितुं च, झेङ्गझौ-इत्यस्य योजना अस्ति यत् आवास-भविष्य-निधि-निक्षेपस्य, उपयोग-नीतीनां च किञ्चित् समायोजनं कर्तुं शक्नोति

कथ्यते यत् मतानाम् आग्रहस्य विषयवस्तु अन्तर्भवति: संयुक्तवाणिज्यिकबैङ्कः यथासमये विद्यमानं आवासविभागीयऋणव्यापारं प्रारभते। विद्यमान आवास (द्वितीयहस्त आवास) ऋणं "व्यापार-सार्वजनिकऋणं" च क्रीतगृहेषु मूल्यमूल्यांकनं भविष्यति। तदतिरिक्तं, ये लचीलाः रोजगारकर्मचारिणः पूर्वमेव आवास-भविष्य-कोष-ऋणार्थम् आवेदनं कृतवन्तः, तेषां ऋणेन सह नियत-भुगतानस्य प्रयासः भविष्यति, आवास-प्रभा-कोषस्य मासिक-देयता-निक्षेपस्य उपयोगेन ऋणस्य मूलधनं व्याजं च परिशोधयितुं शक्यते मासिकं आधारेण ।

टिप्पणियाँ : १.अचलसम्पत्विपण्यस्य परिवर्तनस्य वर्तमानकाले महत्त्वपूर्णकाले विद्यमानविपण्यं कथं उत्तमरीत्या सक्रियीकरणं करणीयम् इति प्रमुखं जातम्। संयुक्त वाणिज्यिकबैङ्कस्य विद्यमानस्य आवासविभागस्य ऋणव्यापारस्य समये उद्घाटनं आवासप्रोविडेंटकोषस्य सुरक्षात्मकभूमिकां पूर्णतया कर्तुं अनुकूलं भवति तथा च लचीलकर्मचारिणां कृते ऋणस्य नियतभुगतानस्य च परीक्षणनीत्या वित्तीयदबावस्य निवारणस्य मार्गः उद्घाटितः अस्ति यथार्थतः लचीलानां कर्मचारिणां बहुमतम्।

NO.3 पिंग एन् इत्यस्य मूलकम्पन्योः कारणं शुद्धलाभः वर्षस्य प्रथमार्धे वर्षे वर्षे ६.८% वर्धितः

अगस्तमासस्य २२ दिनाङ्के पिंग एन् इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामस्य घोषणा कृता । वर्षस्य प्रथमार्धे कम्पनी मूलकम्पन्योः भागधारकाणां कृते ७४.६१९ अरब युआन् शुद्धलाभं प्राप्तवती, यत् वर्षे वर्षे ६.८% वृद्धिः अभवत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते समूहस्य कुलसम्पत्तिः १२ खरब युआन् अतिक्रान्तवती, प्रायः १२.२३ खरब युआन् । पिंग एन् २०२४ तमे वर्षे प्रतिशेयरं ०.९३ आरएमबी इत्यस्य अन्तरिमलाभांशं भागधारकेभ्यः नकदरूपेण दास्यति इति सूचना अस्ति ।

वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे पिंग एन् इत्यस्य जीवनस्य स्वास्थ्यबीमा, सम्पत्तिबीमा, बैंकिंग् इत्यादीनां त्रयः मूलव्यापाराः विकासं निर्वाहयन्ति स्म मूलकम्पनीयाः भागधारकाणां कृते त्रयाणां व्यवसायानां कुलसञ्चालनलाभः ७९.५६५ अरब युआन्, आसीत् वर्षे वर्षे १.७% वृद्धिः अभवत् । तेषु जीवनबीमायाः स्वास्थ्यबीमाव्यापारस्य च नूतनव्यापारमूल्यं २२.३२० अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ११.०% वृद्धिः अभवत् ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया