समाचारं

एकशताब्दं यावत् न आरब्धा कम्बोडिया-नहर-परियोजना पुनः किमर्थम् एतावत् लोकप्रियः ?

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गचेङ्ग इवनिङ्ग् न्यूजस्य सर्वमाध्यमसंवादकः सन वेइ
अधुना एव कम्बोडियादेशस्य नहरपरियोजनायाः निर्माणं आधिकारिकतया आरब्धम् । ड्रेक्सेल् फुनान् नहरस्य परिकल्पितनिर्माणदीर्घता १८० किलोमीटर् अस्ति, यत्र अनुमानतः कुलनिवेशः १.७ अर्ब अमेरिकीडॉलर् अस्ति, २०२८ तमे वर्षे च समाप्तः भविष्यति, नौकायानस्य कृते च उद्घाटितः भविष्यति परन्तु यदा ड्रेक्सेल् फुनान् नहरस्य निर्माणं आरब्धम् इति वार्ता आगता तदा केवलं कल्पनायाम् एव विद्यमानः नहरः - "क्रा नहरः" अप्रत्याशितरूपेण "लोकप्रियः" अभवत् #kracanal# इति वेइबो इत्यत्र १४ लक्षं वारं अधिकं पठितम् अस्ति तथा च विदेशेषु सामाजिकमाध्यमेषु अपि ध्यानं आकर्षितवान्। कीदृशं नहरं किमर्थं पुनः लोकप्रियम् ।
शतशः वर्षाणि नहरस्वप्नानि
क्रा-नहरस्य विषये वक्तुं प्रथमं क्रा-इस्थ्मस्-विषये वक्तुं आवश्यकम् । थाईलैण्ड्देशस्य चुम्फोन्-रानोङ्ग-प्रान्तयोः स्थितः क्रा-इष्ट्मुस् इति संकीर्णः भू-पट्टिका अस्ति । पश्चिमदिशि अण्डमानसागरः, पश्चिमदिशि हिन्दमहासागरः, पूर्वदिशि थाईलैण्डस्य खाड़ी, पूर्वदिशि प्रशान्तमहासागरः च अस्ति । क्रा-इष्ट्मुस् मलयद्वीपसमूहस्य दक्षिणथाई-पैनहैण्डल्-इत्यस्य संकीर्णतमः खण्डः अस्ति, यस्य दीर्घता केवलं ५० किलोमीटर् अस्ति । अन्येषु शब्देषु, यदि अत्र नहरः उद्घाटितः भवति तर्हि हिन्दमहासागरं प्रशान्तमहासागरं च संयोजयिष्यति, हिन्दमहासागरस्य प्रशान्तमहासागरस्य च मध्ये गच्छन्तीनां जहाजानां यात्रायाः दूरं बहु न्यूनीकरिष्यति, जहाजयानव्ययस्य न्यूनीकरणं च करिष्यति
क्रा नहरस्य विषये चर्चाः नवीनाः न सन्ति "यांग्चेङ्ग इवनिंग् न्यूज" इति क्रा नहरस्य विषये विस्तरेण ज्ञापितं प्रायः दशवर्षपूर्वं (विवरणार्थं २०१५ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्के पृष्ठं A14 पश्यन्तु) । सम्प्रति मलाक्का जलसन्धिः हिन्दमहासागरं प्रशान्तमहासागरं च संयोजयति प्रसिद्धः मार्गः अस्ति । यदि क्रा-इस्थ्मस्-मार्गेण नहरः उद्घाटितः स्यात् तर्हि मलाक्का-जलसन्धिस्य महत्त्वं अवश्यमेव न्यूनीकरिष्यते । अतः बहुवर्षेभ्यः मलाक्का-जलसन्धिं नियन्त्रयन्ति ये थाईलैण्ड्-देशः क्रा-नहरं उद्घाटयति इति दृष्ट्वा प्रसन्नाः न भवन्ति ।
वस्तुतः थाईलैण्ड्देशेन १७ शताब्द्याः पूर्वमेव नहरयोजनायाः चर्चा आरब्धा आसीत् । परन्तु विविधकारणात् नहरः कदापि "प्रक्षेपणं" न कृतम् । प्रासंगिकविशेषज्ञाः विश्लेषणं कृतवन्तः यत् क्रा-नहरस्य निर्माणं कदापि न आरब्धम्, मुख्यतया थाईलैण्ड्-देशस्य स्वस्य राजनैतिक-आर्थिक-लाभानां अनिश्चिततायाः, निर्माण-प्रक्रियायाः समये भ्रष्टाचारस्य जोखिमस्य, थाईलैण्ड्-देशस्य राष्ट्रिय-सुरक्षा-जोखिमस्य, तस्य उद्घाटनानन्तरं सम्भाव्य-भू-राजनैतिक-विचारस्य च कारणात्
पूर्व एशियायां तस्य महत् प्रभावः भवितुम् अर्हति
क्रा-नहरस्य उद्घाटनस्य प्रबलाः आह्वानाः सन्ति, परन्तु "उच्चैः गरजः, लघुवृष्टिः च" सर्वदा भवति । २००१ तमे वर्षे थाईलैण्ड्-देशस्य उच्चसदनेन क्रा-नहरस्य विषये विशेषसमित्याः स्थापनायाः प्रस्तावः पारितः । तत्कालीनः थाईलैण्डप्रधानमन्त्री थाक्सिन् शिनावात्रा अस्याः विशेषसमित्याः कार्यस्य उत्तरदायीत्वेन उपप्रधानमन्त्री गृहमन्त्री च नियुक्तवान् । फलतः २००६ तमे वर्षे केनचित् कारणात् क्रा-नहरविशेषसमित्याः कार्यं समाप्तम् । प्रायः २० वर्षाणि व्यतीतानि, राजनैतिकस्थितिः च परिवर्तिता, अन्तर्जालद्वारा क्रा-नहरस्य विषये चर्चाः पुनः उष्णतां प्राप्तवन्तः ।
यदि क्रा-नहरः सफलतया उद्घाटितः भवति तर्हि तस्य किं प्रभावः भविष्यति ? अत्यन्तं सहजं वस्तु अस्ति यत् यदि नहरः उद्घाटितः भवति तर्हि हिन्दमहासागरात् प्रशान्तमहासागरपर्यन्तं यात्रा न्यूनातिन्यूनं प्रायः १२०० किलोमीटर् यावत् लघुः भविष्यति, येन जहाजयानव्ययस्य रक्षणं भविष्यति तदतिरिक्तं थाईलैण्डस्य सैन्यशक्तिप्रक्षेपणं अपि अधिकं सुलभं भविष्यति किन्तु यदि सम्प्रति थाईलैण्डस्य पूर्वतटे स्थिता नौसेना पश्चिमतटं प्राप्तुम् इच्छति तर्हि मलाकाजलसन्धिद्वारा भ्रमणं कर्तव्यम्।
द्वितीयं, तस्य स्थानीय आर्थिकविकासे सकारात्मकः प्रभावः अवश्यमेव भविष्यति। पूर्वचीनराजनैतिकविज्ञानविश्वविद्यालयस्य अन्तर्राष्ट्रीयकानूनविद्यालयस्य प्राध्यापिका मा देयी लिखितवान् यत् वैश्विकसंपर्कस्य सन्दर्भे क्रा नहरपरियोजना न केवलं क्षेत्रीयमूलसंरचनानिर्माणस्य महत्त्वपूर्णः भागः अस्ति, अपितु प्रमुखं भागं अपि निर्वहति वैश्विकभूराजनीतिषु आर्थिकसमायोजने च भूमिका। शङ्घाई-अन्तर्राष्ट्रीय-नौकायान-अनुसन्धान-केन्द्रेण प्रकाशितस्य "वैश्विक-बन्दर-विकास-रिपोर्ट् (२०२३)" इत्यस्य अनुसारं २०२३ तमे वर्षे सिङ्गापुर-बन्दरस्य कंटेनर-थ्रूपुट् ३९.०१ मिलियन-टीईयू-पर्यन्तं प्राप्तवान्, यत् विश्वे द्वितीयस्थानं प्राप्तवान् यदि क्रा-नहरः उद्घाट्यते तर्हि थाईलैण्ड्-देशस्य स्थानीयपरिवहन-पर्यटन-आदि-उद्योगानाम् विकासं अनिवार्यतया चालयिष्यति, सिङ्गापुर-बन्दरगाहेन सह पूरकं प्रतिस्पर्धात्मकं च सम्बन्धं निर्मास्यति
अन्ते क्रा नहरस्य उद्घाटनेन दक्षिणपूर्व एशियायाः पूर्व एशियायाः अपि भूराजनीतिकपरिदृश्ये अपि क्रान्तिः भविष्यति । क्रा-नहरः न केवलं आसियान-देशेषु संपर्कं प्रवर्धयिष्यति, अपितु पूर्व-एशिया-देशेषु क्षेत्रेषु च आदान-प्रदानं प्रवर्धयिष्यति | लान्झौ विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयस्य सहायकप्रोफेसरः याङ्ग लिजुआन् लिखितवान् यत् वैश्विकव्यापारस्य समृद्धिः, एशिया-प्रशांतक्षेत्रे आर्थिकविकासस्य त्वरितता, व्यापारस्य परिमाणस्य उदयः च क्रा-नहरस्य निर्माणं अपरिहार्यं करोति क्रा नहरपरियोजनायाः प्रारम्भः वस्तुतः वैश्विकव्यापारसुविधायाः ऐतिहासिकप्रवृत्तेः अनुपालनं करोति ।
प्रतिवेदन/प्रतिक्रिया