समाचारं

बाइडेन् कथयति यत् नेतन्याहुः गाजादेशे 'त्रुटयः' कृतवान्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेफरेंस न्यूज नेटवर्क् इत्यनेन १० एप्रिल दिनाङ्के ज्ञापितं यत् एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं ९ एप्रिल दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन इजरायल्-प्रधानमन्त्री नेतन्याहू इत्यनेन ९ दिनाङ्के गाजा-पट्ट्यां कार्यान्वितानां नीतीनां विरोधः प्रकटितः, यत् एतत् "असत्यम्" इति विश्वासः, आह्वानं च कृतवान् यतः इजरायल् युद्धविरामसम्झौतां प्राप्नोति।
"अहं मन्ये सः यत् कृतवान् तत् त्रुटिः आसीत्। अहं यत् कृतवान् तस्य सहमतः नास्मि" इति इजरायलस्य युद्धं गन्तुं विषये प्रश्नस्य उत्तरे ग्लोबो इत्यनेन सह अनन्यसाक्षात्कारे बाइडेन् अवदत्।
समाचारानुसारं अमेरिकीराष्ट्रपतिना इजरायलस्य नेतारविरुद्धं कठोरतमं वचनं एतत् एकम् अस्ति । इजरायलसैनिकैः घेरितेषु प्यालेस्टिनीप्रदेशेषु प्रचलति मानवीयप्रलयस्य सम्मुखे अमेरिकादेशः अधिकाधिकं धैर्यं नष्टं कुर्वन् अस्ति।
बाइडेन् इत्यस्य अपि मतं यत् "विश्वकेन्द्रीयपाकशाला" इति संस्थायाः मानवीयराहतप्रदायस्य काफिलः इजरायल्-देशेन लक्षितः अभवत्, यस्य परिणामेण संस्थायाः सप्तसदस्यानां मृत्युः अभवत् इति "लज्जाजनकम्"
"अहं यत् पृच्छामि तत् अस्ति यत् इजरायलीयाः आगामिषु षड्-अष्ट-सप्ताहेषु पर्याप्तं भोजनं औषधं च आगन्तुं अनुमन्यन्ते" इति बाइडेन् अवदत् ।
बाइडेन् अपि अवदत् यत् सः "सऊदी, जॉर्डन, मिस्रदेशः च सहितैः सर्वैः सह उक्तवान्। ते सज्जाः सन्ति। ते भोजनं आनेतुं सज्जाः सन्ति।" सः
प्रतिवेदन/प्रतिक्रिया