समाचारं

दक्षिणगाजापट्टिकायाः ​​राफाहनगरे आक्रमणं कर्तुं इजरायलस्य धमकीम् कतारदेशः निन्दति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ न्यूज् इत्यस्य अनुसारं ९ तमे स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य कतारस्य स्थायीप्रतिनिधिः आलिया अल थानी इत्यनेन उक्तं यत् कतारः गाजापट्टे दक्षिणनगरे रफाहनगरे इजरायलस्य कस्यापि उपायस्य विरोधं करोति।सैन्यदलइजरायलस्य राफाह-नगरे आक्रमणस्य धमकीयाः दृढनिन्दां प्रकटयितुं कार्यवाही ।

अल-थानी इत्यनेन अपि उक्तं यत् कतारः इजिप्ट्-देशेन सह सहकार्यं करिष्यति यत् गाजा-पट्टिकायां युद्धविराम-वार्तालाप-प्रक्रियायाः अग्रेसरणं निरन्तरं करिष्यति, येन नागरिकानां रक्षणं भवति, निरोधितानां मुक्तिः, गाजा-पट्टिकायां अधिका मानवीय-सहायता-प्रवेशः सुनिश्चितः भवति, प्रासंगिकराजनैतिक-प्रक्रियाणां आरम्भस्य मार्गः च प्रशस्तः भवति | .अन्ततः प्यालेस्टिनी-प्रकरणस्य व्यापकं न्यायपूर्णं च निराकरणं प्राप्नुवन्तु। अल-थानी इत्यनेन कतारदेशः संयुक्तराष्ट्रसङ्घस्य पूर्णसदस्यतां प्राप्तुं प्यालेस्टाइनस्य सार्वभौमराज्यरूपेण आवेदनस्य समर्थनं करोति इति बोधयति तथा च संयुक्तराष्ट्रसङ्घस्य सर्वेभ्यः सदस्यराज्येभ्यः अस्य आवेदनस्य समर्थनं कर्तुं आग्रहं कृतवान्।

इजरायल्प्रधानमन्त्रीनेतन्याहू ८ दिनाङ्के सायं एकं वीडियो भाषणं जारीकृतवान्, यत्...राष्ट्ररक्षागाजापट्टे दक्षिणे राफाहनगरे सेनायाः आक्रमणस्य "तिथिः अस्ति", परन्तु विशिष्टतिथिः न प्रकाशिता । (सीसीटीवी न्यूज) ९.

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया