समाचारं

अमेरिकातः पृष्ठच्छेदनम्? व्हाइट हाउसस्य अधिकारिणः प्रकाशितवन्तः यत् इजरायलस्य राफाह-नगरे आक्रमणं केवलं भ्रमः एव आसीत्!

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, अप्रैल १० (सम्पादक मा लान्) २.सोमवासरे इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू दक्षिणगाजादेशे इजरायलस्य राफाह-नगरे आक्रमणस्य निश्चिततिथिः अस्ति इति अवदत्, परन्तु कदा इति न अवदत्। अनेन अन्तर्राष्ट्रीयसमुदाये कोलाहलः जातः, अनेके देशाः तस्य भृशं आलोचनां कृतवन्तः ।

परन्तु अमेरिकीसर्वकारे बहवः वरिष्ठाः अधिकारिणः नेतन्याहू इत्यस्य धमकीम् अङ्गीकृतवन्तः । वरिष्ठाधिकारिणां मते राफाह-नगरे आक्रमणस्य तिथिनिर्धारणविषये नेतन्याहू-महोदयस्य टिप्पणीः एकः भ्रमः एव नास्ति, यत् इजरायल-देशस्य अन्तः तस्य सर्वकारस्य अधिकाधिकं दुर्बलराजनैतिकस्थित्या सह सम्बद्धम् अस्ति

अमेरिकीसरकारस्य अधिकारिणः मंगलवासरे सार्वजनिकरूपेण अवदन् यत् इजरायल्-देशेन राफा-नगरे आक्रमणस्य विशिष्टदिनाङ्कस्य विषये अमेरिका-देशेन सह सूचनानां आदान-प्रदानं न कृतम्। परन्तु सः इदमपि दर्शितवान् यत् विश्वे कोऽपि बलः नास्ति यत् इजरायलसैनिकानाम् राफा-नगरे प्रवेशं निवारयितुं शक्नोति।

अमेरिकीराष्ट्रीयसुरक्षासल्लाहकारः सुलिवन् इत्यनेन बोधितं यत् यदि इजरायल्-देशः वास्तवमेव राफा-नगरे आक्रमणं करोति तर्हि केवलं सिद्धं करिष्यति यत् सः अमेरिका-देशेन सह प्रासंगिकसूचनाः न साझां करोति इति।

मिथ्याशूटः ?

नेतन्याहू पूर्वं उक्तवान् यत् राफाह-नगरे आक्रमणं गाजा-देशे हमास-सङ्घस्य उन्मूलनार्थं प्रमुखं सोपानम् अस्ति । इजरायल-अधिकारिणः अपि अवदन् यत् राफा-नगरे अद्यापि चत्वारि हमास-शिबिराणि सन्ति येषां निराकरणं इजरायल्-देशेन अवश्यं कर्तव्यम् ।

परन्तु अस्य उच्चध्वनियुक्तस्य बहानानां पृष्ठतः नेतन्याहूसर्वकारस्य आन्तरिकबाह्यकठिनतानां वर्तमानस्थितिः अस्ति ।

अधिकांशराजनैतिकविश्लेषकाः मन्यन्ते यत् एकदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य मध्यस्थता कृता तदा इजरायल्-देशे राजनैतिक-गणनायाः तूफानः भविष्यति, नेतन्याहू-महोदयस्य नाजुक-सुदूर-दक्षिणपक्षीय-शासकीय-गठबन्धनस्य च पतनं भवितुम् अर्हति

अनेन अमेरिकी-सर्वकारः इजरायल-सर्वकारस्य विषये, स्वयं नेतन्याहू-विषये च सार्वजनिक-टिप्पण्याः परिहाराय यथाशक्ति प्रयत्नम् अपि कृतवान् । एकः वरिष्ठः अधिकारी अवदत् यत् नेतन्याहू प्रति बाइडेन् इत्यस्य दृष्टिकोणः अतीव सुकुमारः अस्ति, अमेरिकीसर्वकारः उपरितः अधः यावत् इजरायलराजनीतेः मूल्याङ्कनं परिहरति।

परन्तु अमेरिका-इजरायलयोः मध्ये यत् कठोरता वर्तते तत् कोऽपि रहस्यं नास्ति । गतवर्षस्य डिसेम्बरमासे एव बाइडेन् नेतन्याहू इत्यस्य विषये प्रचारकार्यक्रमे स्वस्य असन्तुष्टिं प्रकटितवान् । सः अवदत् यत् इजरायल-सर्वकारः अतीव कठोरः अस्ति, नेतन्याहू-महोदयस्य उपस्थित्या सम्पूर्णः संघर्षः परिवर्तितः इति।

गतसप्ताहे अमेरिकी-इजरायल-देशस्य ऑनलाइन-समागमे बाइडेन्-महोदयस्य वरिष्ठाः राष्ट्रियसुरक्षा-अधिकारिणः इजरायल-सर्वकारे दबावं स्थापयन्ति इति कथ्यते स्म, येन इजरायल-रक्षा-सेनाभिः रफाह-नगरस्य बहूनां नागरिकानां निष्कासनस्य योजनां प्रदातव्या, यत्र कुत्र इति विवरणं च अस्ति एते जनाः स्थापिताः भविष्यन्ति।

परन्तु इजरायल्-अधिकारिणः उत्तरं न दत्तवन्तः अपितु तेषां तर्कः आसीत् यत् राफा-नगरे आक्रमणं न कृत्वा इजरायल्-देशेन विगतषड्मासेषु रफा-नगरस्य निर्गमनार्थं कृतानां प्रयत्नानाम् अपव्ययः भविष्यति इति।

अमेरिकी-अधिकारिणः मन्यन्ते यत् राफा-नगरस्य १४ लक्षं नागरिकान् निष्कासयितुं व्यापकयोजनां विना इजरायल्-देशः रफाह-नगरे आक्रमणस्य समय-निर्धारणं यथार्थतया कर्तुं न शक्नोति

(मा लान्, फाइनेंशियल एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया