समाचारं

बीजिंग-यातायात-नियन्त्रण-विभागेन यात्रा-स्मारकपत्रं जारीकृतम् यत् यथा यथा विद्यालयस्य अवधिः समीपं गच्छति तथा तथा परिसरस्य परितः मार्गेषु यातायातस्य दबावः वर्धते।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्तदिनाङ्के बीजिंगनगरपालिकाजनसुरक्षाब्यूरोजनसुरक्षायातायातप्रबन्धनब्यूरो इत्यस्य आधिकारिकजालस्थले २०२४ तमस्य वर्षस्य अगस्तमासस्य २४ तः ३० दिनाङ्कपर्यन्तं यात्रासूचनाः प्रकाशिताः ।
अस्मिन् सप्ताहे राष्ट्रियक्रीडाङ्गणे, वुकेसोङ्ग् इत्यादिषु क्षेत्रेषु बहवः कार्यक्रमाः भविष्यन्ति विद्यालयाः, यात्री टर्मिनल्, दर्शनीयस्थलानि, व्यापारिकजिल्हेषु च बृहत्तरम् अस्मिन् सप्ताहे वर्षाणाम् पूर्वानुमानम् अस्ति । नगरीयजनसुरक्षायातायातनियन्त्रणविभागेन अन्तिमवर्षेषु यातायातसञ्चालनस्थितीनां, आँकडाविश्लेषणस्य च आधारेण आगामिसप्ताहस्य यातायातपूर्वसूचनाः यात्रायुक्तयः च प्रकाशिताः।
1. यातायातस्य हॉट स्पॉट् भविष्यवाणी
(१) राष्ट्रियक्रीडाङ्गणे, वुकेसोङ्ग् इत्यादिषु क्षेत्रेषु प्रदर्शनं भविष्यति, यात्रायां एतेभ्यः क्षेत्रेभ्यः परिहारः अनुशंसितः
सप्ताहान्ते राष्ट्रियक्रीडाङ्गणे, वुकेसोङ्गक्षेत्रे, राष्ट्रियक्रीडाङ्गणे इत्यादिषु प्रदर्शनानि भविष्यन्ति । प्रदर्शनार्थं यातायातप्रवाहः यात्रिकाणां प्रवाहः च परितः व्यापारिकजिल्हेषु स्थितैः सह अतिव्याप्तः भविष्यति इति अपेक्षा अस्ति यत् अपराह्णात् प्रदर्शनस्य अन्त्यपर्यन्तं उत्तरचतुर्थरिंगमार्गे बेइचेन् सेतुतः अनहुईसेतुपर्यन्तं पूर्वपश्चिमदिशा , Beichen East Road, Beichen West Road, National Stadium North Road, West Fourth Ring Road, Fuxing Road, Xicui Road, Yuyuantan South Road इत्यादिषु मार्गेषु यातायातस्य गतिः मन्दः भविष्यति, तथा च 24 दिनाङ्के सायं यातायातस्य दबावः सर्वाधिकं भविष्यति। सप्ताहान्ते अपराह्णतः सायं यावत् आवश्यकं यावत् राष्ट्रियक्रीडाङ्गणस्य, वुकेसोङ्गव्यापारमण्डलस्य च परितः क्षेत्रेषु न गन्तुं अनुशंसितम् अस्ति उत्तरचतुर्थस्य रिंगमार्गस्य, पश्चिमचतुर्थस्य रिंगमार्गस्य च मन्दगतिखण्डान् परिहरितुं अनुशंसितम्।
तदतिरिक्तं निकटभविष्यत्काले प्रदर्शनकलानां राष्ट्रियकेन्द्रं, बीजिंगसङ्गीतसमारोहभवनं, प्रदर्शनीभवनरङ्गमण्डपं, पुरातनराष्ट्रीयप्रदर्शनकेन्द्रं, यिचुआङ्ग-अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रं, Sanlitunक्षेत्रं, Chaoyang-रङ्गमण्डपं, कठपुतलीरङ्गमण्डपं, Tianqiaoक्षेत्रं, Beixinqiaoक्षेत्रं च , East Fifth Ring Bungalow Bridge इत्यादीनि क्षेत्राणि अपि बहुविधकार्यक्रमानाम् आतिथ्यं करिष्यन्ति। बृहत्-स्तरीय-कार्यक्रम-स्थलानां परितः मार्गाः, पार्किङ्ग-संसाधनं च सीमिताः सन्ति यातायात-नियन्त्रण-विभागः आयोजनस्थलस्य परितः डायवर्सनं, अनुरक्षणं च सुदृढं करिष्यति, तथा च यातायात-स्थित्यानुसारं केषुचित् मार्गेषु अस्थायी-यातायात-प्रबन्धन-उपायान् करिष्यति and buss to go to performances and exhibitions , वाहनचालनकाले कृपया स्थलस्थपुलिसस्य कर्मचारिणां च निर्देशान् पालन्तु।
(२) यात्रीयातायातस्थानकानि, स्थलचिह्नानि आकर्षणस्थानानि, जलतटस्य दर्शनीयस्थानानि, व्यापारिकजिल्हेषु च ग्रीष्मकाले यातायातस्य अधिकदबावः भवति
स्टेशनस्य दृष्ट्या ग्रीष्मकालीनपर्यटनप्रवाहः, विद्यालयं त्यक्त्वा यात्रिकप्रवाहः च उपरि आरोपितः अस्ति, "सप्तस्थानकद्वयं च" इति परितः मार्गेषु यातायातस्य दबावः अधुना एव परितः आगच्छन्तीषु वाहनानां पङ्क्तयः अधिकः भविष्यति तथा च बीजिंग दक्षिणरेलस्थानकं, बीजिंगपश्चिमरेलस्थानकं, बीजिंगरेलस्थानकं च इत्यादयः बहिः गच्छन्ति, ये राजधानीम् अङ्कयन्ति, विमानस्थानके, डैक्सिङ्गविमानस्थानके च द्रुतमार्गद्वये यातायातस्य मात्रा अपि वर्धिता अस्ति अधिकांशः रेलस्थानकानि मेट्रोयानानि प्रत्यक्षतया सम्बद्धानि सन्ति, यात्रिकान् उद्धृत्य अवतारयन्ते चेत् अन्येषां प्रवाहं न प्रभावितं कर्तुं स्टेशनक्षेत्रस्य परितः यातायातचिह्नानां अनुसरणं कुर्वन्तु वाहनम् ।
दर्शनीयस्थलानां दृष्ट्या बडालिंग्, यूनिवर्सल रिसोर्ट्, द फॉरबिडेन् सिटी, वन्यजीवपार्क, योन्घे मन्दिर, टोङ्गझौ सिटी ग्रीन हार्ट वन पार्क, गुबेई वाटर टाउन इत्यादीनि अपि च केचन उच्चशिक्षणसंस्थाः अद्यतनकाले अधिकं लोकप्रियाः अभवन् विशेषस्मरणम् : अद्यापि जलप्रलयस्य ऋतुः अस्ति तथा च वर्षा भवति चेत् केचन दर्शनीयस्थानानि अस्थायीरूपेण बन्दाः भविष्यन्ति।
व्यापारिकजिल्हेषु सानलितुन्, ब्लू हार्बर, जॉय सिटी, हेशेन्गुई, ज़िहोङ्गमेन् हुइजु, आउटलेट्स्, लॉन्गफोर् तियानजी, सेन्चुरी गोल्डन् रिसोर्सेज, एसकेपी, वाण्डा प्लाजा इत्यादीनां व्यापारिकजिल्हानां परितः मार्गेषु यात्रिकाणां वाहनानां च यातायातस्य एकाग्रता अस्ति तत्र अल्पं भविष्यति -पार्किङ्गस्थानस्य प्रवेशद्वारे निर्गमस्थाने च वाहनानां अवधिपङ्क्तयः यदा भूमिगतपार्किङ्गस्थानकं संतृप्तं भवति तदा वाहनानां पार्किङ्गार्थं परितः कानूनीपार्किङ्गस्थानानि समुचितरूपेण चयनं कर्तुं शक्यन्ते।
तदतिरिक्तं ग्रीष्मकाले परितः प्रान्तेषु नगरेषु च दर्शनीयस्थलेषु अधिकानि वाहनानि गच्छन्ति, अन्यप्रान्तेषु अस्मिन् नगरे च दर्शनीयस्थानानि संयोजयन्ति राजमार्गेषु यातायातस्य दबावः वर्धते सप्ताहान्ते बीजिंग-तिब्बत-द्रुतमार्गः, बीजिंग-झिन्जियाङ्ग-द्रुतमार्गः, जिंगली-द्रुतमार्गः इत्यादयः द्रुतमार्गाः बीजिंग-नगरात् बहिः पुनः गन्तुं च ज्वार-भाटा-यातायात-प्रवाहस्य अनुभवं करिष्यन्ति, केषुचित् विभागेषु मन्द-यातायातस्य अनुभवः भविष्यति
(३) विद्यालयस्य आरम्भात् पूर्वं परिसरस्य परितः मार्गेषु यातायातस्य मात्रा वर्धिता
यथा यथा विद्यालयवर्षस्य आरम्भः समीपं गच्छति तथा तथा महाविद्यालयेषु विश्वविद्यालयेषु च गच्छन्तीनां यात्रिकाणां वाहनानां च प्रवाहः वर्धते तथा च नगरस्य प्राथमिक-माध्यमिकविद्यालयाः अपि क्रमेण विद्यालयं प्रति आगच्छन्ति। एकाग्रपञ्जीकरणस्य समये परिसरानाम् अग्रे केषुचित् मार्गेषु अल्पकालीनपङ्क्तयः दृश्यन्ते, विद्यालयकाले च पुनरागमने। गृहं प्रेषितानां छात्राणां अभिभावकानां मित्राणां च स्मरणं भवति यत् ते पूर्वमेव पञ्जीकरणस्य, विद्यालयं प्रति प्रत्यागमनस्य स्मरणसूचनाः च पश्यन्तु, स्वयात्रामार्गस्य योजनां च कुर्वन्तु।
(४) सप्ताहदिनेषु चरमसमये यातायातस्य दबावः तुल्यकालिकरूपेण प्रमुखः भवति
प्रातःकाले भीड़भाडसमये नगरीयरङ्गमार्गस्य केचन खण्डाः सन्ति Caihuying दक्षिणमार्गः, Tonghuihe उत्तरमार्गः, Xizhimen उत्तरमार्गः, Deshengmenwai मार्गः, Yuanmingyuan पश्चिममार्गः Wanquanhe रोडपर्यन्तं, Fushi रोडः, Lianshi पूर्वमार्गः, Xueyuan रोडः केषुचित् राजमार्गेषु यथा जिंगजाङ्ग तथा जिंगचेङ्ग, बीजिंग दिशि यातायातस्य मन्दता भविष्यति चरमसमयः ७:३० तः ९:०० पर्यन्तं भवति, सोमवासरे प्रातःकाले ४, ९ सङ्ख्याभिः समाप्ताः यातायातप्रतिबन्धाः अधिकाः सन्ति।
सायंकाले भीडसमये नगरीय-रिंग-मार्गस्य केचन खण्डाः, वानक्वान्हे-मार्गात् युआन्मिंग्युआन्-वेस्ट्-मार्गं, टोङ्गहुई-हेबे-मार्गं, लिआन्शी-पूर्वमार्गं च अन्येषु नगरीयमार्गेषु च बहिर्गमनदिशि बीजिंग-तिब्बत-द्रुतमार्गे, जिंगचेङ्ग-एक्सप्रेस्वे, बीजिंग-मार्गे केन्द्रीकृताः सन्ति -Tong Expressway, Beijing-Hong Kong-Macao Expressway, इत्यादिषु द्रुतमार्गेषु तथा च बीजिंगतः बहिः गच्छन्तीषु विमानस्थानकेषु द्रुतमार्गेषु ज्वारभाटा यातायातस्य प्रवाहः भविष्यति विशेषतः शुक्रवासरे रात्रौ चरमसमये प्रमुखं भवति।
2. यात्रायाः सुरक्षायाः च युक्तयः
बृहत्-स्तरीय-इवेण्ट्-स्थलानां परितः मार्गेषु अल्पकालीन-यातायात-प्रवाहः अधिकः भवति, सप्ताहदिवसस्य सायंकाले च यातायातस्य शिखरदबावः अधिकः प्रमुखः भवति यातायात-नियन्त्रणविभागः शीघ्रमेव उच्चस्तरीय-उपस्थिति-योजनां प्रारभते, मार्ग-पुलिस-निवेशं वर्धयिष्यति, अश्वसेना-गस्त्य-दलानि नियोजयिष्यति | , यातायातस्य अनुरक्षणं मार्गदर्शनं च सुदृढं करिष्यति, दुर्घटनानिबन्धनं च त्वरितं करिष्यति तथा च यातायातस्य स्थितिं स्वीकृत्य केषुचित् मार्गेषु अस्थायी यातायातप्रबन्धनपरिहारं करिष्यति। यात्रायाः पूर्वं कृपया "बीजिंग यातायातपुलिस" वेइबो, यातायातरेडियो, बहिः प्रदर्शनपर्दे, नेविगेशनसॉफ्टवेयर इत्यादिभिः चैनलैः विमोचितानाम् वास्तविकसमयस्य यातायातसूचनायाः विषये ध्यानं दत्तव्यम्। दुर्घटनासु, यात्रायाः शिखरसमये च, तथा च सुचारुमार्गेषु भ्रमणं कृत्वा मेट्रो इत्यादिषु सार्वजनिकयानं प्राथमिकताम् अददात् ।
अधुना अपि वयं नित्यं मत्तवाहनचालनस्य अन्येषां च अवैधअपराधानां कालखण्डे स्मः यत् चालकाः मित्राणि च स्मर्तुं प्रार्थ्यन्ते यत् "मद्यपानकाले वाहनचालनं न कुर्वन्तु, तथा च वाहनचालनकाले न पिबन्तु इति ज्ञातयः मित्राणि च कृपया चालकान् न प्रेरयन्तु पेयं। यात्रायां वाहनचालनस्य सुरक्षायाः विषये ध्यानं दत्तव्यं, वाहनचालने एकाग्रतां कुर्वन्तु, नियमस्य पालनम् कुर्वन्तु, सभ्यतया व्यवस्थिततया च चालयन्तु, शिष्टतया च गच्छन्तु, वेगं न कुर्वन्तु, गलत् दिशि न चालयन्तु, विचलिताः न भवेयुः, दूरभाषस्य उत्तरं न ददतु आह्वानं करोति, इच्छानुसारं विलीनतां न कुर्वन्तु, लेनार्थं युद्धं न कुर्वन्ति, बसमार्गस्य उपयोगं न कुर्वन्ति। मोटरसाइकिलचालकान् द्विचक्रिकान् च स्मारयन्ति यत् ते कानूनस्य पालनं कृत्वा स्वमार्गं गच्छन्तु, नम्बरप्लेट्-सङ्गतिं न कुर्वन्तु, अवैध-संशोधनं न कुर्वन्तु, वेगं गतिं च न कुर्वन्तु, संयुक्तरूपेण च उत्तमं यातायात-व्यवस्थां यात्रा-वातावरणं च निर्वाहयन्तु |. यातायातनियन्त्रणविभागः सर्वेषु प्रकारेषु यातायातस्य उल्लङ्घनेषु कठोरनियन्त्रणं कृत्वा कानूनानुसारं दण्डं दास्यति।
मौसमस्य पूर्वानुमानं दर्शयति यत् सप्ताहान्ते अपि च केषुचित् कार्यदिनेषु वर्षा भविष्यति कृपया वर्षादिनेषु वाहनचालनकाले अग्रे स्थितस्य वाहनस्य दूरं वर्धयन्तु, गतिं नियन्त्रयन्तु, चालू कुर्वन्तु च चेतावनी दीपाः। अत्यधिकवृष्टेः समये यात्रां न्यूनीकर्तुं शस्यते यदा निम्नमार्गेषु वा सेतुक्षेत्रेषु जलसञ्चयः भवति तदा जलस्तरं, चेतावनीरेखानां स्थानं च मन्दं कृत्वा अवलोकनं कुर्वन्तु संकटं परिहरन्तु कृपया वर्षादिनेषु सभ्यतया नियमपालनेन च वाहनचालनं कुर्वन्तु यदा वर्षाकारणात् वाहनचालने कष्टं भवति तदा धैर्यपूर्वकं पङ्क्तौ प्रतीक्ष्य परस्परं शिष्टं भवन्तु। पदयात्रिकाणां समीपं गच्छन्ते सति कृपया न्यूनवेगं कृत्वा शनैः शनैः गच्छन्तु येन पदयात्रिकाणां उपरि जलस्य सिञ्चनं न भवति ।
प्रतिवेदन/प्रतिक्रिया