समाचारं

ऑस्ट्रेलियादेशस्य एडिलेड्-चिडियाघरस्य विशालः पाण्डा-जन्मदिनस्य उत्सवः भवति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, एडिलेड्, ऑस्ट्रेलिया, २४ अगस्त (सम्वादकाः झाङ्ग जियानहुआ तथा लु वेइ)आस्ट्रेलियादेशस्य दक्षिण-ऑस्ट्रेलिया-देशस्य एडिलेड्-चिडियाघरं २४ दिनाङ्के विशाल-पाण्डानां "वाङ्ग वाङ्ग", "फू नी" इत्येतयोः जन्मदिनस्य उत्सवं करिष्यति ।
"वाङ्गवाङ्ग" अस्मिन् वर्षे १९तमं जन्मदिनं आचरति, "फुनि" च अधुना एव १८ वर्षाणि पूर्णानि अभवन् । ते २००९ तमे वर्षात् आरभ्य १५ वर्षाणि यावत् एडिलेड्-चिडियाघरस्य निवसन्ति । एडिलेड्-चिडियाघरे प्रतिवर्षं वाङ्गवाङ्ग-फू-नी-योः जन्मदिनस्य उत्सवः भवति । तस्मिन् दिने चिडियाघरस्य विशालः पाण्डा-भवनः जनानां पूर्णः आसीत् ।
दक्षिण-ऑस्ट्रेलिया-राज्यस्य गवर्नर् मसिनो अवदत् यत् - "'वाङ्गवाङ्ग', 'फुनी' च विगत १५ वर्षेषु दक्षिण-ऑस्ट्रेलिया-देशे महत्त्वपूर्णं योगदानं दत्तवन्तौ, येन बहवः पर्यटकाः आकर्षिताः सन्ति।"
दक्षिण-ऑस्ट्रेलिया-देशस्य चिडियाघर-सङ्घस्य मुख्यकार्यकारी बेन् स्टेड् इत्यनेन उक्तं यत् एडिलेड्-चिडियाघरस्य "वाङ्गवाङ्ग", "फुनी" च इति सदैव गर्वः आसीत्, अनेकेषां जनानां हृदयेषु तेषां विशेषं स्थानं वर्तते। "विशालपाण्डा एतादृशी आकर्षकजातिः अस्ति तथा च तेषां परिचर्या सौभाग्यम् अस्ति। तेषां आगमनेन न केवलं दक्षिण-ऑस्ट्रेलिया-देशे अधिकं ध्यानं आकर्षयिष्यति, अपितु विशाल-पाण्डा-संरक्षणार्थं वैश्विक-उत्साहं अधिकं उत्तेजयिष्यति।
एडिलेड्-चिडियाघरम् आस्ट्रेलिया-देशस्य द्वितीयं प्राचीनतमं चिडियाघरम् अस्ति । विशालपाण्डायुगलं चिडियाघरस्य तारा अस्ति, प्रतिवर्षं बहुसंख्याकाः पर्यटकाः आकर्षयन्ति ।
"गुआंगमिंग दैनिक" (पृष्ठ 8, अगस्त 25, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया