समाचारं

प्रायः ७० यमनदेशस्य शस्त्रव्यापारिणः अमेरिकीसामाजिकमञ्चेषु शस्त्राणि क्रीणन्ति, विक्रयन्ति च

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २४ दिनाङ्के समाचारः प्राप्तःब्रिटिश टाइम्स् इति जालपुटेन २२ अगस्तदिनाङ्के "हौथीभिः सह सम्बद्धाः शस्त्रव्यापारिणः शस्त्रक्रयणविक्रयणार्थं सामाजिकमञ्चानां उपयोगं कुर्वन्ति" इति शीर्षकेण एकः प्रतिवेदनः प्रकाशितः ।
हौथीसशस्त्रसेनानां नियन्त्रित यमनदेशस्य केषुचित् भागेषु शस्त्रव्यापारिणः सामाजिकमञ्चस्य X इत्यस्य उपयोगं कृत्वा राइफलं, पिस्तौलं, ग्रेनेड्-प्रक्षेपकं च क्रयणविक्रयं कुर्वन्ति
संस्थायाः नियन्त्रितस्य यमनस्य राजधानी सनानगरे दर्जनशः शस्त्रव्यापारिणः वास्तवतः सामाजिकमञ्चस्य X इत्यस्य उपयोगं भण्डारस्य अग्रभागरूपेण कुर्वन्ति, विक्रयणार्थं आक्रमणबन्दूकानां चित्राणि प्रकाशयन्ति केषाञ्चन बन्दुकव्यापारिणां X मञ्चखातेषु नीलवर्णीयं चेकमार्कप्रमाणपत्रं भवति, यत् तेषां ऑनलाइन-प्रतिष्ठां वर्धयति ।
लालसागरे जहाजेषु आक्रमणं कृत्वा हौथी-सङ्घटनं अमेरिका-देशेन वैश्विक-आतङ्कवादी-सङ्गठनरूपेण वर्गीकृतम् अस्ति ।
विशेषज्ञाः वदन्ति यत् शस्त्रव्यापारिणः शस्त्रविक्रयणं कृत्वा मञ्चस्य सेवानियमानां उल्लङ्घनं कुर्वन्ति
अमेरिकीविदेशविभागस्य प्रवक्ता अवदत् यत् "अमेरिकादेशस्य व्यक्तिभिः स्वीकृतैः व्यक्तिभिः सह व्यापारं कर्तुं सामान्यतया निषिद्धं भवति यावत् प्रासंगिकव्यवहाराः अधिकृताः वा मुक्ताः वा न भवन्ति। ये अस्मिन् संस्थायाः सह कतिपयान् लेनदेनं कुर्वन्ति ते अनुमोदनजोखिमस्य सम्मुखीभवितुं शक्नुवन्ति।
आतङ्कवादवित्तपोषणविशेषज्ञः Incyte Threat Intelligence Company इत्यस्य अध्यक्षः च Jessica Davis इत्यस्याः कथनमस्ति यत् "यदि लेनदेनं Platform इत्यस्य माध्यमेन कृतम् आसीत् , यत् न्यूनातिन्यूनं लेनदेनस्य समर्थनरूपेण द्रष्टुं शक्यते, तथा च तत्र सम्बद्धः कोऽपि भुगतानसंसाधकः अपि उत्तरदायी भवितुम् अर्हति।
व्यापारिणः सम्भाव्यक्रेतृभ्यः प्रोत्साहयन्ति यत् ते क्रिप्टोमुद्राणां उपयोगेन लेनदेनं सम्पन्नं कर्तुं टेलिग्रामसॉफ्टवेयरं तथा च व्हाट्सएप्प इत्यादिसञ्चारमञ्चैः अथवा Patreon crowdfunding website इत्यादिभिः मुद्रीकरणमञ्चैः सह सम्पर्कं कुर्वन्तु।
बन्दुकविक्रेतारः यत् कुर्वन्ति तस्य कोऽपि रहस्यं न कुर्वन्ति। X इत्यत्र एकः व्यापारी पिस्तौलस्य चित्रस्य अधः लिखितवान् यत् "नव आगमनं पाकिस्तानी ग्लॉक् पिस्तौलम्। विविधाः वर्णाः विनिर्देशाः च, न्यूनतमं मूल्यम्।"
सना-नगरस्य न्यूनातिन्यूनं ६८ शस्त्रव्यापारिणः X-इत्यत्र शस्त्राणि क्रयविक्रयन्ति इति ज्ञातम् । बहवः स्वविज्ञापनेषु हुथी-चिह्नस्य उपयोगं कृतवन्तः, X इत्यत्र समूहस्य नारान् च साझां कृतवन्तः ।
यमनविशेषज्ञः केम्ब्रिजविश्वविद्यालयस्य गिर्टनमहाविद्यालयस्य डीनः च एलिजाबेथ केण्डल् इत्यस्याः कथनमस्ति यत् "वयं मन्यामहे यत् ते हौथी-नियन्त्रितक्षेत्रे कार्यं कुर्वन्ति, अतः तयोः मध्ये सम्बन्धः अवश्यमेव अस्ति। यावत् भवन्तः हुथी-सङ्घस्य कञ्चित् न प्राप्नुवन्ति अन्यथा तत् एतेषु स्थानेषु व्यापारः कर्तुं असम्भवः स्यात्” इति ।
संयुक्तराष्ट्रसङ्घस्य "आतङ्कवादविरुद्धप्रौद्योगिकी" इति उपक्रमस्य कार्यकारीनिदेशकः एडम् हैड्ले अवदत् यत् "अधुना यावत् अन्तर्राष्ट्रीयसमुदायः मुख्यतया हुथी-सङ्घस्य विरुद्धं युद्धं कर्तुं सैन्यसाधनानाम् उपयोगं कृतवान्। परन्तु एषा घटना दर्शयति यत् अस्माकं आतङ्कवादिनः सह ऑनलाइन-युद्धमपि आवश्यकम्। , न केवलं बम्ब-गोलिकाभिः” (याङ्ग ज़ुएलेइ इत्यनेन संकलितः) ।
प्रतिवेदन/प्रतिक्रिया