समाचारं

बाइडेन् अश्रुभिः विदां करोति, "हैरिस्" स्प्रिन्ट् कर्तुं सज्जः भवति丨सप्ताहस्य गहनपाठः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १९ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं शिकागोनगरे अमेरिकी-लोकतान्त्रिक-राष्ट्रीय-सम्मेलनं आयोजितम् ।
डेमोक्रेटिकपक्षस्य कृते एतत् सम्मेलनं "पुराणानां विदाई नूतनानां स्वागतं च" इति प्रतीकं भवति - गतमासे दौडतः निवृत्तं कर्तुं बाध्यस्य बाइडेन् इत्यस्य विदां कृत्वा कमला हैरिस् कार्यभारं स्वीकुर्वति, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं आधिकारिकतया स्वीकुर्वति, तस्याः प्रस्तावः च करोति स्वकीयः अभियानकार्यक्रमः।
अस्याः समागमस्य अनन्तरं "हैरिस्" अन्तिमस्प्रिन्ट्-चरणं प्रविष्टवान्, नवम्बर्-मासस्य ५ दिनाङ्के ट्रम्पं पराजयितुं प्रयतते च ।
अश्रुपातं करोति
सम्मेलनस्य प्रथमदिने सर्वाधिकं दृष्टिगोचरं वस्तु बाइडेन् इत्यस्य भाषणं तस्य सार्वजनिकाश्रुपातः च आसीत् ।
बाइडेन् इत्यस्य उपस्थितिः अतीव उत्साहेन स्वीकृतः । तस्य भाषणात् पूर्वं प्रेक्षकाः उत्थाय ४ निमेष ३० सेकेण्ड् यावत् तालीवादनं कृतवन्तः, यत् असामान्यम् आसीत् ।
सम्पूर्णे स्थले बहवः बैनराः "धन्यवादः, जो" इति लिखितवन्तः, अनेके प्रेक्षकाः अपि "We love Joe" इति चिह्नानि धारयन्ति स्म, उच्चैः च जयजयकारं कुर्वन्ति स्म: "धन्यवादः, जो!"
परन्तु उष्णवातावरणस्य उत्साहपूर्णस्य च जयजयकारस्य पृष्ठतः मूलभूतं तथ्यं अस्ति यत् एकमासात् न्यूनकालपूर्वं लोकतान्त्रिकसम्मेलनस्य विषयः बाइडेन् इत्यस्य पुनर्निर्वाचनप्रचारः आसीत् सम्मेलनस्य सर्वाणि योजनानि व्यवस्थानि च बाइडेन् इत्यस्य पुनः निर्वाचने साहाय्यं कर्तुं केन्द्रीकृतानि सन्ति ।
अप्रत्याशितरूपेण एकस्याः वादविवादस्य कारणात् कतिपयेषु सप्ताहेषु एव दलस्य वरिष्ठाधिकारिणः, डेमोक्रेटिकपक्षस्य दातारः, डेमोक्रेटिकपक्षस्य समर्थनं कुर्वन्तः मीडिया च संयुक्तरूपेण बाइडेन् इत्यस्य उपरि दौडतः निवृत्तेः दबावं कृतवन्तः
निर्वाचनात् निवृत्तेः अनन्तरं बाइडेन् डेमोक्रेटिक-राष्ट्रीय-सम्मेलने आगत्य हैरिस्-पक्षे स्थातुं, हैरिस्-इत्यस्य निवृत्त्यर्थं बाध्यतां जनयन्तः जनानां सम्मुखे प्रचार-भाषणं दातुं च प्रवृत्तः भविष्यति प्रेक्षकाणां "धन्यवादः" निर्वाचनात् निवृत्तेः धन्यवादं दातुं आसीत् ।
अतः आधिकारिकतया भाषणस्य आरम्भात् पूर्वं बाइडेन् रोदनं कर्तुं न शक्तवान्, तस्मात् दृश्यं व्यापकं ध्यानं आकर्षितवान् । सम्भवति यत् बाइडेन् हृदये मिश्रितभावनाः आसन् इति कारणेन अश्रुपातं कृतवान् ।
किन्तु ५० वर्षाणाम् अधिकं कालात् राजनीतिं कुर्वतः बाइडेन् इत्यादिव्यावसायिकराजनेतुः कृते राजनैतिकजीवनस्य अन्तिमपदे निर्वाचनात् निवृत्तः भवितुम् बाध्यता महती आघातः इति कल्पयितुं शक्यते
परन्तु तस्य बृहत्तरं चित्रं द्रष्टव्यम् अस्ति। दौडतः निवृत्तेः निर्णयं कृत्वा सः तत्क्षणमेव हैरिस् इत्यस्य समर्थनं प्रकटितवान्, डेमोक्रेटिकपक्षे विभाजनं परिहरन् ।
बाइडेन् इत्यनेन अपि उक्तं यत् निर्वाचनात् निवृत्तेः निर्णयः न केवलं डेमोक्रेटिकपक्षस्य कृते अस्ति, अपितु अमेरिकादेशस्य कृते अपि अस्ति यत् ट्रम्पं निर्वाचितं कर्तुं न अनुमन्यते, "अमेरिकनप्रजातन्त्राय धमकी" च ददाति इति।
अतः डेमोक्रेटिकपक्षः बाइडेन् इत्यस्य निर्वाचनात् निवृत्तेः प्रशंसाम् अकरोत् यत् सः स्वस्य व्यक्तिगतमहत्वाकांक्षायाः पुरतः डेमोक्रेटिकपक्षस्य देशस्य च हितं स्थापयति, तस्य मनसि महतीं चित्रं कृत्वा तस्य प्रशंसाम् अकरोत्
दुःखं वा प्रतिमानं वा यथापि भवतु, बाइडेन् आधिकारिकतया अस्मिन् सम्मेलने हैरिस् इत्यस्मै "मशालं" प्रदत्तवान् । ततः सः अवकाशार्थं दूरस्थं कैलिफोर्निया-देशं प्रति उड्डीय गतः ।
दृष्टि
हैरिस् इत्ययं सम्मेलनस्य केन्द्रबिन्दुः आसीत् । सम्मेलनस्य उद्घाटने सा बाइडेन् इत्यस्य "प्रेषणार्थं" आयोजनस्थलं प्रति त्वरितवती, परन्तु यत् अधिकं महत्त्वपूर्णं तत् २२ दिनाङ्के तस्याः अन्तिमभाषणम् आसीत् ।
अन्तिमभाषणं महत्त्वपूर्णम् अस्ति। हैरिस् अस्थायीरूपेण बाइडेन् इत्यस्य स्थाने अभियाने कार्यं करोति, तस्याः अद्यापि समयः न प्राप्तः यत् सा सार्वजनिकरूपेण व्यवस्थितरूपेण च आन्तरिकविदेशीयकार्येषु स्वस्य प्रमुखस्थानानि जनसामान्यं प्रति परिचययितुं शक्नोति। अस्य भाषणस्य महत्त्वपूर्णं कार्यं अस्मिन् विषये व्यापकं व्याख्यानं दातुं भवति ।
हैरिस् इत्यस्याः अन्तिमभाषणं प्रायः ४० निमेषपर्यन्तं यावत् अभवत् सा स्वस्य नीतिविचारानाम्, राजनैतिकदृष्टेः च विषये तुल्यकालिकरूपेण व्यवस्थितरूपेण वदति स्म, यस्मिन् मुख्यतया पञ्च पक्षाः आश्रिताः आसन् ।
एकं आर्थिकनीतिः । कतिपयदिनानि पूर्वं हैरिस् इत्यनेन "अवसर-अर्थशास्त्रम्" इति अभियानसभायां स्वस्य आर्थिकदृष्टिः अग्रे स्थापिता, यस्याः विकासस्य अवसरः सर्वेषां कृते भवति सा अस्मिन् भाषणे एतत् वचनं निरन्तरं कृतवती यत् सा साधारणश्रमिकाणां लघुव्यापाराणां च पालनं करिष्यामि, मध्यमवर्गस्य कृते करं कटयिष्यति, आवासस्य अभावस्य समाधानं करिष्यति, चिकित्साबीमा सुदृढां करिष्यति, बृहत्कम्पनीनां करं करिष्यति इति
द्वितीयः गर्भपातस्य अधिकारस्य विषयः अस्ति। हैरिस् इत्यनेन काश्चन दुःखदकथाः उदाहरणरूपेण उद्धृताः, ट्रम्पः अमेरिकनरूढिवादीनां च आरोपः कृतः यत् ते महिलानां गर्भपातस्य अधिकारात् "वंचिताः" इति, केषाञ्चन महिलानां हानिः च कृतवन्तः सा तान् "किमर्थं स्त्रियः न विश्वसन्ति" इति पृष्टवती, यदि सा सत्तां प्राप्नोति तर्हि स्त्रियाः गर्भपातस्य अधिकारस्य गारण्टीं दास्यति इति च अवदत् ।
तृतीयः बन्दुकनियन्त्रणस्य विषयः अस्ति । हैरिस् इत्यनेन उक्तं यत् यदि सा अध्यक्षा भवति तर्हि सा काङ्ग्रेस-पक्षे बन्दुकानाम् अधिककठिनतापूर्वकं नियन्त्रणं कर्तुं परिसरानाम् समाजस्य च सुरक्षां सुनिश्चित्य प्रासंगिककायदानानि पारयितुं प्रेरयिष्यति।
चतुर्थः आप्रवासस्य, सीमायाः च विषयाः सन्ति । एषः विषयः एकदा हैरिस् इत्यस्य "दुर्बलता" इति गण्यते स्म । परन्तु हैरिस् स्वभाषणे अवदत् यत् यदि सा राष्ट्रपतिः भवति तर्हि सा आप्रवासव्यवस्थायां व्यापकरूपेण सुधारं करिष्यति, न तु केवलं कच्चेन च "भित्तिं निर्माय" ट्रम्प इत्यादीनां वस्तूनाम् "निर्वासनं" कर्तुं।
पञ्चमी विदेशनीतिः । हैरिस् मित्रराष्ट्रैः सह विशेषतः नाटो-देशेन सह सम्बन्धं सुदृढं कर्तुं आवश्यकतायाः विषये बलं दत्तवान् । युक्रेन-गाजा-योः उष्ण-बटन-विषययोः विषये हैरिस् इत्यनेन उक्तं यत् सा युक्रेन-पक्षे दृढतया तिष्ठति तदतिरिक्तं इजरायल्-देशस्य सुरक्षां, प्यालेस्टिनी-देशस्य मूलभूत-अधिकारं च सुनिश्चितं कर्तुं आवश्यकम् अस्ति; इति समाधानम् ।
हैरिस् इत्यस्य मञ्चः मूलतः डेमोक्रेटिकपक्षस्य सुसंगतः स्थितिः अस्ति । परन्तु एकं द्रष्टव्यं वस्तु तस्याः विदेशनीतेः व्याख्यानम् अस्ति । अनेके विश्लेषकाः मन्यन्ते यत् हैरिस् इत्यस्य कूटनीतिविषये अनुभवस्य अभावः अस्ति, तस्याः विशिष्टा वृत्तिः बहिः जगति स्पष्टा नास्ति । एतेन भाषणेन बहिः जगत् न्यूनातिन्यूनं तस्याः केचन विचाराः मोटेन ज्ञाताः आसन् ।
"मधुमास" ।
दृष्टिः पूर्णतया परिभाषित्वा हैरिस् स्प्रिन्ट् कर्तुं सज्जः अस्ति ।
अद्यापि नवम्बर् ५ दिनाङ्के सामान्यनिर्वाचनमतदानदिनात् किञ्चित् अधिकं मासद्वयं यावत् अस्ति।हैरिस् इत्यस्य कृते स्प्रिन्ट्-चरणं तुल्यकालिकरूपेण महतीं परीक्षां सम्मुखीभवति।
यद्यपि हैरिस् सम्प्रति ट्रम्प इत्यस्मात् अधिकं प्रकाशते तथापि अस्य पृष्ठतः महत्त्वपूर्णं कारणं तथाकथितः "मधुमासस्य अवधिः" अस्ति ।
अनेके डेमोक्रेट्-पक्षस्य तटस्थमतदातारः च पूर्वं बाइडेन्-महोदयस्य वृद्धत्वस्य विषये चिन्तिताः आसन्, परन्तु सः प्राथमिक-पक्षे निरपेक्ष-लाभेन विजयं प्राप्तवान्, अतः ते केवलं चिन्तां कर्तुं शक्नुवन्ति । बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं हैरिस् कनिष्ठः, महिला, जातीय-अल्पसंख्याकानां महिला च आसीत् एतेन बाइडेन् इत्यस्य प्रतिबिम्बेन सह महत् विपरीतता अभवत् तथा च युवानां, जातीय-अल्पसंख्याकानां मतदातानां च उत्साहः बहु उत्पन्नः मीडिया आकर्षणम्।
किञ्चित्कालं यावत् हैरिस् इत्यस्य मतदाताभिः, मीडियाभिः च सह सामञ्जस्यपूर्णः सम्बन्धः आसीत्, तस्य बहु सकारात्मकप्रतिक्रियाः, प्रतिवेदनानि च प्राप्यन्ते स्म, एषः तथाकथितः "मधुमासस्य अवधिः" आसीत् । लोकतान्त्रिकराष्ट्रीयसम्मेलने पुनः ध्यानं आकर्षितवान्, स्वाभाविकतया च मीडिया तस्य विषये त्वरितम् अभवत् ।
अतः पूर्वं ट्रम्पस्य हत्यायाः रिपब्लिकन-राष्ट्रिय-सम्मेलनस्य च ट्रम्पस्य अभियाने अपि एतादृशः प्रभावः आसीत्, परन्तु समयः अल्पः आसीत्, अतः हैरिस् शीघ्रमेव लाइमलाइट् अपहृतवान्
केवलं एकस्मिन् मासे हैरिस् न केवलं धनसङ्ग्रहक्षमतायां ट्रम्पं दूरं अतिक्रान्तवान्, अपितु केषुचित् निर्वाचनेषु समर्थनमूल्याङ्कने ट्रम्पं अपि अतिक्रान्तवान्, उत्तमं गतिं दर्शितवान्। परन्तु यथा यथा सम्मेलनस्य समाप्तिः भवति तथा "हैरिस्" आधिकारिकतया प्रस्थानं करोति तथा तथा वास्तविकपरीक्षा अग्रिमनिर्वाचनप्रचारः एव भविष्यति। अभियानस्य अनुभवस्य हस्ताक्षरनीतीनां च दृष्ट्या हैरिस् ट्रम्प इव उत्तमः न भवेत्।
अत्यन्तं प्रत्यक्षं आव्हानं सम्भवतः १० सितम्बर् दिनाङ्के योजनाकृतः हैरिस्-ट्रम्प-विमर्शः अस्ति । यदि हैरिस् अस्मिन् वादविवादे स्पष्टं लाभं प्राप्तुं शक्नोति तर्हि तस्याः गतिः निरन्तरं भविष्यति।
अन्यथा वक्तुं कठिनम्।
Text丨यांगचेंग इवनिंग न्यूज के अन्तर्राष्ट्रीय टिप्पणीकार कियान केजिन
प्रतिवेदन/प्रतिक्रिया