समाचारं

इजरायलसैनिकाः पूर्वीयखानयूनिस्, नुसायराट् शरणार्थीशिबिरे च बमप्रहारं कुर्वन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:15
प्यालेस्टिनीसमाचारसंस्थायाः अनुसारं २४ तमे स्थानीयसमये प्रातःकाले इजरायलसेना गाजापट्टे खान यूनिस् इत्यस्य पूर्वभागे नुसायराट् शरणार्थीशिबिरे च बमप्रहारं कृतवती, यत्र १२ जनाः मृताः, १५ जनाः घातिताः च। सम्प्रति इजरायलदेशात् कोऽपि प्रतिक्रिया नास्ति ।
पीडितानां मध्ये द्वौ बालकौ एकः महिला च सन्ति इति प्यालेस्टिनी-समाचार-संस्थायाः सूचना अस्ति । गाजापट्टिकायाः ​​नागरिकरक्षाविभागस्य अनुसारं गतदिने गाजापट्टे इजरायलसैन्यप्रहारस्य परिणामेण गाजानगरस्य दक्षिणदिशि बहुगृहाणि, विद्यालयः च नष्टः अभवत्
गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ४०,००० तः अधिकाः जनाः मृताः स्थानीयमानव-आपदा निरन्तरं तीव्रताम् अवाप्तवती, परन्तु युद्धविरामः विलम्बितः अस्ति २३ तमे दिनाङ्के इजरायल्-देशस्य प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) च मध्ये युद्धविराम-वार्तालापः मिस्र-देशस्य काहिरा-नगरे अभवत्, इजरायल्-देशः गाजा-पट्टिकायां सामरिकस्थानेषु सैन्य-उपस्थितिं स्थापयितुं आग्रहं कृतवान्, येन वार्ता-प्रवर्तनं कठिनम् अभवत्
सम्पादक: गाओ या
सम्पादक: फू कुं
प्रतिवेदन/प्रतिक्रिया