समाचारं

६ आसनयुक्तस्य प्लग-इन्-संकरस्य, २,००० बैटरी-जीवनस्य, मानक-सीडीसी-इत्यस्य च कृते २००,००० किं फेङ्ग्युन् टी१० चेरी-नगरस्य राजा भविष्यति ?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतपञ्चषड्वर्षाणि वयं नूतनानि बलानि आद्यतः उद्भूताः, बलिष्ठाः च भवन्ति इति साक्षिणः अस्मत् । पूर्वं अधिकांशः उपभोक्तारः कारक्रयणकाले ब्राण्ड् प्रथमस्थाने स्थापयन्ति, परन्तु नूतनाः बलाः बुद्धिविक्रयबिन्दुं निरन्तरं सुदृढं कृतवन्तः, तत्सहकालं च सेवायां उत्पादविपणने च बहवः आश्चर्यजनकाः कदमः कृतवन्तः, येन पारम्परिककारकम्पनयः अप्रत्याशितरूपेण गृहीताः

यदा पारम्परिकाः कारकम्पनयः दशकैः यत् द्विलक्षं युआन्-रूप्यकाणां सीमां पूर्णतया भङ्गयितुं असमर्थाः अभवन्, तदा नूतनाः कारनिर्माणबलाः विपणनस्य उपरि अवलम्ब्य शीघ्रमेव पदस्थानं प्राप्तवन्तः अद्यत्वे अनेकेषां नूतनानां ब्राण्ड्-प्रचारस्य कारैः सह अल्पः सम्बन्धः अस्ति

अस्मिन् समये चेरी इत्यादिः ब्राण्ड् विशेषतया विशेषः अस्ति ।

"प्रौद्योगिकी ज्ञात्वा, परन्तु विपणनस्य विषये बहु न ज्ञात्वा" इति उद्योगे बहवः जनाः चेरी इत्यस्य विषये वदन्ति। उदाहरणार्थं, फेङ्ग्युन् बहुवर्षपूर्वं चेरी इत्यस्य प्रतिनिधिः आसीत् यदा जनाः चिन्तयन्ति स्म यत् फेङ्ग्युन् सेडान्-वाहनानां स्थिरीकरणाय पुनः विपण्यां आगतः, तदा फेङ्ग्युन् इत्यनेन अधिकानि एसयूवी-वाहनानि प्रक्षेपितानि, एतानि च काराः वस्तुतः टिग्गो-श्रृङ्खलायाः संकर-संस्करणाः सन्ति उत्पादनियोजनं वस्तुतः उपभोक्तृणां कृते अतीव सुलभं भवति।

परन्तु तत् उक्त्वा, अद्य मया परीक्षितं Fengyun T10 इत्यादिषु अस्य उत्पादेषु सर्वथा कोऽपि दोषः नास्ति ।

परिवर्तनानन्तरं चेरी इत्यस्य महत्त्वपूर्णं उत्पादम् अस्ति । यद्यपि तस्य टिग्गो ९ इत्यनेन सह किमपि सम्बन्धः अस्ति तथापि एतत् सर्वथा फेङ्ग्युन् श्रृङ्खला अस्ति, अतः अस्य स्वकीयः डिजाइनसमूहः अपि अस्ति

कारस्य शरीरस्य पार्श्वभागः तस्य सर्वोत्तमरूपेण दृश्यमानः भागः अस्ति यतः आकारः ४८५०मि.मी. बी-स्तम्भस्य अनन्तरं छतस्य अधः स्खलनस्य भावः भवति पारम्परिक-एसयूवी-वाहनानां विपरीतम्, रेन्ज-रोवर-इत्यस्य अपि एतादृशी भावना अस्ति । सरलतरः चेरी-चिह्नः, पुच्छप्रकाशानां अन्तः धावन् अक्षरचिह्नं च अस्मिन् कारस्य परिष्कृतं भावम् अयच्छति ।

अन्तर्भागः अन्ततः स्वकीया शैल्याः सह आगतः अस्ति, पारम्परिकस्य कृष्णस्य, श्वेतस्य, धूसरस्य च वर्णाः अतीव आकर्षकाः सन्ति सम्यक् एव।

केन्द्रसुरङ्गविभागः मम व्यक्तिगतः प्रियः अस्ति, तत्र यांत्रिकगियरलीवरः नास्ति, अतः व्यवस्थायाः कृते बहु स्थानं वर्तते । भवतः मोबाईलफोनस्थापनस्थानस्य अतिरिक्तं कपधारकस्य डिजाइनं आवरणेन सह कृतम् अस्ति, यत्र विशालः पूर्णतया कार्यात्मकः घुंडीः, केचन भौतिकबटनाः च धारयन्ति

न्यूनतम-डिजाइनस्य कृते विविध-भागानाम् सरलीकरणस्य बलात् डिजाइन-चरणात् पूर्णतया मुक्तिं प्राप्नोति बटनस्य अभावस्य अर्थः उन्नतः नास्ति, तथा च फेंग्युन् T10 इत्येतत् सम्यक् अस्ति किन्तु एतत् द्विलक्षं युआन् कारः अस्ति, गुणवत्ता च स्थाने एव भवितुमर्हति। विभिन्नविन्यासैः सह मिलित्वा अस्य २,००,००० मध्यमस्य बृहत्स्य च एसयूवी-इत्यस्य आन्तरिकगुणवत्ता उच्च-स्थानेषु संयुक्त-उद्यम-ब्राण्ड्-इत्येतत्, बीबीए-इत्यपि अतिक्रान्तवती अस्ति

यतः शरीरं पर्याप्तं दीर्घं भवति, चक्रस्य आधारः पर्याप्तं विशालः अस्ति, अतः तत्र आसनानां पङ्क्तयः त्रीणि उपयुक्तानि भवितुम् अर्हन्ति । विशालस्य ५-सीटरस्य अतिरिक्तं, तस्य ६-सीटर-संस्करणं वस्तुतः अधिकांशपरिवारानाम् कृते अधिकं उपयुक्तम् अस्ति । द्वितीयपङ्क्ति-आसनानां चतुः-दिशा-विद्युत्-समायोजनं, तापनं, वायु-प्रवाहः, मालिशः च सर्वे श्रेष्ठाः अनुभवाः सन्ति, तथा च पार्श्व-खिडकी-सूर्य-छायाणाः, स्वतन्त्र-ताजी-वायु-निर्गमाः, बी-स्तम्भ-वायु-निर्गमाः इत्यादयः विवरणाः उपभोक्तृभ्यः अधिक-व्यापकं, उत्तमं च अनुभवं आनयन्ति -अन्त अनुभव।

तदतिरिक्तं वाहनचालनस्य गुणवत्ता सर्वदा चेरी इत्यस्याः प्रबलं बिन्दुः एव अस्ति, फेङ्ग्युन् टी१० इत्यस्य अपि तथैव ।

प्रथमं प्रश्नं पृच्छामि यत् भवान् आविष्कृतवान् वा यत् नूतने ऊर्जायुगे चीनदेशस्य ब्राण्ड्-संस्थाः रेण्डु-डु-योः नाडीद्वयं उद्घाटितवन्तः, एकदा एव कार-निर्माणं कर्तुं शक्नुवन्ति इति अनुभूयते वा?

अस्मात् पूर्वं अस्माकं इन्धनवाहनानां कृते बृहत्तमं बाधकं डिजाइनं न, अपितु गियरबॉक्सः आसीत् । शुद्धविद्युत्वाहनानि एतत् पदं त्यक्तुम् अर्हन्ति, अतः बहवः विद्युत्वाहनानि अधिकं उन्नतं चालनगुणं दर्शयन्ति । परन्तु यतः प्लग-इन्-संकरस्य गियरबॉक्सः अपि अस्ति, अनेकेषु प्लग-इन्-संकर-माडलेषु अद्यापि पेट्रोल-विद्युत्-योः मध्ये परिवर्तनं कुर्वन् अथवा शक्तिं पोषणं कुर्वन् पेट्रोल-वाहनानां "दोषाः" भविष्यन्ति, परन्तु फेङ्ग्युन् T10 इत्यस्य एतादृशः भावः नास्ति सर्वे।

चेरी कतिपयेषु चीनीयकारकम्पनीषु अन्यतमः अस्ति यः ईंधनवाहनानां युगे स्वस्य गियरबॉक्सं निर्मातुम् अर्हति, अतः यदा प्लग-इन्-संकरस्य विषयः आगच्छति तदा चेरी स्वस्य तान्त्रिकलाभान् वर्धितवती अस्ति

३-गति-डीएचटी अस्याः शक्ति-प्रणाल्याः मूलं भवति, यत् त्वरणं, शीर्ष-गतिः, अर्थव्यवस्था च इति त्रीणि वाहन-आवश्यकतानि गृह्णाति । चतुःचक्रचालकस्य मॉडलस्य मापितं त्वरणं १०० किलोमीटर् यावत् ५ सेकेण्ड् यावत् अपि भवितुम् अर्हति ।

मोटरस्य गियरबॉक्सस्य च एकीकृतः डिजाइनः तैलं विद्युत् स्विचिंग् च सुचारुतया संयोजयितुं शक्नोति, पूर्णवेगेन सुचारु सवारीं प्राप्तुं शक्नोति । ओवरड्राइव् गियरः अधिकतमं गतिं २४०कि.मी./घण्टां यावत् आनयति, यत् एकगतिगियरबॉक्सस्य उपयोगं कुर्वतां मॉडल्-माडलानाम् अपेक्षया दूरं अधिकः अस्ति तथा च केषाञ्चन २-गति-डीएचटी-इत्यस्मात् बहु अधिकः अस्ति

विशालस्य बैटरी + विशालस्य ईंधनस्य टङ्कस्य डिजाइनं अधिकानि उपयोगपरिदृश्यानि आच्छादयितुं डिजाइनं कृतम् अस्ति । २१०कि.मी.

बृहत् ईंधनस्य टङ्की दीर्घदूरयात्रायै सज्जा अस्ति । यदि भवान् चार्जं कर्तुम् न इच्छति चेदपि अति-बृहत् इन्धन-टङ्की भवन्तं दीर्घकालं यावत् इन्धन-पूरणस्य अनुभवं दातुं शक्नोति ।

नवीन ऊर्जा-प्रवेशस्य अभिलेख-उच्चतां प्राप्तुं सन्दर्भे उपभोक्तृणां माङ्गल्याः बृहत्तरस्य, अधिक-आरामदायकस्य, अधिक-विलासपूर्णस्य च वाहनचालन-अनुभवस्य कृते भवति, तथा च प्रौद्योगिकी साधारण-उपभोक्तृभ्यः एतादृशं अनुभवं प्राप्तुं शक्नोति यत् एषः Fengyun T10 इत्यस्य सर्वाधिकं लाभः अस्ति तथा च The easiest उपभोक्तृन् प्रभावितं कर्तुं स्थानम्।

तेषां "XX मिलियनस्य अधः सर्वोत्तम-उत्पादानाम्" तुलने, तस्य विपणनम् अद्यापि अतीव "चेरी" अस्ति तथा च उत्पादस्य आधारेण एव अस्ति On Fengyun T10, यत् वयं पश्यामः तत् एकः कम्पनी अस्ति या उत्तम-उत्पादानाम् निर्माणे down-to-arth अस्ति पत्रं, न तु नवशक्तीनां त्वरिततां दम्भं च।