समाचारं

डीप ब्लू SL03 चेसिस् तलम् अग्निम् आदाय पुनः प्रज्वलितं इति उजागरितम्।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव डीप ब्लू एसएल०३ इत्यस्य अग्निप्रकोपस्य समस्या अनेकेषां कारस्वामिनः ध्यानं आकर्षितवती अस्ति यत् नेटिजनैः उजागरितस्य भिडियोस्य अनुसारं न्यूनवेगेन चालनकाले अकस्मात् तलभागे डीप ब्लू एसएल०३ इति वाहनं किञ्चित् रिक्तं जातम् .तदनन्तरं तत्क्षणमेव वाहनस्य चेसिस् इत्यत्र मुक्तज्वाला आविर्भूता, आपत्काले चालकः यात्रिकाः च पलायिताः, तस्मात् दृश्यं हृदयविदारकं भवितुमर्हति स्म

यथा यथा एषा घटना प्रचलति स्म तथैव अगस्तमासस्य २१ दिनाङ्के डीप् ब्लू आटोमोटिव् इत्यस्य मुख्यकार्यकारी डेङ्ग चेन्घाओ इत्यनेन वेइबो इत्यत्र सार्वजनिकरूपेण प्रतिक्रिया दत्ता । तत्र उक्तं यत् - अस्मिन् समये वाहनस्य टायराः खोटे निपीडिताः भूत्वा शिला इष्टकाः केवलं वाहनस्य चेसिसस्य समर्थनार्थं उपरि तिर्यक् कृतवन्तः बैटरी तल प्लेट् तथा बैटरी कोष्ठकद्वयं विदारितवान् बैटरी कोरः अग्निम् अयच्छत्। यतः बैटरी-तल-प्लेट्-इत्यस्य भृशं क्षतिः अभवत्, तस्मात् सीलः विफलः अभवत्, चेसिस्-अधः मुक्तज्वालः अपि प्रादुर्भूतः ।

तस्मिन् एव काले एतदपि उल्लेखितम् आसीत् यत् - संकुलस्य डीप ब्लू सुपर एक्सटेन्डेड् रेन्ज् गोल्डन् बेल् बैटरी इत्यस्य अग्निरोधकस्य, ताप-अवरोधकस्य, धूम-नियन्त्रणस्य, शीतलनस्य च डिजाइनस्य बृहत् परिमाणस्य कारणात् दुर्घटना-वाहनस्य चेसिस् २५ सेकेण्ड्-पश्चात् स्वयमेव निष्प्रभः अभवत् एकः मुक्तज्वालः प्रादुर्भूतः, केवलं द्वौ कोष्ठौ अतिप्रज्वलितौ, येन उपयोक्तुः व्यक्तिगतं सम्पत्तिसुरक्षा च सुनिश्चिता अभवत् । सुवर्णघण्टाबैटरी परीक्षां सहितवान् अस्ति। दुर्घटनायाः अनन्तरं वाहनस्य इञ्जिनं तत्क्षणमेव पुलिसं आहूतवान्, पृष्ठभागस्य बृहत् आँकडा सुरक्षामञ्चः तत्क्षणमेव पुलिसं आहूतवान् वयं ग्राहकेन सह सम्पर्कं कृत्वा प्रक्रियायाः सुरक्षायाः पुष्टिं कृतवन्तः।

डेङ्ग चेन्घाओ इत्यनेन वेइबो इत्यत्र प्रकाशितस्य दुर्घटनावाहनस्य चित्रानुसारं तत्र सम्बद्धस्य वाहनस्य अग्रे चेसिस् कटितम् आसीत् । अस्मिन् विषये बहवः नेटिजनाः अवदन् यत् सुवर्णघण्टाबैटरी इत्यस्य तलरक्षकप्लेटः किञ्चित् दुर्बलः अस्ति ।

तदतिरिक्तं यद्यपि डेङ्ग चेन्घाओ इत्यनेन स्वस्य उत्तरे उक्तं यत् डीप् ब्लू एसएल०३ इत्यस्य सुवर्णघण्टाकवरस्य बैटरी अग्निम् आदाय स्वयमेव निष्क्रान्तवती, येन कारस्वामिनः पलायनार्थं समयः त्यक्तः, तथापि एतत् स्वीकारस्य योग्यम् अस्ति परन्तु डेङ्ग चेन्घाओ केवलं अग्निस्य स्थितिं प्रति प्रतिक्रियां दत्त्वा स्वयमेव निवारयति स्म, परन्तु स्वयमेव शमनस्य अनन्तरं श्यामनीलवर्णीयः SL03 पुनः प्रज्वलितः इति न उक्तवान्, तदनन्तरं अग्निशामकाः अग्निम् अवरुद्धवन्तः

प्रासंगिकमाध्यमानां समाचारानुसारं चंगन आटोमोबाइलस्य एकः प्रासंगिकः व्यक्तिः पुष्टिं कृतवान् यत् मुक्तज्वाला स्वयमेव निष्क्रान्तस्य अनन्तरं वाहनस्य पुनः प्रज्वलनं जातम् अधुना वाहनं बीमाकम्पनीयां अस्ति तथा च दक्षिणे मुखद्वारे दहनस्य लेशाः सन्ति वाहनम्, परन्तु सः व्यक्तिः न जानाति स्म यत् यानं पुनः प्रज्वलितं कारणम्। अधुना डेङ्ग चेन्घाओ इत्यनेन कारणं न घोषितं यत् एतत् श्यामनीलवर्णीयं SL03 पुनः सजीवम् अभवत् ।

विद्युत्वाहनानां मूलघटकत्वेन, प्रमुखाः कारकम्पनयः बैटरीसुरक्षायां निरन्तरं सुधारं कुर्वन्ति स्म, सम्प्रति, अनेके त्रिगुणात्मकाः लिथियमबैटरीः एक्यूपंक्चरस्य अनन्तरं तापपलायनं परिहरितुं समर्थाः सन्ति, तथा च अग्निम् न गृह्णन्ति वा विस्फोटं न करिष्यन्ति , अथवा धूमम् अपि न गृह्णन्ति। Geely Automobile इत्यनेन अद्यैव प्रक्षेपिता लिथियम आयरन फॉस्फेट् खड्ग बैटरी एकस्मिन् समये अग्निम् न गृहीत्वा धूम्रपानं वा विना ८ सुईः अपि छूरितुं शक्नोति। अस्याः तुलनायाः आधारेण Deep Blue SL03 इत्यनेन सुसज्जितस्य सुवर्णघण्टाकवरबैटरी इत्यस्य सुरक्षायाः दृष्ट्या किञ्चित् सुधारस्य स्थानं अवश्यमेव अस्ति ।

डेङ्ग चेन्घाओ इत्यनेन अग्निकारणं व्याख्यातं तथा च सुवर्णघण्टाकवरबैटरी इत्यस्य अग्निरोधकं, तापनिरोधकं, धूमनियन्त्रणं, शीतलीकरणं च डिजाइनं प्रचारयितुं अवसरं स्वीकृतम्, परन्तु पुनः प्रज्वलनस्य स्थितिः न उक्तवती, यत् निःसंदेहं उपभोक्तृन् अधिकं करिष्यति doubt the safety performance of its battery , अतः, Deep Blue Automobile तथा Deng Chenghao उपभोक्तृभ्यः सत्यं दातुं तत्काल आवश्यकता अस्ति।

नवीनतमविक्रयदत्तांशस्य अनुसारं जुलैमासे डीपब्लूकारस्य समग्रवितरणमात्रा १६,७२१ यूनिट् आसीत्, यत् मूलतः जूनमासे विक्रयमात्रायाः समानम् आसीत् श्यामनीलवर्णीयः SL03 अस्य मुख्यविक्रयबलम् अस्ति, यत्र जुलैमासे ५,२१८ यूनिट्-विक्रयः अभवत्, जून-मासस्य तुलने न्यूनतां दर्शयति । अस्मिन् एव विपण्ये यद्यपि Deep Blue SL03 इत्यस्य प्रदर्शनं विशेषतया उत्कृष्टं नास्ति तथापि समग्रतया अतीव दुष्टं नास्ति । जनवरीतः जुलैमासपर्यन्तं डीप् ब्लू ऑटोमोबाइलस्य सञ्चितविक्रयमात्रा ८०,६०० यूनिट् आसीत्, यत् नूतन ऊर्जावाहन-उद्योगे १४ तमे स्थाने आसीत् ।

सम्प्रति डीप ब्लू एसएल०३ इत्यस्य अतिरिक्तं S07, G318 इत्यादीनि अपि सन्ति, तेषु G318 इत्येतत् जूनमासे एव प्रारब्धम्, जुलाईमासे च विक्रयः केवलं २,४८३ यूनिट् आसीत्, यत् अपि न्यूनम् आसीत् अपेक्षित। द्रष्टुं शक्यते यत् डीप् ब्लू ऑटो इत्यनेन सम्प्रति हिट् मॉडल् न निर्मितम्, येन विपण्यां तस्य प्रतिष्ठा अपि उच्चा नास्ति । तत्सह, अग्रे परिवर्तनस्य परिस्थितौ यदि डीप ब्लू ऑटो गुणवत्तायां प्रयत्नाः कर्तुं न शक्नोति तर्हि भविष्ये उपभोक्तृभिः तस्य परित्यागः अनिवार्यः भविष्यति।